Line 1,734:
Line 1,734:
भिषगात्ययिकं बुद्ध्वा पित्तगुल्ममुपाचरेत्|
भिषगात्ययिकं बुद्ध्वा पित्तगुल्ममुपाचरेत्|
+
वैरेचनिकसिद्धेन सर्पिषा तिक्तकेन वा||११४||
वैरेचनिकसिद्धेन सर्पिषा तिक्तकेन वा||११४||
bhiṣagātyayikaṁ buddhvā pittagulmamupācarēt|
bhiṣagātyayikaṁ buddhvā pittagulmamupācarēt|
+
vairēcanikasiddhēna sarpiṣā tiktakēna vā||114||
vairēcanikasiddhēna sarpiṣā tiktakēna vā||114||
bhiShagAtyayikaM buddhvA pittagulmamupAcaret|
bhiShagAtyayikaM buddhvA pittagulmamupAcaret|
+
vairecanikasiddhena sarpiShA tiktakena [14] vA||114||
vairecanikasiddhena sarpiShA tiktakena [14] vA||114||
Physician while dealing with pitta ''gulma'' should know that it requires immediate treatment (''atyayika''). ''Pitta gulma'' patient should be given ghee prepared with purgative and bitter drugs [114]
Physician while dealing with pitta ''gulma'' should know that it requires immediate treatment (''atyayika''). ''Pitta gulma'' patient should be given ghee prepared with purgative and bitter drugs [114]
−
+
==== ''Rohiṇyadya ghritam'' ====
==== ''Rohiṇyadya ghritam'' ====