Changes

Jump to navigation Jump to search
Line 996: Line 996:  
vIryaM yAvadadhIvAsAnnipAtAccopalabhyate||66||  
 
vIryaM yAvadadhIvAsAnnipAtAccopalabhyate||66||  
   −
Rasa is perceived by its contact with the body (particularly tongue). Vipaka is perceived by (observing) the final effect (on body) and veerya is comprehended (by the action exerted) during the period from administration till excretion (of the drug). [66]
+
''Rasa'' is perceived by its contact with the body (particularly tongue). ''Vipaka'' is perceived by (observing) the final effect (on body) and ''veerya'' is comprehended (by the action exerted) during the period from administration till excretion (of the drug). [66]
    
रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते|  
 
रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते|  
 
विशेषः कर्मणां चैव प्रभावस्तस्य स स्मृतः||६७||  
 
विशेषः कर्मणां चैव प्रभावस्तस्य स स्मृतः||६७||  
 +
 
rasavīryavipākānāṁ sāmānyaṁ yatra lakṣyatē|  
 
rasavīryavipākānāṁ sāmānyaṁ yatra lakṣyatē|  
 
viśēṣaḥ karmaṇāṁ caiva prabhāvastasya sa smr̥taḥ||67||  
 
viśēṣaḥ karmaṇāṁ caiva prabhāvastasya sa smr̥taḥ||67||  
 +
 
rasavIryavipAkAnAM sAmAnyaM yatra lakShyate|  
 
rasavIryavipAkAnAM sAmAnyaM yatra lakShyate|  
 
visheShaH karmaNAM caiva prabhAvastasya sa smRutaH||67||  
 
visheShaH karmaNAM caiva prabhAvastasya sa smRutaH||67||  
In cases, where, inspite of similarity in rasa, veerya and vipaka, there is difference in action, this (difference) is said to be due to prabhava (specific potency). [67]
+
 
 +
In cases, where, inspite of similarity in ''rasa, veerya'' and ''vipaka,'' there is difference in action, this (difference) is said to be due to ''prabhava'' (specific potency). [67]
 +
 
 
कटुकः कटुकः पाके वीर्योष्णश्चित्रको मतः|  
 
कटुकः कटुकः पाके वीर्योष्णश्चित्रको मतः|  
 
तद्वद्दन्ती प्रभावात्तु विरेचयति मानवम्  ||६८||  
 
तद्वद्दन्ती प्रभावात्तु विरेचयति मानवम्  ||६८||  
 +
 
विषं विषघ्नमुक्तं यत् प्रभावस्तत्र  कारणम्|  
 
विषं विषघ्नमुक्तं यत् प्रभावस्तत्र  कारणम्|  
 
ऊर्ध्वानुलोमिकं यच्च तत् प्रभावप्रभावितम्||६९||  
 
ऊर्ध्वानुलोमिकं यच्च तत् प्रभावप्रभावितम्||६९||  
 +
 
मणीनां धारणीयानां कर्म यद्विविधात्मकम्|  
 
मणीनां धारणीयानां कर्म यद्विविधात्मकम्|  
 
तत् प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते  ||७०||  
 
तत् प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते  ||७०||  
 +
 
सम्यग्विपाकवीर्याणि प्रभावश्चाप्युदाहृतः|  
 
सम्यग्विपाकवीर्याणि प्रभावश्चाप्युदाहृतः|  
 
किञ्चिद्रसेन  कुरुते कर्म वीर्येण चापरम्||७१||  
 
किञ्चिद्रसेन  कुरुते कर्म वीर्येण चापरम्||७१||  
 +
 
द्रव्यं गुणेन पाकेन प्रभावेण च किञ्चन|  
 
द्रव्यं गुणेन पाकेन प्रभावेण च किञ्चन|  
 
रसं विपाकस्तौ वीर्यं प्रभावस्तानपोहति||७२||  
 
रसं विपाकस्तौ वीर्यं प्रभावस्तानपोहति||७२||  
 +
 
kaṭukaḥ kaṭukaḥ pākē vīryōṣṇaścitrakō mataḥ|  
 
kaṭukaḥ kaṭukaḥ pākē vīryōṣṇaścitrakō mataḥ|  
 
tadvaddantī prabhāvāttu virēcayati mānavam  ||68||  
 
tadvaddantī prabhāvāttu virēcayati mānavam  ||68||  
 +
 
viṣaṁ viṣaghnamuktaṁ yat prabhāvastatra  kāraṇam|  
 
viṣaṁ viṣaghnamuktaṁ yat prabhāvastatra  kāraṇam|  
 
ūrdhvānulōmikaṁ yacca tat prabhāvaprabhāvitam||69||  
 
ūrdhvānulōmikaṁ yacca tat prabhāvaprabhāvitam||69||  

Navigation menu