Changes

Jump to navigation Jump to search
41 bytes added ,  09:44, 18 November 2018
Line 1,671: Line 1,671:     
सोऽभिषङ्गाज्वरो ज्ञेयो यश्च भूताभिषङ्गजः|  
 
सोऽभिषङ्गाज्वरो ज्ञेयो यश्च भूताभिषङ्गजः|  
 +
 
कामशोकभयाद्वायुः, क्रोधात् पित्तं, त्रयो मलाः||११५||  
 
कामशोकभयाद्वायुः, क्रोधात् पित्तं, त्रयो मलाः||११५||  
    
भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः|  
 
भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः|  
 +
 
भूताधिकारे व्याख्यातं तदष्टविधलक्षणम्||११६||  
 
भूताधिकारे व्याख्यातं तदष्टविधलक्षणम्||११६||  
    
विषवृक्षानिलस्पर्शात्तथाऽन्यैर्विषसम्भवैः|  
 
विषवृक्षानिलस्पर्शात्तथाऽन्यैर्विषसम्भवैः|  
 +
 
अभिषक्तस्य चाप्याहुर्ज्वरमेकेऽभिषङ्गजम्||११७||  
 
अभिषक्तस्य चाप्याहुर्ज्वरमेकेऽभिषङ्गजम्||११७||  
    
चिकित्सया विषघ्न्यैव स शमं लभते नरः|  
 
चिकित्सया विषघ्न्यैव स शमं लभते नरः|  
 +
 
अभिचाराभिशापाभ्यां सिद्धानां यः प्रवर्तते||११८||  
 
अभिचाराभिशापाभ्यां सिद्धानां यः प्रवर्तते||११८||  
    
सन्निपातज्वरो घोरः स विज्ञेयः सुदुःसहः|  
 
सन्निपातज्वरो घोरः स विज्ञेयः सुदुःसहः|  
 +
 
सन्निपातज्वरस्योक्तं लिङ्गं यत्तस्य तत् स्मृतम्||११९||  
 
सन्निपातज्वरस्योक्तं लिङ्गं यत्तस्य तत् स्मृतम्||११९||  
    
चित्तोन्द्रियशरीराणामर्तयोऽन्याश्च नैकशः|  
 
चित्तोन्द्रियशरीराणामर्तयोऽन्याश्च नैकशः|  
 +
 
प्रयोगं त्वभिचारस्य दृष्ट्वा शापस्य चैव हि||१२०||  
 
प्रयोगं त्वभिचारस्य दृष्ट्वा शापस्य चैव हि||१२०||  
    
स्वयं श्रुत्वाऽनुमानेन लक्ष्यते  प्रशमेन वा|  
 
स्वयं श्रुत्वाऽनुमानेन लक्ष्यते  प्रशमेन वा|  
 +
 
वैविध्यादभिचारस्य शापस्य च तदात्मके||१२१||  
 
वैविध्यादभिचारस्य शापस्य च तदात्मके||१२१||  
    
यथाकर्मप्रयोगेण लक्षणं स्यात् पृथग्विधम्|  
 
यथाकर्मप्रयोगेण लक्षणं स्यात् पृथग्विधम्|  
 +
 
ध्याननिःश्वासबहुलं लिङ्गं कामज्वरे स्मृतम्||१२२||  
 
ध्याननिःश्वासबहुलं लिङ्गं कामज्वरे स्मृतम्||१२२||  
    
शोकजे बाष्पबहुलं त्रासप्रायं भयज्वरे|  
 
शोकजे बाष्पबहुलं त्रासप्रायं भयज्वरे|  
 +
 
क्रोधजे बहुसंरम्भं भूतावेशे त्वमानुषम्||१२३||  
 
क्रोधजे बहुसंरम्भं भूतावेशे त्वमानुषम्||१२३||  
    
मूर्च्छामोहमदग्लानिभूयिष्ठं विषसम्भवे|  
 
मूर्च्छामोहमदग्लानिभूयिष्ठं विषसम्भवे|  
 +
 
केषाञ्चिदेषां लिङ्गानां सन्तापो जायते पुरः||१२४||  
 
केषाञ्चिदेषां लिङ्गानां सन्तापो जायते पुरः||१२४||  
    
पश्चात्तुल्यं तु केषाञ्चिदेषु कामज्वरादिषु|  
 
पश्चात्तुल्यं तु केषाञ्चिदेषु कामज्वरादिषु|  
 +
 
कामादिजानामुद्दिष्टं ज्वराणां यद्विशेषणम्||१२५||  
 
कामादिजानामुद्दिष्टं ज्वराणां यद्विशेषणम्||१२५||  
    
कामादिजानां रोगाणामन्येषामपि तत् स्मृतम्|  
 
कामादिजानां रोगाणामन्येषामपि तत् स्मृतम्|  
 +
 
मनस्यभिहते पूर्वं कामाद्यैर्न तथा बलम्||१२६||  
 
मनस्यभिहते पूर्वं कामाद्यैर्न तथा बलम्||१२६||  
    
ज्वरः प्राप्नोति वाताद्यैर्देहो यावन्न दूष्यति|  
 
ज्वरः प्राप्नोति वाताद्यैर्देहो यावन्न दूष्यति|  
 +
 
देहे चाभिह(द्रु)ते पूर्वं वाताद्यैर्न तथा बलम्||१२७||  
 
देहे चाभिह(द्रु)ते पूर्वं वाताद्यैर्न तथा बलम्||१२७||  
    
ज्वरः प्राप्नोति कामाद्यैर्मनो यावन्न दूष्यति|
 
ज्वरः प्राप्नोति कामाद्यैर्मनो यावन्न दूष्यति|
 +
 
ते पूर्वं केवलाः पश्चान्निजैर्व्यामिश्रलक्षणाः||१२८||  
 
ते पूर्वं केवलाः पश्चान्निजैर्व्यामिश्रलक्षणाः||१२८||  
   Line 1,717: Line 1,731:     
sō'bhiṣaṅgājvarō jñēyō yaśca bhūtābhiṣaṅgajaḥ|  
 
sō'bhiṣaṅgājvarō jñēyō yaśca bhūtābhiṣaṅgajaḥ|  
 +
 
kāmaśōkabhayādvāyuḥ, krōdhāt pittaṁ, trayō malāḥ||115||  
 
kāmaśōkabhayādvāyuḥ, krōdhāt pittaṁ, trayō malāḥ||115||  
    
bhūtābhiṣaṅgāt kupyanti bhūtasāmānyalakṣaṇāḥ|  
 
bhūtābhiṣaṅgāt kupyanti bhūtasāmānyalakṣaṇāḥ|  
 +
 
bhūtādhikārē vyākhyātaṁ tadaṣṭavidhalakṣaṇam||116||  
 
bhūtādhikārē vyākhyātaṁ tadaṣṭavidhalakṣaṇam||116||  
    
viṣavr̥kṣānilasparśāttathā'nyairviṣasambhavaiḥ|  
 
viṣavr̥kṣānilasparśāttathā'nyairviṣasambhavaiḥ|  
 +
 
abhiṣaktasya cāpyāhurjvaramēkē'bhiṣaṅgajam||117||  
 
abhiṣaktasya cāpyāhurjvaramēkē'bhiṣaṅgajam||117||  
    
cikitsayā viṣaghnyaiva sa śamaṁ labhatē naraḥ|  
 
cikitsayā viṣaghnyaiva sa śamaṁ labhatē naraḥ|  
 +
 
abhicārābhiśāpābhyāṁ siddhānāṁ yaḥ pravartatē||118||  
 
abhicārābhiśāpābhyāṁ siddhānāṁ yaḥ pravartatē||118||  
    
sannipātajvarō ghōraḥ sa vijñēyaḥ suduḥsahaḥ|  
 
sannipātajvarō ghōraḥ sa vijñēyaḥ suduḥsahaḥ|  
 +
 
sannipātajvarasyōktaṁ liṅgaṁ yattasya tat smr̥tam||119||  
 
sannipātajvarasyōktaṁ liṅgaṁ yattasya tat smr̥tam||119||  
    
cittōndriyaśarīrāṇāmartayō'nyāśca naikaśaḥ|  
 
cittōndriyaśarīrāṇāmartayō'nyāśca naikaśaḥ|  
 +
 
prayōgaṁ tvabhicārasya dr̥ṣṭvā śāpasya caiva hi||120||  
 
prayōgaṁ tvabhicārasya dr̥ṣṭvā śāpasya caiva hi||120||  
    
svayaṁ śrutvā'numānēna lakṣyatē  praśamēna vā|  
 
svayaṁ śrutvā'numānēna lakṣyatē  praśamēna vā|  
 +
 
vaividhyādabhicārasya śāpasya ca tadātmakē||121||  
 
vaividhyādabhicārasya śāpasya ca tadātmakē||121||  
    
yathākarmaprayōgēṇa lakṣaṇaṁ syāt pr̥thagvidham|  
 
yathākarmaprayōgēṇa lakṣaṇaṁ syāt pr̥thagvidham|  
 +
 
dhyānaniḥśvāsabahulaṁ liṅgaṁ kāmajvarē smr̥tam||122||  
 
dhyānaniḥśvāsabahulaṁ liṅgaṁ kāmajvarē smr̥tam||122||  
    
śōkajē bāṣpabahulaṁ trāsaprāyaṁ bhayajvarē|  
 
śōkajē bāṣpabahulaṁ trāsaprāyaṁ bhayajvarē|  
 +
 
krōdhajē bahusaṁrambhaṁ bhūtāvēśē tvamānuṣam||123||  
 
krōdhajē bahusaṁrambhaṁ bhūtāvēśē tvamānuṣam||123||  
    
mūrcchāmōhamadaglānibhūyiṣṭhaṁ viṣasambhavē|  
 
mūrcchāmōhamadaglānibhūyiṣṭhaṁ viṣasambhavē|  
 +
 
kēṣāñcidēṣāṁ liṅgānāṁ santāpō jāyatē puraḥ||124||  
 
kēṣāñcidēṣāṁ liṅgānāṁ santāpō jāyatē puraḥ||124||  
    
paścāttulyaṁ tu kēṣāñcidēṣu kāmajvarādiṣu|  
 
paścāttulyaṁ tu kēṣāñcidēṣu kāmajvarādiṣu|  
 +
 
kāmādijānāmuddiṣṭaṁ jvarāṇāṁ yadviśēṣaṇam||125||  
 
kāmādijānāmuddiṣṭaṁ jvarāṇāṁ yadviśēṣaṇam||125||  
    
kāmādijānāṁ rōgāṇāmanyēṣāmapi tat smr̥tam|  
 
kāmādijānāṁ rōgāṇāmanyēṣāmapi tat smr̥tam|  
 +
 
manasyabhihatē pūrvaṁ kāmādyairna tathā balam||126||  
 
manasyabhihatē pūrvaṁ kāmādyairna tathā balam||126||  
    
jvaraḥ prāpnōti vātādyairdēhō yāvanna dūṣyati|  
 
jvaraḥ prāpnōti vātādyairdēhō yāvanna dūṣyati|  
 +
 
dēhē cābhiha(dru)tē pūrvaṁ vātādyairna tathā balam||127||  
 
dēhē cābhiha(dru)tē pūrvaṁ vātādyairna tathā balam||127||  
   Line 1,759: Line 1,786:  
kAmashokabhayakrodhairabhiShaktasya yo jvaraH||114||  
 
kAmashokabhayakrodhairabhiShaktasya yo jvaraH||114||  
   −
so~abhiSha~ggAjvaro j~jeyo yashca bhUtAbhiSha~ggajaH|  
+
so~abhiSha~ggAjvaro j~jeyo yashca bhUtAbhiSha~ggajaH|
 +
 
kAmashokabhayAdvAyuH, krodhAt pittaM, trayo malAH||115||  
 
kAmashokabhayAdvAyuH, krodhAt pittaM, trayo malAH||115||  
    
bhUtAbhiSha~ggAt kupyanti bhUtasAmAnyalakShaNAH|  
 
bhUtAbhiSha~ggAt kupyanti bhUtasAmAnyalakShaNAH|  
 +
 
bhUtAdhikAre vyAkhyAtaM tadaShTavidhalakShaNam||116||  
 
bhUtAdhikAre vyAkhyAtaM tadaShTavidhalakShaNam||116||  
    
viShavRukShAnilasparshAttathA~anyairviShasambhavaiH|  
 
viShavRukShAnilasparshAttathA~anyairviShasambhavaiH|  
 +
 
abhiShaktasya cApyAhurjvarameke~abhiSha~ggajam||117||  
 
abhiShaktasya cApyAhurjvarameke~abhiSha~ggajam||117||  
    
cikitsayA viShaghnyaiva sa shamaM labhate naraH|  
 
cikitsayA viShaghnyaiva sa shamaM labhate naraH|  
 +
 
abhicArAbhishApAbhyAM siddhAnAM yaH pravartate||118||  
 
abhicArAbhishApAbhyAM siddhAnAM yaH pravartate||118||  
    
sannipAtajvaro ghoraH sa vij~jeyaH suduHsahaH|  
 
sannipAtajvaro ghoraH sa vij~jeyaH suduHsahaH|  
 +
 
sannipAtajvarasyoktaM li~ggaM yattasya tat smRutam||119||  
 
sannipAtajvarasyoktaM li~ggaM yattasya tat smRutam||119||  
    
cittondriyasharIrANAmartayo~anyAshca naikashaH|  
 
cittondriyasharIrANAmartayo~anyAshca naikashaH|  
 +
 
prayogaM tvabhicArasya dRuShTvA shApasya caiva hi||120||  
 
prayogaM tvabhicArasya dRuShTvA shApasya caiva hi||120||  
    
svayaM shrutvA~anumAnena lakShyate  prashamena vA|  
 
svayaM shrutvA~anumAnena lakShyate  prashamena vA|  
 +
 
vaividhyAdabhicArasya shApasya ca tadAtmake||121||  
 
vaividhyAdabhicArasya shApasya ca tadAtmake||121||  
    
yathAkarmaprayogeNa lakShaNaM syAt pRuthagvidham|  
 
yathAkarmaprayogeNa lakShaNaM syAt pRuthagvidham|  
 +
 
dhyAnaniHshvAsabahulaM li~ggaM kAmajvare smRutam||122||  
 
dhyAnaniHshvAsabahulaM li~ggaM kAmajvare smRutam||122||  
    
shokaje bAShpabahulaM trAsaprAyaM bhayajvare|  
 
shokaje bAShpabahulaM trAsaprAyaM bhayajvare|  
 +
 
krodhaje bahusaMrambhaM bhUtAveshe tvamAnuSham||123||  
 
krodhaje bahusaMrambhaM bhUtAveshe tvamAnuSham||123||  
    
mUrcchAmohamadaglAnibhUyiShThaM viShasambhave|  
 
mUrcchAmohamadaglAnibhUyiShThaM viShasambhave|  
 +
 
keShA~jcideShAM li~ggAnAM santApo jAyate puraH||124||  
 
keShA~jcideShAM li~ggAnAM santApo jAyate puraH||124||  
    
pashcAttulyaM tu keShA~jcideShu kAmajvarAdiShu|  
 
pashcAttulyaM tu keShA~jcideShu kAmajvarAdiShu|  
 +
 
kAmAdijAnAmuddiShTaM jvarANAM yadvisheShaNam||125||  
 
kAmAdijAnAmuddiShTaM jvarANAM yadvisheShaNam||125||  
    
kAmAdijAnAM rogANAmanyeShAmapi tat smRutam|  
 
kAmAdijAnAM rogANAmanyeShAmapi tat smRutam|  
 +
 
manasyabhihate pUrvaM kAmAdyairna tathA balam||126||  
 
manasyabhihate pUrvaM kAmAdyairna tathA balam||126||  
    
jvaraH prApnoti vAtAdyairdeho yAvanna dUShyati|  
 
jvaraH prApnoti vAtAdyairdeho yAvanna dUShyati|  
 +
 
dehe cAbhiha(dru)te pUrvaM vAtAdyairna tathA balam||127||  
 
dehe cAbhiha(dru)te pUrvaM vAtAdyairna tathA balam||127||  
    
jvaraH prApnoti kAmAdyairmano yAvanna dUShyati|
 
jvaraH prApnoti kAmAdyairmano yAvanna dUShyati|
 +
 
tē pūrvaṁ kēvalāḥ paścānnijairvyāmiśralakṣaṇāḥ||128||  
 
tē pūrvaṁ kēvalāḥ paścānnijairvyāmiśralakṣaṇāḥ||128||  
  

Navigation menu