Changes

Jump to navigation Jump to search
Line 1,756: Line 1,756:     
उल्लेखनोपवासाभ्यां जयेत् कफमदात्ययम् ||१६४||  
 
उल्लेखनोपवासाभ्यां जयेत् कफमदात्ययम् ||१६४||  
 +
 
तृष्यते सलिलं चास्मै दद्याद्ध्रीबेरसाधितम् |  
 
तृष्यते सलिलं चास्मै दद्याद्ध्रीबेरसाधितम् |  
 
बलया पृश्निपर्ण्या वा कण्टकार्याऽथवा शृतम् ||१६५||  
 
बलया पृश्निपर्ण्या वा कण्टकार्याऽथवा शृतम् ||१६५||  
 +
 
सनागराभिः सर्वाभिर्जलं वा शृतशीतलम् |  
 
सनागराभिः सर्वाभिर्जलं वा शृतशीतलम् |  
 
दुःस्पर्शेन समुस्तेन मुस्तपर्पटकेन वा ||१६६||  
 
दुःस्पर्शेन समुस्तेन मुस्तपर्पटकेन वा ||१६६||  
 +
 
जलं मुस्तैः शृतं वाऽपि दद्याद्दोषविपाचनम् |  
 
जलं मुस्तैः शृतं वाऽपि दद्याद्दोषविपाचनम् |  
 
एतदेव च पानीयं सर्वत्रापि मदात्यये ||१६७||  
 
एतदेव च पानीयं सर्वत्रापि मदात्यये ||१६७||  
 +
 
निरत्ययं पीयमानं पिपासाज्वरनाशनम् |  
 
निरत्ययं पीयमानं पिपासाज्वरनाशनम् |  
 
निरामं काङ्क्षितं काले सक्षौद्रं [१] पाययेत्तु तम् ||१६८||  
 
निरामं काङ्क्षितं काले सक्षौद्रं [१] पाययेत्तु तम् ||१६८||  
 +
 
शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा |  
 
शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा |  
 
रूक्षतर्पणसंयुक्तं [२] यवानीनागरान्वितम् ||१६९||  
 
रूक्षतर्पणसंयुक्तं [२] यवानीनागरान्वितम् ||१६९||  
 +
 
यावगौधूमिकं चान्नं रूक्षयूषेण भोजयेत् |  
 
यावगौधूमिकं चान्नं रूक्षयूषेण भोजयेत् |  
 
कुलत्थानां सुशुष्काणां मूलकानां रसेन वा ||१७०||  
 
कुलत्थानां सुशुष्काणां मूलकानां रसेन वा ||१७०||  
 +
 
तनुनाऽल्पेन लघुना कट्वम्लेनाल्पसर्पिषा |  
 
तनुनाऽल्पेन लघुना कट्वम्लेनाल्पसर्पिषा |  
 
पटोलयूषमम्लं वा यूषमामलकस्य वा ||१७१||  
 
पटोलयूषमम्लं वा यूषमामलकस्य वा ||१७१||  
 +
 
प्रभूतकटुसंयुक्तं सयवान्नं प्रदापयेत् |  
 
प्रभूतकटुसंयुक्तं सयवान्नं प्रदापयेत् |  
 
व्योषयूषमथाम्लं वा यूषं वा साम्लवेतसम् ||१७२||  
 
व्योषयूषमथाम्लं वा यूषं वा साम्लवेतसम् ||१७२||  
 +
 
छागमांसरसं रूक्षमम्लं वा जाङ्गलं रसम् |  
 
छागमांसरसं रूक्षमम्लं वा जाङ्गलं रसम् |  
 
स्थाल्यां वाऽथ कपाले वा भृष्टं निर्द्रववर्तितम् [३] ||१७३||  
 
स्थाल्यां वाऽथ कपाले वा भृष्टं निर्द्रववर्तितम् [३] ||१७३||  
 +
 
कट्वम्ललवणं मांसं भक्षयन् वृणुयान्मधु |  
 
कट्वम्ललवणं मांसं भक्षयन् वृणुयान्मधु |  
 
व्यक्तमारीचकं मांसं मातुलुङ्गरसान्वितम् ||१७४||  
 
व्यक्तमारीचकं मांसं मातुलुङ्गरसान्वितम् ||१७४||  
 +
 
प्रभूतकटुसंयुक्तं यवानीनागरान्वितम् |  
 
प्रभूतकटुसंयुक्तं यवानीनागरान्वितम् |  
 
भृष्टं दाडिमसाराम्लमुष्णपूपोपवेष्टितम् ||१७५||  
 
भृष्टं दाडिमसाराम्लमुष्णपूपोपवेष्टितम् ||१७५||  
 +
 
यथाग्नि भक्षयेत् काले प्रभूतार्द्रकपेशिकम् |  
 
यथाग्नि भक्षयेत् काले प्रभूतार्द्रकपेशिकम् |  
 
पिबेच्च निगदं मद्यं कफप्राये मदात्यये ||१७६||  
 
पिबेच्च निगदं मद्यं कफप्राये मदात्यये ||१७६||  
 +
 
सौवर्चलमजाजी च वृक्षाम्लं साम्लवेतसम् |  
 
सौवर्चलमजाजी च वृक्षाम्लं साम्लवेतसम् |  
 
त्वगेलामरिचार्धांशं शर्कराभागयोजितम् ||१७७||  
 
त्वगेलामरिचार्धांशं शर्कराभागयोजितम् ||१७७||  
 +
 
एतल्लवणमष्टाङ्गमग्निसन्दीपनं परम् |  
 
एतल्लवणमष्टाङ्गमग्निसन्दीपनं परम् |  
 
मदात्यये कफप्राये दद्यात् स्रोतोविशोधनम् ||१७८||  
 
मदात्यये कफप्राये दद्यात् स्रोतोविशोधनम् ||१७८||  
 +
 
एतदेव पुनर्युक्त्या मधुराम्लैर्द्रवीकृतम् |  
 
एतदेव पुनर्युक्त्या मधुराम्लैर्द्रवीकृतम् |  
 
गोधूमान्नयवान्नानां मांसानां चातिरोचनम् ||१७९||  
 
गोधूमान्नयवान्नानां मांसानां चातिरोचनम् ||१७९||  
 +
 
पेषयेत् कटुकैर्युक्तां श्वेतां बीजविवर्जिताम् |  
 
पेषयेत् कटुकैर्युक्तां श्वेतां बीजविवर्जिताम् |  
 
मृद्वीकां मातुलुङ्गस्य दाडिमस्य रसेन वा ||१८०||  
 
मृद्वीकां मातुलुङ्गस्य दाडिमस्य रसेन वा ||१८०||  
 +
 
सौवर्चलैलामरिचैरजाजीभृङ्गदीप्यकैः |  
 
सौवर्चलैलामरिचैरजाजीभृङ्गदीप्यकैः |  
 
स रागः क्षौद्रसंयुक्तः श्रेष्ठो रोचनदीपनः [४] ||१८१||  
 
स रागः क्षौद्रसंयुक्तः श्रेष्ठो रोचनदीपनः [४] ||१८१||  
 +
 
मृद्वीकाया विधानेन कारयेत् कारवीमपि |  
 
मृद्वीकाया विधानेन कारयेत् कारवीमपि |  
 
शुक्तमत्स्यण्डिकोपेतं रागं दीपनपाचनम् ||१८२||  
 
शुक्तमत्स्यण्डिकोपेतं रागं दीपनपाचनम् ||१८२||  
 +
 
आम्रामलकपेशीनां रागान् कुर्यात् पृथक् पृथक् |  
 
आम्रामलकपेशीनां रागान् कुर्यात् पृथक् पृथक् |  
 
धान्यसौवर्चलाजाजीकारवीमरिचान्वितान् ||१८३||  
 
धान्यसौवर्चलाजाजीकारवीमरिचान्वितान् ||१८३||  
 +
 
गुडेन [५] मधुयुक्तेन व्यक्ताम्ललवणीकृतान् |  
 
गुडेन [५] मधुयुक्तेन व्यक्ताम्ललवणीकृतान् |  
 
तैरन्नं रोचते दिग्धं सम्यग्भुक्तं च जीर्यति ||१८४||  
 
तैरन्नं रोचते दिग्धं सम्यग्भुक्तं च जीर्यति ||१८४||  
 +
 
रूक्षोष्णेनान्नपानेन [६] स्नानेनाशिशिरेण च |  
 
रूक्षोष्णेनान्नपानेन [६] स्नानेनाशिशिरेण च |  
 
व्यायामलङ्घनाभ्यां च युक्त्या जागरणेन च ||१८५||  
 
व्यायामलङ्घनाभ्यां च युक्त्या जागरणेन च ||१८५||  
 +
 
कालयुक्तेन रूक्षेण स्नानेनोद्वर्तनेन च |  
 
कालयुक्तेन रूक्षेण स्नानेनोद्वर्तनेन च |  
 
प्राणवर्णकराणां च [७] प्रघर्षाणां च सेवया ||१८६||  
 
प्राणवर्णकराणां च [७] प्रघर्षाणां च सेवया ||१८६||  
 +
 
सेवया वसनानां च गुरूणामगुरोरपि |  
 
सेवया वसनानां च गुरूणामगुरोरपि |  
 
सङ्कोचोष्णसुखाङ्गीनामङ्गनानां च सेवया ||१८७||  
 
सङ्कोचोष्णसुखाङ्गीनामङ्गनानां च सेवया ||१८७||  
 +
 
सुखशिक्षितहस्तानां स्त्रीणां संवाहनेन च |  
 
सुखशिक्षितहस्तानां स्त्रीणां संवाहनेन च |  
मदात्ययः कफप्रायः शीघ्रमेवोपशाम्यति ||१८८|| ullēkhanōpavāsābhyāṁ jayēt kaphamadātyayam||164||  
+
मदात्ययः कफप्रायः शीघ्रमेवोपशाम्यति ||१८८||  
 +
 
 +
ullēkhanōpavāsābhyāṁ jayēt kaphamadātyayam||164||  
 +
 
 
tr̥ṣyatē salilaṁ cāsmai dadyāddhrībērasādhitam|  
 
tr̥ṣyatē salilaṁ cāsmai dadyāddhrībērasādhitam|  
 
balayā pr̥śniparṇyā vā kaṇṭakāryā'thavā śr̥tam||165||  
 
balayā pr̥śniparṇyā vā kaṇṭakāryā'thavā śr̥tam||165||  
 +
 
sanāgarābhiḥ sarvābhirjalaṁ vā śr̥taśītalam|  
 
sanāgarābhiḥ sarvābhirjalaṁ vā śr̥taśītalam|  
 
duḥsparśēna samustēna mustaparpaṭakēna vā||166||  
 
duḥsparśēna samustēna mustaparpaṭakēna vā||166||  
 +
 
jalaṁ mustaiḥ śr̥taṁ vā'pi dadyāddōṣavipācanam|  
 
jalaṁ mustaiḥ śr̥taṁ vā'pi dadyāddōṣavipācanam|  
 
ētadēva ca pānīyaṁ sarvatrāpi madātyayē||167||  
 
ētadēva ca pānīyaṁ sarvatrāpi madātyayē||167||  
 +
 
niratyayaṁ pīyamānaṁ pipāsājvaranāśanam|  
 
niratyayaṁ pīyamānaṁ pipāsājvaranāśanam|  
 
nirāmaṁ kāṅkṣitaṁ kālē sakṣaudraṁ [1] pāyayēttu tam||168||  
 
nirāmaṁ kāṅkṣitaṁ kālē sakṣaudraṁ [1] pāyayēttu tam||168||  
 +
 
śārkaraṁ madhu vā jīrṇamariṣṭaṁ sīdhumēva vā|  
 
śārkaraṁ madhu vā jīrṇamariṣṭaṁ sīdhumēva vā|  
 
rūkṣatarpaṇasaṁyuktaṁ [2] yavānīnāgarānvitam||169||  
 
rūkṣatarpaṇasaṁyuktaṁ [2] yavānīnāgarānvitam||169||  
 +
 
yāvagaudhūmikaṁ cānnaṁ rūkṣayūṣēṇa bhōjayēt|  
 
yāvagaudhūmikaṁ cānnaṁ rūkṣayūṣēṇa bhōjayēt|  
 
kulatthānāṁ suśuṣkāṇāṁ mūlakānāṁ rasēna vā||170||  
 
kulatthānāṁ suśuṣkāṇāṁ mūlakānāṁ rasēna vā||170||  
 +
 
tanunā'lpēna laghunā kaṭvamlēnālpasarpiṣā|  
 
tanunā'lpēna laghunā kaṭvamlēnālpasarpiṣā|  
 
paṭōlayūṣamamlaṁ vā yūṣamāmalakasya vā||171||  
 
paṭōlayūṣamamlaṁ vā yūṣamāmalakasya vā||171||  
 +
 
prabhūtakaṭusaṁyuktaṁ sayavānnaṁ pradāpayēt|  
 
prabhūtakaṭusaṁyuktaṁ sayavānnaṁ pradāpayēt|  
 
vyōṣayūṣamathāmlaṁ vā yūṣaṁ vā sāmlavētasam||172||  
 
vyōṣayūṣamathāmlaṁ vā yūṣaṁ vā sāmlavētasam||172||  
 +
 
chāgamāṁsarasaṁ rūkṣamamlaṁ vā jāṅgalaṁ rasam|  
 
chāgamāṁsarasaṁ rūkṣamamlaṁ vā jāṅgalaṁ rasam|  
 
sthālyāṁ vā'tha kapālē vā bhr̥ṣṭaṁ nirdravavartitam [3] ||173||  
 
sthālyāṁ vā'tha kapālē vā bhr̥ṣṭaṁ nirdravavartitam [3] ||173||  
 +
 
kaṭvamlalavaṇaṁ māṁsaṁ bhakṣayan vr̥ṇuyānmadhu|  
 
kaṭvamlalavaṇaṁ māṁsaṁ bhakṣayan vr̥ṇuyānmadhu|  
 
vyaktamārīcakaṁ māṁsaṁ mātuluṅgarasānvitam||174||  
 
vyaktamārīcakaṁ māṁsaṁ mātuluṅgarasānvitam||174||  
 +
 
prabhūtakaṭusaṁyuktaṁ yavānīnāgarānvitam|  
 
prabhūtakaṭusaṁyuktaṁ yavānīnāgarānvitam|  
 
bhr̥ṣṭaṁ dāḍimasārāmlamuṣṇapūpōpavēṣṭitam||175||  
 
bhr̥ṣṭaṁ dāḍimasārāmlamuṣṇapūpōpavēṣṭitam||175||  
 +
 
yathāgni bhakṣayēt kālē prabhūtārdrakapēśikam|  
 
yathāgni bhakṣayēt kālē prabhūtārdrakapēśikam|  
 
pibēcca nigadaṁ madyaṁ kaphaprāyē madātyayē||176||  
 
pibēcca nigadaṁ madyaṁ kaphaprāyē madātyayē||176||  
 +
 
sauvarcalamajājī ca vr̥kṣāmlaṁ sāmlavētasam|  
 
sauvarcalamajājī ca vr̥kṣāmlaṁ sāmlavētasam|  
 
tvagēlāmaricārdhāṁśaṁ śarkarābhāgayōjitam||177||  
 
tvagēlāmaricārdhāṁśaṁ śarkarābhāgayōjitam||177||  
 +
 
ētallavaṇamaṣṭāṅgamagnisandīpanaṁ param|  
 
ētallavaṇamaṣṭāṅgamagnisandīpanaṁ param|  
 
madātyayē kaphaprāyē dadyāt srōtōviśōdhanam||178||  
 
madātyayē kaphaprāyē dadyāt srōtōviśōdhanam||178||  
 +
 
ētadēva punaryuktyā madhurāmlairdravīkr̥tam|  
 
ētadēva punaryuktyā madhurāmlairdravīkr̥tam|  
 
gōdhūmānnayavānnānāṁ māṁsānāṁ cātirōcanam||179||  
 
gōdhūmānnayavānnānāṁ māṁsānāṁ cātirōcanam||179||  
 +
 
pēṣayēt kaṭukairyuktāṁ śvētāṁ bījavivarjitām|  
 
pēṣayēt kaṭukairyuktāṁ śvētāṁ bījavivarjitām|  
 
mr̥dvīkāṁ mātuluṅgasya dāḍimasya rasēna vā||180||  
 
mr̥dvīkāṁ mātuluṅgasya dāḍimasya rasēna vā||180||  
 +
 
sauvarcalailāmaricairajājībhr̥ṅgadīpyakaiḥ|  
 
sauvarcalailāmaricairajājībhr̥ṅgadīpyakaiḥ|  
 
sa rāgaḥ kṣaudrasaṁyuktaḥ śrēṣṭhō rōcanadīpanaḥ [4] ||181||  
 
sa rāgaḥ kṣaudrasaṁyuktaḥ śrēṣṭhō rōcanadīpanaḥ [4] ||181||  
 +
 
mr̥dvīkāyā vidhānēna kārayēt kāravīmapi|  
 
mr̥dvīkāyā vidhānēna kārayēt kāravīmapi|  
 
śuktamatsyaṇḍikōpētaṁ rāgaṁ dīpanapācanam||182||  
 
śuktamatsyaṇḍikōpētaṁ rāgaṁ dīpanapācanam||182||  
 +
 
āmrāmalakapēśīnāṁ rāgān kuryāt pr̥thak pr̥thak|  
 
āmrāmalakapēśīnāṁ rāgān kuryāt pr̥thak pr̥thak|  
 
dhānyasauvarcalājājīkāravīmaricānvitān||183||  
 
dhānyasauvarcalājājīkāravīmaricānvitān||183||  
 +
 
guḍēna [5] madhuyuktēna vyaktāmlalavaṇīkr̥tān|  
 
guḍēna [5] madhuyuktēna vyaktāmlalavaṇīkr̥tān|  
 
tairannaṁ rōcatē digdhaṁ samyagbhuktaṁ ca jīryati||184||  
 
tairannaṁ rōcatē digdhaṁ samyagbhuktaṁ ca jīryati||184||  
 +
 
rūkṣōṣṇēnānnapānēna [6] snānēnāśiśirēṇa ca|  
 
rūkṣōṣṇēnānnapānēna [6] snānēnāśiśirēṇa ca|  
 
vyāyāmalaṅghanābhyāṁ ca yuktyā jāgaraṇēna ca||185||  
 
vyāyāmalaṅghanābhyāṁ ca yuktyā jāgaraṇēna ca||185||  
 +
 
kālayuktēna rūkṣēṇa snānēnōdvartanēna ca|  
 
kālayuktēna rūkṣēṇa snānēnōdvartanēna ca|  
 
prāṇavarṇakarāṇāṁ ca [7] pragharṣāṇāṁ ca sēvayā||186||  
 
prāṇavarṇakarāṇāṁ ca [7] pragharṣāṇāṁ ca sēvayā||186||  
 +
 
sēvayā vasanānāṁ ca gurūṇāmagurōrapi|  
 
sēvayā vasanānāṁ ca gurūṇāmagurōrapi|  
 
saṅkōcōṣṇasukhāṅgīnāmaṅganānāṁ ca sēvayā||187||  
 
saṅkōcōṣṇasukhāṅgīnāmaṅganānāṁ ca sēvayā||187||  
 +
 
sukhaśikṣitahastānāṁ strīṇāṁ saṁvāhanēna ca|  
 
sukhaśikṣitahastānāṁ strīṇāṁ saṁvāhanēna ca|  
 
madātyayaḥ kaphaprāyaḥ śīghramēvōpaśāmyati||188||  
 
madātyayaḥ kaphaprāyaḥ śīghramēvōpaśāmyati||188||  
    
ullekhanopavAsAbhyAM jayet kaphamadAtyayam ||164||  
 
ullekhanopavAsAbhyAM jayet kaphamadAtyayam ||164||  
 +
 
tRuShyate salilaM cAsmai dadyAddhrIberasAdhitam |  
 
tRuShyate salilaM cAsmai dadyAddhrIberasAdhitam |  
 
balayA pRushniparNyA vA kaNTakAryA~athavA shRutam ||165||  
 
balayA pRushniparNyA vA kaNTakAryA~athavA shRutam ||165||  
 +
 
sanAgarAbhiH sarvAbhirjalaM vA shRutashItalam |  
 
sanAgarAbhiH sarvAbhirjalaM vA shRutashItalam |  
 
duHsparshena samustena mustaparpaTakena vA ||166||  
 
duHsparshena samustena mustaparpaTakena vA ||166||  
 +
 
jalaM mustaiH shRutaM vA~api dadyAddoShavipAcanam |  
 
jalaM mustaiH shRutaM vA~api dadyAddoShavipAcanam |  
 
etadeva ca pAnIyaM sarvatrApi madAtyaye ||167||  
 
etadeva ca pAnIyaM sarvatrApi madAtyaye ||167||  
 +
 
niratyayaM pIyamAnaM pipAsAjvaranAshanam |  
 
niratyayaM pIyamAnaM pipAsAjvaranAshanam |  
 
nirAmaM kA~gkShitaM kAle sakShaudraM [1] pAyayettu tam ||168||  
 
nirAmaM kA~gkShitaM kAle sakShaudraM [1] pAyayettu tam ||168||  
 +
 
shArkaraM madhu vA jIrNamariShTaM sIdhumeva vA |  
 
shArkaraM madhu vA jIrNamariShTaM sIdhumeva vA |  
 
rUkShatarpaNasaMyuktaM [2] yavAnInAgarAnvitam ||169||  
 
rUkShatarpaNasaMyuktaM [2] yavAnInAgarAnvitam ||169||  
 +
 
yAvagaudhUmikaM cAnnaM rUkShayUSheNa bhojayet |  
 
yAvagaudhUmikaM cAnnaM rUkShayUSheNa bhojayet |  
 
kulatthAnAM sushuShkANAM mUlakAnAM rasena vA ||170||  
 
kulatthAnAM sushuShkANAM mUlakAnAM rasena vA ||170||  
 +
 
tanunA~alpena laghunA kaTvamlenAlpasarpiShA |  
 
tanunA~alpena laghunA kaTvamlenAlpasarpiShA |  
 
paTolayUShamamlaM vA yUShamAmalakasya vA ||171||  
 
paTolayUShamamlaM vA yUShamAmalakasya vA ||171||  
 +
 
prabhUtakaTusaMyuktaM sayavAnnaM pradApayet |  
 
prabhUtakaTusaMyuktaM sayavAnnaM pradApayet |  
 
vyoShayUShamathAmlaM vA yUShaM vA sAmlavetasam ||172||  
 
vyoShayUShamathAmlaM vA yUShaM vA sAmlavetasam ||172||  
 +
 
chAgamAMsarasaM rUkShamamlaM vA jA~ggalaM rasam |  
 
chAgamAMsarasaM rUkShamamlaM vA jA~ggalaM rasam |  
 
sthAlyAM vA~atha kapAle vA bhRuShTaM nirdravavartitam [3] ||173||  
 
sthAlyAM vA~atha kapAle vA bhRuShTaM nirdravavartitam [3] ||173||  
 +
 
kaTvamlalavaNaM mAMsaM bhakShayan vRuNuyAnmadhu |  
 
kaTvamlalavaNaM mAMsaM bhakShayan vRuNuyAnmadhu |  
 
vyaktamArIcakaM mAMsaM mAtulu~ggarasAnvitam ||174||  
 
vyaktamArIcakaM mAMsaM mAtulu~ggarasAnvitam ||174||  
 +
 
prabhUtakaTusaMyuktaM yavAnInAgarAnvitam |  
 
prabhUtakaTusaMyuktaM yavAnInAgarAnvitam |  
 
bhRuShTaM dADimasArAmlamuShNapUpopaveShTitam ||175||  
 
bhRuShTaM dADimasArAmlamuShNapUpopaveShTitam ||175||  
 +
 
yathAgni bhakShayet kAle prabhUtArdrakapeshikam |  
 
yathAgni bhakShayet kAle prabhUtArdrakapeshikam |  
 
pibecca nigadaM madyaM kaphaprAye madAtyaye ||176||  
 
pibecca nigadaM madyaM kaphaprAye madAtyaye ||176||  
 +
 
sauvarcalamajAjI ca vRukShAmlaM sAmlavetasam |  
 
sauvarcalamajAjI ca vRukShAmlaM sAmlavetasam |  
 
tvagelAmaricArdhAMshaM sharkarAbhAgayojitam ||177||  
 
tvagelAmaricArdhAMshaM sharkarAbhAgayojitam ||177||  
 +
 
etallavaNamaShTA~ggamagnisandIpanaM param |  
 
etallavaNamaShTA~ggamagnisandIpanaM param |  
 
madAtyaye kaphaprAye dadyAt srotovishodhanam ||178||  
 
madAtyaye kaphaprAye dadyAt srotovishodhanam ||178||  
 +
 
etadeva punaryuktyA madhurAmlairdravIkRutam |  
 
etadeva punaryuktyA madhurAmlairdravIkRutam |  
 
godhUmAnnayavAnnAnAM mAMsAnAM cAtirocanam ||179||  
 
godhUmAnnayavAnnAnAM mAMsAnAM cAtirocanam ||179||  
 +
 
peShayet kaTukairyuktAM shvetAM bIjavivarjitAm |  
 
peShayet kaTukairyuktAM shvetAM bIjavivarjitAm |  
 
mRudvIkAM mAtulu~ggasya dADimasya rasena vA ||180||  
 
mRudvIkAM mAtulu~ggasya dADimasya rasena vA ||180||  
 +
 
sauvarcalailAmaricairajAjIbhRu~ggadIpyakaiH |  
 
sauvarcalailAmaricairajAjIbhRu~ggadIpyakaiH |  
 
sa rAgaH kShaudrasaMyuktaH shreShTho rocanadIpanaH [4] ||181||  
 
sa rAgaH kShaudrasaMyuktaH shreShTho rocanadIpanaH [4] ||181||  
 +
 
mRudvIkAyA vidhAnena kArayet kAravImapi |  
 
mRudvIkAyA vidhAnena kArayet kAravImapi |  
 
shuktamatsyaNDikopetaM rAgaM dIpanapAcanam ||182||  
 
shuktamatsyaNDikopetaM rAgaM dIpanapAcanam ||182||  
 +
 
AmrAmalakapeshInAM rAgAn kuryAt pRuthak pRuthak |  
 
AmrAmalakapeshInAM rAgAn kuryAt pRuthak pRuthak |  
 
dhAnyasauvarcalAjAjIkAravImaricAnvitAn ||183||  
 
dhAnyasauvarcalAjAjIkAravImaricAnvitAn ||183||  
 +
 
guDena [5] madhuyuktena vyaktAmlalavaNIkRutAn |  
 
guDena [5] madhuyuktena vyaktAmlalavaNIkRutAn |  
 
tairannaM rocate digdhaM samyagbhuktaM ca jIryati ||184||  
 
tairannaM rocate digdhaM samyagbhuktaM ca jIryati ||184||  
 +
 
rUkShoShNenAnnapAnena [6] snAnenAshishireNa ca |  
 
rUkShoShNenAnnapAnena [6] snAnenAshishireNa ca |  
 
vyAyAmala~gghanAbhyAM ca yuktyA jAgaraNena ca ||185||  
 
vyAyAmala~gghanAbhyAM ca yuktyA jAgaraNena ca ||185||  
 +
 
kAlayuktena rUkSheNa snAnenodvartanena ca |  
 
kAlayuktena rUkSheNa snAnenodvartanena ca |  
 
prANavarNakarANAM ca [7] pragharShANAM ca sevayA ||186||  
 
prANavarNakarANAM ca [7] pragharShANAM ca sevayA ||186||  
 +
 
sevayA vasanAnAM ca gurUNAmagurorapi |  
 
sevayA vasanAnAM ca gurUNAmagurorapi |  
 
sa~gkocoShNasukhA~ggInAma~gganAnAM ca sevayA ||187||  
 
sa~gkocoShNasukhA~ggInAma~gganAnAM ca sevayA ||187||  
 +
 
sukhashikShitahastAnAM strINAM saMvAhanena ca |  
 
sukhashikShitahastAnAM strINAM saMvAhanena ca |  
 
madAtyayaH kaphaprAyaH shIghramevopashAmyati ||188||
 
madAtyayaH kaphaprAyaH shIghramevopashAmyati ||188||
Therapeutic emesis and fasting can successfully treat kaphaja alcoholism.
+
 
Water boiled with hribera, bala, prishniparni, kantakari, or boiled and cooled water with these herbs with dry ginger shall be given in thirsty due to kaphaja madatyaya.  
+
Therapeutic emesis and fasting can successfully treat ''kaphaja'' alcoholism.
Water boiled with duralabha , musta or musta, parpata or only musta which metabolizes the toxins; shall only be used for drinking in all types of alcoholism. This is harmless and pacifies thirst and fever.
+
 
 +
Water boiled with ''hribera, bala, prishniparni, kantakari,'' or boiled and cooled water with these herbs with dry ginger shall be given in thirsty due to ''kaphaja madatyaya''.  
 +
 
 +
Water boiled with ''duralabha , musta'' or musta, parpata or only musta which metabolizes the toxins; shall only be used for drinking in all types of alcoholism. This is harmless and pacifies thirst and fever.
 
Liquor made up of sharkara or honey or old arishta or sidhu mixed with the honey shall be administered in nirama phase on desired time.
 
Liquor made up of sharkara or honey or old arishta or sidhu mixed with the honey shall be administered in nirama phase on desired time.
 
Food prepared of barley or wheat added with arid parched grain flour, yavani and dry ginger with soup of arid vegetable or with horse gram, well dried radish; the soup being clear and less in quantity, agile, spiced, sour with less ghee shall be given.
 
Food prepared of barley or wheat added with arid parched grain flour, yavani and dry ginger with soup of arid vegetable or with horse gram, well dried radish; the soup being clear and less in quantity, agile, spiced, sour with less ghee shall be given.

Navigation menu