Changes

Jump to navigation Jump to search
Line 36: Line 36:     
अथातो हिक्काश्वासचिकित्सितं व्याख्यास्यामः ||१||  
 
अथातो हिक्काश्वासचिकित्सितं व्याख्यास्यामः ||१||  
 +
 
इति ह स्माह भगवानात्रेयः ||२||
 
इति ह स्माह भगवानात्रेयः ||२||
 +
 
athātō hikkāśvāsacikitsitaṁ vyākhyāsyāmaḥ||1||  
 
athātō hikkāśvāsacikitsitaṁ vyākhyāsyāmaḥ||1||  
 +
 
iti ha smāha bhagavānātrēyaḥ||2||
 
iti ha smāha bhagavānātrēyaḥ||2||
 +
 
athAto hikkAshvAsacikitsitaM vyAkhyAsyamaH ||1||  
 
athAto hikkAshvAsacikitsitaM vyAkhyAsyamaH ||1||  
 +
 
iti ha smAha bhagavAnAtreyaH ||2||
 
iti ha smAha bhagavAnAtreyaH ||2||
Now we shall expound the chapter on management of Hikka(hiccups) and Shwasa(dyspnoea). Thus said Lord Atreya. (1-2)
+
 
 +
Now we shall expound the chapter on the  management of ''Hikka''(hiccups) and Shwasa(dyspnoea). Thus said Lord Atreya. (1-2)
    
==== Agnivesha’s query ====
 
==== Agnivesha’s query ====

Navigation menu