Changes

Jump to navigation Jump to search
Line 530: Line 530:  
The ''yamika hikka'' is curable in an individual who is not emaciated, not weak mentally, the ''dhatus'' and ''indriyas'' are unaffected and performing their normal function. Otherwise in case if body is weak, it is incurable. [42-44]
 
The ''yamika hikka'' is curable in an individual who is not emaciated, not weak mentally, the ''dhatus'' and ''indriyas'' are unaffected and performing their normal function. Otherwise in case if body is weak, it is incurable. [42-44]
   −
==== Specific pathogenesis of Shwasa ====
+
==== Specific pathogenesis of ''Shwasa'' ====
    
यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः |  
 
यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः |  
 
विष्वग्व्रजति संरुद्धस्तदा श्वासान्करोति सः ||४५||  
 
विष्वग्व्रजति संरुद्धस्तदा श्वासान्करोति सः ||४५||  
 +
 
yadā srōtāṁsi saṁrudhya mārutaḥ kaphapūrvakaḥ|  
 
yadā srōtāṁsi saṁrudhya mārutaḥ kaphapūrvakaḥ|  
 
viṣvagvrajati saṁruddhastadā śvāsānkarōti saḥ||45||  
 
viṣvagvrajati saṁruddhastadā śvāsānkarōti saḥ||45||  
 +
 
yadA srotAMsi saMrudhya mArutaH kaphapUrvakaH |  
 
yadA srotAMsi saMrudhya mArutaH kaphapUrvakaH |  
 
viShvagvrajati saMruddhastadA shvAsAnkaroti saH ||45||
 
viShvagvrajati saMruddhastadA shvAsAnkaroti saH ||45||
 +
 
The aggravated vayu along with vitiated kapha obstructs the channels (of prana, udaka and annavaha) and spreads throughout the body and produces shwasa. (45)
 
The aggravated vayu along with vitiated kapha obstructs the channels (of prana, udaka and annavaha) and spreads throughout the body and produces shwasa. (45)
 +
 
Mahashwasa:
 
Mahashwasa:
 
उद्धूयमानवातो यः शब्दवद्दुखितो नरः |  
 
उद्धूयमानवातो यः शब्दवद्दुखितो नरः |  
Line 547: Line 551:  
महाश्वासोपसृष्टः स क्षिप्रमेव विपद्यते ||४८||  
 
महाश्वासोपसृष्टः स क्षिप्रमेव विपद्यते ||४८||  
 
इति महाश्वासः |
 
इति महाश्वासः |
uddhūyamānavātō yaḥ śabdavadduḥkhitō naraḥ|  
+
uddhūyamānavātō yaḥ śabdavadduḥkhitō naraḥ|  
 
uccaiḥ śvasiti saṁruddhō mattarṣabha ivāniśam||46||  
 
uccaiḥ śvasiti saṁruddhō mattarṣabha ivāniśam||46||  
 
pranaṣṭajñānavijñānastathā vibhrāntalōcanaḥ|  
 
pranaṣṭajñānavijñānastathā vibhrāntalōcanaḥ|  

Navigation menu