Changes

Jump to navigation Jump to search
51 bytes added ,  14:50, 10 December 2017
Line 64: Line 64:  
ratiM na labhate yAti [1] paralokaM samAntaram||3||  
 
ratiM na labhate yAti [1] paralokaM samAntaram||3||  
   −
The person always [suffering from] with poor digestion, unstable or agitated mind, diminished luster, weak mental strength and restlessness goes to other world [dies] within a year. [3]
+
The person always (suffering from) with poor digestion, unstable or agitated mind, diminished luster, weak mental strength and restlessness goes to other world [dies] within a year. [3]
    
बलिं बलिभृतो यस्य प्रणीतं नोपभुञ्जते|  
 
बलिं बलिभृतो यस्य प्रणीतं नोपभुञ्जते|  
Line 93: Line 93:  
prApnotyato vA vibhraMshaM samAntaM tasya jIvitam||6||  
 
prApnotyato vA vibhraMshaM samAntaM tasya jIvitam||6||  
   −
When a person offers Bali (an offering a piece of daily meal) to crow and it doesn’t accept it this indicates of death within a year for the offering person.  
+
When a person offers ''bali'' (an offering a piece of daily meal) to crow and it does not accept it this indicates of death within a year for the offering person.  
If a person is not able to see the star “Arundhati” situated adjacent to the constellation of Saptarshi (The great bear), he succumbs to death one year thereafter. [5]
+
 
Sudden gain or loss of luster, body weight, or wealth without any reasons indicates death of the person within one year thereafter. [6]
+
If a person is not able to see the star ''Arundhati'' situated adjacent to the constellation of ''Saptarshi'' (The Great Bear), he succumbs to death one year thereafter. [5]
 +
 
 +
Sudden gain or loss of luster, body weight, or wealth without any reasons indicates death of the person within one year thereafter. [6]
 +
 
 
भक्तिः शीलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम्|  
 
भक्तिः शीलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम्|  
 
षडेतानि निवर्तन्ते षड्भिर्मासैर्मरिष्यतः||७||  
 
षडेतानि निवर्तन्ते षड्भिर्मासैर्मरिष्यतः||७||  
 +
 
bhaktiḥ śīlaṁ smr̥tistyāgō buddhirbalamahētukam|  
 
bhaktiḥ śīlaṁ smr̥tistyāgō buddhirbalamahētukam|  
 
ṣaḍētāni nivartantē ṣaḍbhirmāsairmariṣyataḥ||7||  
 
ṣaḍētāni nivartantē ṣaḍbhirmāsairmariṣyataḥ||7||  
 +
 
bhaktiH shIlaM smRutistyAgo buddhirbalamahetukam|  
 
bhaktiH shIlaM smRutistyAgo buddhirbalamahetukam|  
 
ShaDetAni nivartante ShaDbhirmAsairmariShyataH||7||  
 
ShaDetAni nivartante ShaDbhirmAsairmariShyataH||7||  
 +
 
Sudden changes in likings, gentleness, memory, sacrifices, intellect and strength these six attributes in a person indicate the death within a time of six months. [7]  
 
Sudden changes in likings, gentleness, memory, sacrifices, intellect and strength these six attributes in a person indicate the death within a time of six months. [7]  
 +
 
धमनीनामपूर्वाणां जालमत्यर्थशोभनम्|  
 
धमनीनामपूर्वाणां जालमत्यर्थशोभनम्|  
 
ललाटे दृश्यते यस्य षण्मासान्न स जीवति||८||  
 
ललाटे दृश्यते यस्य षण्मासान्न स जीवति||८||  
 +
 
लेखाभिश्चन्द्रवक्राभिर्ललाटमुपचीयते|  
 
लेखाभिश्चन्द्रवक्राभिर्ललाटमुपचीयते|  
 
यस्य तस्यायुषः षड्भिर्मासैरन्तं समादिशेत्||९||  
 
यस्य तस्यायुषः षड्भिर्मासैरन्तं समादिशेत्||९||  
Line 110: Line 118:  
dhamanīnāmapūrvāṇāṁ jālamatyarthaśōbhanam|  
 
dhamanīnāmapūrvāṇāṁ jālamatyarthaśōbhanam|  
 
lalāṭē dr̥śyatē yasya ṣaṇmāsānna sa jīvati||8||  
 
lalāṭē dr̥śyatē yasya ṣaṇmāsānna sa jīvati||8||  
 +
 
lēkhābhiścandravakrābhirlalāṭamupacīyatē|  
 
lēkhābhiścandravakrābhirlalāṭamupacīyatē|  
 
yasya tasyāyuṣaḥ ṣaḍbhirmāsairantaṁ samādiśēt||9||  
 
yasya tasyāyuṣaḥ ṣaḍbhirmāsairantaṁ samādiśēt||9||  
Line 115: Line 124:  
dhamanInAmapUrvANAM jAlamatyarthashobhanam|  
 
dhamanInAmapUrvANAM jAlamatyarthashobhanam|  
 
lalATe dRushyate yasya ShaNmAsAnna sa jIvati||8||  
 
lalATe dRushyate yasya ShaNmAsAnna sa jIvati||8||  
 +
 
lekhAbhishcandravakrAbhirlalATamupacIyate|  
 
lekhAbhishcandravakrAbhirlalATamupacIyate|  
 
yasya tasyAyuShaH ShaDbhirmAsairantaM samAdishet||9||  
 
yasya tasyAyuShaH ShaDbhirmAsairantaM samAdishet||9||  
   −
Sudden appearance of extremely shiny and prominent vasculature on fore head of an individual indicates that maximum life span of less than six month. [8]
+
Sudden appearance of extremely shiny and prominent vasculature on fore head of an individual indicates that maximum life span of less than six month. [8]
 +
 
 
A person, on whose forehead crescent shaped grooves develop, is supposed to die after six months [9]
 
A person, on whose forehead crescent shaped grooves develop, is supposed to die after six months [9]
 +
 
शरीरकम्पः सम्मोहो गतिर्वचनमेव च|  
 
शरीरकम्पः सम्मोहो गतिर्वचनमेव च|  
 
मत्तस्येवोपलभ्यन्ते यस्य मासं न जीवति||१०||  
 
मत्तस्येवोपलभ्यन्ते यस्य मासं न जीवति||१०||  
 +
 
रेतोमूत्रपुरीषाणि यस्य मज्जन्ति चाम्भसि|  
 
रेतोमूत्रपुरीषाणि यस्य मज्जन्ति चाम्भसि|  
 
स मासात् स्वजनद्वेष्टा मृत्युवारिणि मज्जति||११||
 
स मासात् स्वजनद्वेष्टा मृत्युवारिणि मज्जति||११||
 +
 
śarīrakampaḥ sammōhō gatirvacanamēva ca|  
 
śarīrakampaḥ sammōhō gatirvacanamēva ca|  
 
mattasyēvōpalabhyantē yasya māsaṁ na jīvati||10||  
 
mattasyēvōpalabhyantē yasya māsaṁ na jīvati||10||  
 +
 
rētōmūtrapurīṣāṇi yasya majjanti cāmbhasi|  
 
rētōmūtrapurīṣāṇi yasya majjanti cāmbhasi|  
 
sa māsāt svajanadvēṣṭā mr̥tyuvāriṇi majjati||11||  
 
sa māsāt svajanadvēṣṭā mr̥tyuvāriṇi majjati||11||  
 +
 
sharIrakampaH sammoho gatirvacanameva ca|  
 
sharIrakampaH sammoho gatirvacanameva ca|  
 
mattasyevopalabhyante yasya mAsaM na jIvati||10||  
 
mattasyevopalabhyante yasya mAsaM na jIvati||10||  
 +
 
retomUtrapurIShANi yasya majjanti cAmbhasi|  
 
retomUtrapurIShANi yasya majjanti cAmbhasi|  
 
sa mAsAt svajanadveShTA mRutyuvAriNi majjati||11||  
 
sa mAsAt svajanadveShTA mRutyuvAriNi majjati||11||  
   −
Sudden appearance of tremors on body, drowsiness along with altered gait and speech resembling of an insane person cannot survive even for a month. [10]
+
Sudden appearance of tremors on body, drowsiness along with altered gait and speech resembling of an insane person cannot survive even for a month. [10]
 +
 
 
If semen, urine and feces of an individual sink in water as well as have aversion from own relatives, will sink in the water of death within one month. [11]
 
If semen, urine and feces of an individual sink in water as well as have aversion from own relatives, will sink in the water of death within one month. [11]
 +
 
हस्तपादं मुखं चोभे विशेषाद्यस्य शुष्यतः|
 
हस्तपादं मुखं चोभे विशेषाद्यस्य शुष्यतः|
 
शूयेते वा विना देहात् स च मासं  न जीवति||१२||  
 
शूयेते वा विना देहात् स च मासं  न जीवति||१२||  
 +
 
ललाटे मूर्ध्नि बस्तौ वा नीला यस्य प्रकाशते|  
 
ललाटे मूर्ध्नि बस्तौ वा नीला यस्य प्रकाशते|  
 
राजी बालेन्दुकुटिला न स जीवितुमर्हति||१३||  
 
राजी बालेन्दुकुटिला न स जीवितुमर्हति||१३||  
 +
 
प्रवालगुटिकाभासा यस्य गात्रे मसूरिकाः|  
 
प्रवालगुटिकाभासा यस्य गात्रे मसूरिकाः|  
 
उत्पद्याशु विनश्यन्ति  न चिरात् स विनश्यति||१४||  
 
उत्पद्याशु विनश्यन्ति  न चिरात् स विनश्यति||१४||  
 +
 
ग्रीवावमर्दो बलवाञ्जिह्वाश्वयथुरेव च|  
 
ग्रीवावमर्दो बलवाञ्जिह्वाश्वयथुरेव च|  
 
ब्रध्नास्यगलपाकश्च यस्य पक्वं तमादिशेत्||१५||  
 
ब्रध्नास्यगलपाकश्च यस्य पक्वं तमादिशेत्||१५||  
 +
 
सम्भ्रमोऽतिप्रलापोऽतिभेदोऽस्थ्नामतिदारुणः  |  
 
सम्भ्रमोऽतिप्रलापोऽतिभेदोऽस्थ्नामतिदारुणः  |  
 
कालपाशपरीतस्य त्रयमेतत् प्रवर्तते||१६||  
 
कालपाशपरीतस्य त्रयमेतत् प्रवर्तते||१६||  
 +
 
प्रमुह्य लुञ्चयेत् केशान् परिगृह्णात्यतीव  च|  
 
प्रमुह्य लुञ्चयेत् केशान् परिगृह्णात्यतीव  च|  
 
नरः स्वस्थवदाहारमबलः  कालचोदितः||१७||
 
नरः स्वस्थवदाहारमबलः  कालचोदितः||१७||
 +
 
hastapādaṁ mukhaṁ cōbhē viśēṣādyasya śuṣyataḥ|  
 
hastapādaṁ mukhaṁ cōbhē viśēṣādyasya śuṣyataḥ|  
 
śūyētē vā vinā dēhāt sa ca māsaṁ  na jīvati||12||  
 
śūyētē vā vinā dēhāt sa ca māsaṁ  na jīvati||12||  
 +
 
lalāṭē mūrdhni bastau vā nīlā yasya prakāśatē|  
 
lalāṭē mūrdhni bastau vā nīlā yasya prakāśatē|  
 
rājī bālēndukuṭilā na sa jīvitumarhati||13||  
 
rājī bālēndukuṭilā na sa jīvitumarhati||13||  
 +
 
pravālaguṭikābhāsā yasya gātrē masūrikāḥ|  
 
pravālaguṭikābhāsā yasya gātrē masūrikāḥ|  
 
utpadyāśu vinaśyanti  na cirāt sa vinaśyati||14||  
 
utpadyāśu vinaśyanti  na cirāt sa vinaśyati||14||  
 +
 
grīvāvamardō balavāñjihvāśvayathurēva ca|  
 
grīvāvamardō balavāñjihvāśvayathurēva ca|  
 
bradhnāsyagalapākaśca yasya pakvaṁ tamādiśēt||15||  
 
bradhnāsyagalapākaśca yasya pakvaṁ tamādiśēt||15||  
 +
 
sambhramō'tipralāpō'tibhēdō'sthnāmatidāruṇaḥ  |  
 
sambhramō'tipralāpō'tibhēdō'sthnāmatidāruṇaḥ  |  
 
kālapāśaparītasya trayamētat pravartatē||16||  
 
kālapāśaparītasya trayamētat pravartatē||16||  
 +
 
pramuhya luñcayēt kēśān parigr̥hṇātyatīva  ca|  
 
pramuhya luñcayēt kēśān parigr̥hṇātyatīva  ca|  
 
naraḥ svasthavadāhāramabalaḥ  kālacōditaḥ||17||  
 
naraḥ svasthavadāhāramabalaḥ  kālacōditaḥ||17||  
 +
 
hastapAdaM mukhaM cobhe visheShAdyasya shuShyataH|  
 
hastapAdaM mukhaM cobhe visheShAdyasya shuShyataH|  
 
shUyete vA vinA dehAt sa ca mAsaM [1] na jIvati||12||  
 
shUyete vA vinA dehAt sa ca mAsaM [1] na jIvati||12||  
 +
 
lalATe mUrdhni bastau vA nIlA yasya prakAshate|  
 
lalATe mUrdhni bastau vA nIlA yasya prakAshate|  
 
rAjI bAlendukuTilA na sa jIvitumarhati||13||  
 
rAjI bAlendukuTilA na sa jIvitumarhati||13||  
 +
 
pravAlaguTikAbhAsA yasya gAtre masUrikAH|  
 
pravAlaguTikAbhAsA yasya gAtre masUrikAH|  
 
utpadyAshu vinashyanti [2] na cirAt sa vinashyati||14||  
 
utpadyAshu vinashyanti [2] na cirAt sa vinashyati||14||  
 +
 
grIvAvamardo balavA~jjihvAshvayathureva ca|  
 
grIvAvamardo balavA~jjihvAshvayathureva ca|  
 
bradhnAsyagalapAkashca yasya pakvaM tamAdishet||15||  
 
bradhnAsyagalapAkashca yasya pakvaM tamAdishet||15||  
 +
 
sambhramo~atipralApo~atibhedo~asthnAmatidAruNaH [3] |  
 
sambhramo~atipralApo~atibhedo~asthnAmatidAruNaH [3] |  
 
kAlapAshaparItasya trayametat pravartate||16||  
 
kAlapAshaparItasya trayametat pravartate||16||  
 +
 
pramuhya lu~jcayet keshAn parigRuhNAtyatIva [4] ca|  
 
pramuhya lu~jcayet keshAn parigRuhNAtyatIva [4] ca|  
 
naraH svasthavadAhAramabalaH [5] kAlacoditaH||17||  
 
naraH svasthavadAhAramabalaH [5] kAlacoditaH||17||  
 +
 
If there is noticeable emaciation or swelling of hands and feet along with face and without body (trunk) involvement, he will not survive for more than a month.[12]
 
If there is noticeable emaciation or swelling of hands and feet along with face and without body (trunk) involvement, he will not survive for more than a month.[12]
 +
 
Appearance of crescent shaped blue lines on fore head, face and pelvic region indicates that the person will not survive. [13]
 
Appearance of crescent shaped blue lines on fore head, face and pelvic region indicates that the person will not survive. [13]
If eruption of Masurika (small pox like lesions) on body, having appearance of coral beds (bright red), subsides immediately after its manifestation, the person will die immediately. [14]
+
 
 +
If eruption of ''masurika'' (small pox like lesions) on body, having appearance of coral beds (bright red), subsides immediately after its manifestation, the person will die immediately. [14]
 +
 
 
A person having acute and severe squeezing type of pain in neck, swelling of tongue along with inflammation of scrotum, throat and mouth should be considered as ripen (for death). [15]
 
A person having acute and severe squeezing type of pain in neck, swelling of tongue along with inflammation of scrotum, throat and mouth should be considered as ripen (for death). [15]
 +
 
Excessive giddiness, extreme delirium and severe piercing type of pain in bones, manifestation of these three symptoms together indicates that the person is captured by death. [16]
 
Excessive giddiness, extreme delirium and severe piercing type of pain in bones, manifestation of these three symptoms together indicates that the person is captured by death. [16]
 +
 
A person, who pulls out his hair in fainting state, eats food like healthy person and still remains weak should be considered as captured by death. [17]
 
A person, who pulls out his hair in fainting state, eats food like healthy person and still remains weak should be considered as captured by death. [17]
 +
 
समीपे चक्षुषोः कृत्वा मृगयेताङ्गुलीकरम्|  
 
समीपे चक्षुषोः कृत्वा मृगयेताङ्गुलीकरम्|  
 
स्मयतेऽपि च कालान्ध ऊर्ध्वगानिमिषेक्षणः  ||१८||  
 
स्मयतेऽपि च कालान्ध ऊर्ध्वगानिमिषेक्षणः  ||१८||  
 +
 
शयनादासनादङ्गात् काष्ठात् कुड्यादथापि वा|  
 
शयनादासनादङ्गात् काष्ठात् कुड्यादथापि वा|  
 
असन्मृगयते किञ्चित् स मुह्यन् कालचोदितः||१९||  
 
असन्मृगयते किञ्चित् स मुह्यन् कालचोदितः||१९||  
Line 184: Line 228:  
samīpē cakṣuṣōḥ kr̥tvā mr̥gayētāṅgulīkaram|  
 
samīpē cakṣuṣōḥ kr̥tvā mr̥gayētāṅgulīkaram|  
 
smayatē'pi ca kālāndha ūrdhvagānimiṣēkṣaṇaḥ  ||18||  
 
smayatē'pi ca kālāndha ūrdhvagānimiṣēkṣaṇaḥ  ||18||  
 +
 
śayanādāsanādaṅgāt kāṣṭhāt kuḍyādathāpi vā|  
 
śayanādāsanādaṅgāt kāṣṭhāt kuḍyādathāpi vā|  
 
asanmr̥gayatē kiñcit sa muhyan kālacōditaḥ||19||  
 
asanmr̥gayatē kiñcit sa muhyan kālacōditaḥ||19||  

Navigation menu