Changes

Jump to navigation Jump to search
22 bytes added ,  09:29, 18 November 2018
Line 1,101: Line 1,101:     
ऋत्वहोरात्रदोषाणां  मनसश्च बलाबलात्|  
 
ऋत्वहोरात्रदोषाणां  मनसश्च बलाबलात्|  
 +
 
कालमर्थवशाच्चैव ज्वरस्तं तं प्रपद्यते||७५||  
 
कालमर्थवशाच्चैव ज्वरस्तं तं प्रपद्यते||७५||  
    
गुरुत्वं दैन्यमुद्वेगः सदनं छर्द्यरोचकौ|  
 
गुरुत्वं दैन्यमुद्वेगः सदनं छर्द्यरोचकौ|  
 +
 
रसस्थिते बहिस्तापः साङ्गमर्दो विजृम्भणम्||७६||  
 
रसस्थिते बहिस्तापः साङ्गमर्दो विजृम्भणम्||७६||  
    
रक्तोष्णाः पिडकास्तृष्णा सरक्तं ष्ठीवनं मुहुः|  
 
रक्तोष्णाः पिडकास्तृष्णा सरक्तं ष्ठीवनं मुहुः|  
 +
 
दाहरागभ्रममदप्रलापा रक्तसंस्थिते||७७||  
 
दाहरागभ्रममदप्रलापा रक्तसंस्थिते||७७||  
    
अन्तर्दाहः सतृण्मोहः सग्लानिः सृष्टविट्कता|  
 
अन्तर्दाहः सतृण्मोहः सग्लानिः सृष्टविट्कता|  
 +
 
दौर्गन्ध्यं गात्रविक्षेपो ज्वरे मांसस्थिते भवेत्||७८||  
 
दौर्गन्ध्यं गात्रविक्षेपो ज्वरे मांसस्थिते भवेत्||७८||  
    
स्वेदस्तीव्रा पिपासा च प्रलापो वम्यभीक्ष्णशः|  
 
स्वेदस्तीव्रा पिपासा च प्रलापो वम्यभीक्ष्णशः|  
 +
 
स्वगन्धस्यासहत्वं च मेदःस्थे ग्लान्यरोचकौ||७९||  
 
स्वगन्धस्यासहत्वं च मेदःस्थे ग्लान्यरोचकौ||७९||  
    
विरेकवमने चोभे सास्थिभेदं प्रकूजनम्|  
 
विरेकवमने चोभे सास्थिभेदं प्रकूजनम्|  
 +
 
विक्षेपणं च गात्राणां श्वासश्चास्थिगते ज्वरे||८०||  
 
विक्षेपणं च गात्राणां श्वासश्चास्थिगते ज्वरे||८०||  
    
हिक्का श्वासस्तथा कासस्तमसश्चातिदर्शनम्|  
 
हिक्का श्वासस्तथा कासस्तमसश्चातिदर्शनम्|  
 +
 
मर्मच्छेदो बहिः शैत्यं दाहोऽन्तश्चैव मज्जगे||८१||  
 
मर्मच्छेदो बहिः शैत्यं दाहोऽन्तश्चैव मज्जगे||८१||  
    
शुक्रस्थानगतः शुक्रमोक्षं कृत्वा विनाश्य च|  
 
शुक्रस्थानगतः शुक्रमोक्षं कृत्वा विनाश्य च|  
 +
 
प्राणं वाय्वग्निसोमैश्च सार्धं गच्छत्यसौ विभुः||८२||  
 
प्राणं वाय्वग्निसोमैश्च सार्धं गच्छत्यसौ विभुः||८२||  
    
रसरक्ताश्रितः साध्यो मेदोमांसगतश्च यः|  
 
रसरक्ताश्रितः साध्यो मेदोमांसगतश्च यः|  
 +
 
अस्थिमज्जगतः कृच्छ्रः शुक्रस्थो नैव सिद्ध्यति||८३||  
 
अस्थिमज्जगतः कृच्छ्रः शुक्रस्थो नैव सिद्ध्यति||८३||  
 
   
 
   
 
r̥tvahōrātradōṣāṇāṁ  manasaśca balābalāt|  
 
r̥tvahōrātradōṣāṇāṁ  manasaśca balābalāt|  
 +
 
kālamarthavaśāccaiva jwarastaṁ taṁ prapadyatē||75||  
 
kālamarthavaśāccaiva jwarastaṁ taṁ prapadyatē||75||  
    
gurutvaṁ dainyamudvēgaḥ sadanaṁ chardyarōcakau|  
 
gurutvaṁ dainyamudvēgaḥ sadanaṁ chardyarōcakau|  
 +
 
rasasthitē bahistāpaḥ sāṅgamardō vijr̥mbhaṇam||76||  
 
rasasthitē bahistāpaḥ sāṅgamardō vijr̥mbhaṇam||76||  
    
raktōṣṇāḥ piḍakāstr̥ṣṇā saraktaṁ ṣṭhīvanaṁ muhuḥ|  
 
raktōṣṇāḥ piḍakāstr̥ṣṇā saraktaṁ ṣṭhīvanaṁ muhuḥ|  
 +
 
dāharāgabhramamadapralāpā raktasaṁsthitē||77||  
 
dāharāgabhramamadapralāpā raktasaṁsthitē||77||  
    
antardāhaḥ satr̥ṇmōhaḥ saglāniḥ sr̥ṣṭaviṭkatā|  
 
antardāhaḥ satr̥ṇmōhaḥ saglāniḥ sr̥ṣṭaviṭkatā|  
 +
 
daurgandhyaṁ gātravikṣēpō jvarē māṁsasthitē bhavēt||78||  
 
daurgandhyaṁ gātravikṣēpō jvarē māṁsasthitē bhavēt||78||  
    
svēdastīvrā pipāsā ca pralāpō vamyabhīkṣṇaśaḥ|  
 
svēdastīvrā pipāsā ca pralāpō vamyabhīkṣṇaśaḥ|  
 +
 
svagandhasyāsahatvaṁ ca mēdaḥsthē glānyarōcakau||79||  
 
svagandhasyāsahatvaṁ ca mēdaḥsthē glānyarōcakau||79||  
    
virēkavamanē cōbhē sāsthibhēdaṁ prakūjanam|  
 
virēkavamanē cōbhē sāsthibhēdaṁ prakūjanam|  
 +
 
vikṣēpaṇaṁ ca gātrāṇāṁ śvāsaścāsthigatē jvarē||80||  
 
vikṣēpaṇaṁ ca gātrāṇāṁ śvāsaścāsthigatē jvarē||80||  
    
hikkā śvāsastathā kāsastamasaścātidarśanam|  
 
hikkā śvāsastathā kāsastamasaścātidarśanam|  
 +
 
marmacchēdō bahiḥ śaityaṁ dāhō'ntaścaiva majjagē||81||  
 
marmacchēdō bahiḥ śaityaṁ dāhō'ntaścaiva majjagē||81||  
    
śukrasthānagataḥ śukramōkṣaṁ kr̥tvā vināśya ca|  
 
śukrasthānagataḥ śukramōkṣaṁ kr̥tvā vināśya ca|  
 +
 
prāṇaṁ vāyvagnisōmaiśca sārdhaṁ gacchatyasau vibhuḥ||82||  
 
prāṇaṁ vāyvagnisōmaiśca sārdhaṁ gacchatyasau vibhuḥ||82||  
    
rasaraktāśritaḥ sādhyō mēdōmāṁsagataśca yaḥ|  
 
rasaraktāśritaḥ sādhyō mēdōmāṁsagataśca yaḥ|  
 +
 
asthimajjagataḥ kr̥cchraḥ śukrasthō naiva siddhyati||83||  
 
asthimajjagataḥ kr̥cchraḥ śukrasthō naiva siddhyati||83||  
    
RutvahorAtradoShANAM  manasashca balAbalAt|  
 
RutvahorAtradoShANAM  manasashca balAbalAt|  
 +
 
kAlamarthavashAccaiva jwarastaM taM prapadyate||75||  
 
kAlamarthavashAccaiva jwarastaM taM prapadyate||75||  
    
gurutvaM dainyamudvegaH sadanaM chardyarocakau|  
 
gurutvaM dainyamudvegaH sadanaM chardyarocakau|  
 +
 
rasasthite bahistApaH sA~ggamardo vijRumbhaNam||76||  
 
rasasthite bahistApaH sA~ggamardo vijRumbhaNam||76||  
    
raktoShNAH piDakAstRuShNA saraktaM ShThIvanaM muhuH|  
 
raktoShNAH piDakAstRuShNA saraktaM ShThIvanaM muhuH|  
 +
 
dAharAgabhramamadapralApA raktasaMsthite||77||  
 
dAharAgabhramamadapralApA raktasaMsthite||77||  
    
antardAhaH satRuNmohaH saglAniH sRuShTaviTkatA|  
 
antardAhaH satRuNmohaH saglAniH sRuShTaviTkatA|  
 +
 
daurgandhyaM gAtravikShepo jvare mAMsasthite bhavet||78||  
 
daurgandhyaM gAtravikShepo jvare mAMsasthite bhavet||78||  
    
svedastIvrA pipAsA ca pralApo vamyabhIkShNashaH|  
 
svedastIvrA pipAsA ca pralApo vamyabhIkShNashaH|  
 +
 
svagandhasyAsahatvaM ca medaHsthe glAnyarocakau||79||  
 
svagandhasyAsahatvaM ca medaHsthe glAnyarocakau||79||  
    
virekavamane cobhe sAsthibhedaM prakUjanam|  
 
virekavamane cobhe sAsthibhedaM prakUjanam|  
 +
 
vikShepaNaM ca gAtrANAM shvAsashcAsthigate jvare||80||  
 
vikShepaNaM ca gAtrANAM shvAsashcAsthigate jvare||80||  
    
hikkA shvAsastathA kAsastamasashcAtidarshanam|  
 
hikkA shvAsastathA kAsastamasashcAtidarshanam|  
 +
 
marmacchedo bahiH shaityaM dAho~antashcaiva majjage||81||  
 
marmacchedo bahiH shaityaM dAho~antashcaiva majjage||81||  
    
shukrasthAnagataH shukramokShaM kRutvA vinAshya ca|  
 
shukrasthAnagataH shukramokShaM kRutvA vinAshya ca|  
 +
 
prANaM vAyvagnisomaishca sArdhaM gacchatyasau vibhuH||82||  
 
prANaM vAyvagnisomaishca sArdhaM gacchatyasau vibhuH||82||  
    
rasaraktAshritaH sAdhyo medomAMsagatashca yaH|  
 
rasaraktAshritaH sAdhyo medomAMsagatashca yaH|  
 +
 
asthimajjagataH kRucchraH shukrastho naiva siddhyati||83||  
 
asthimajjagataH kRucchraH shukrastho naiva siddhyati||83||  
   −
Manifestation of ''jwara'' at a particular time or a change in the time of manifestation takes place due to following factors
+
Manifestation of ''jwara'' at a particular time or a change in the time of manifestation takes place due to following factors:
 +
 
 
''Jwara'' occurs according to the strength or weakness of factors like ''dosha'', seasons, day, night, mental status and ''artha'' (deeds of previous life).
 
''Jwara'' occurs according to the strength or weakness of factors like ''dosha'', seasons, day, night, mental status and ''artha'' (deeds of previous life).
   −
Manifestation of ''jwara'' in the different ''dhatu'' (body tissues)
+
Manifestation of ''jwara'' in the different ''dhatu'' (body tissues):
 +
 
 
#When the vitiated ''dosha'' are located in the ''rasa dhatu'', the clinical features manifesting are – heaviness, miserable feeling, anxiety, exhaustion, vomiting, anorexia, increase in external temperature, body ache and yawning.
 
#When the vitiated ''dosha'' are located in the ''rasa dhatu'', the clinical features manifesting are – heaviness, miserable feeling, anxiety, exhaustion, vomiting, anorexia, increase in external temperature, body ache and yawning.
 
#The vitiated ''doshas'' causing ''jwara'' are located in the ''rakta dhatu'', the clinical features are – Increase in body temperature, eruptions, thirst, frequent spitting mixed with blood burning sensation, discoloration, giddiness, intoxication and incoherent speech.
 
#The vitiated ''doshas'' causing ''jwara'' are located in the ''rakta dhatu'', the clinical features are – Increase in body temperature, eruptions, thirst, frequent spitting mixed with blood burning sensation, discoloration, giddiness, intoxication and incoherent speech.

Navigation menu