Line 307:
Line 307:
#Raktapitta (Bleeding disorders)
#Raktapitta (Bleeding disorders)
#Raktamandala (Haemorrhagic rounded patches/ echymosis)
#Raktamandala (Haemorrhagic rounded patches/ echymosis)
−
23. Haritatva (Greenishness)
+
#Haritatva (Greenishness)
−
24. Haridratva (Yellowishness)
+
#Haridratva (Yellowishness)
−
25. Neelika (Blue moles)
+
#Neelika (Blue moles)
−
26. Kaksha (Furunculosis)
+
#Kaksha (Furunculosis)
−
27. Kamala (Jaundice)
+
#Kamala (Jaundice)
−
28. Tiktasyata (Bitter taste in mouth)
+
#Tiktasyata (Bitter taste in mouth)
−
29. Lohita gandhasyata (Blood-like smell (lohita) from the oral cavity)
+
#Lohita gandhasyata (Blood-like smell (lohita) from the oral cavity)
−
30. Pootimookhata (Foetid smell from oral cavity, or halitosis)
+
#Pootimookhata (Foetid smell from oral cavity, or halitosis)
−
31. Trishnadhikya (Polydypsia)
+
#Trishnadhikya (Polydypsia)
−
32. Atripti (Loss of contentment)
+
#Atripti (Loss of contentment)
−
33. Asyavipaka (Stomatitis)
+
#Asyavipaka (Stomatitis)
−
34. Galapaka (Inflammation in throat)
+
#Galapaka (Inflammation in throat)
−
35. Akshipaka (Inflammation in eyes)
+
#Akshipaka (Inflammation in eyes)
−
36. Gudapaka (Inflammation in anus)
+
#Gudapaka (Inflammation in anus)
−
37. Medhrapaka (Inflammation in penis)
+
#Medhrapaka (Inflammation in penis)
−
38. Jivadana (Discharge of pure blood)
+
#Jivadana (Discharge of pure blood)
−
39. Tamapravesha (Darkness in front of the eye)
+
#Tamapravesha (Darkness in front of the eye)
−
40. Harita Haridra Netra Mootra Varcastva (Green-yellow discolouration of eyes, urine, stool)
+
#Harita Haridra Netra Mootra Varcastva (Green-yellow discolouration of eyes, urine, stool)
+
Causative qualities of pitta disorders:
Causative qualities of pitta disorders:
सर्वेष्वपि खल्वेतेषु पित्तविकारेषूक्तेष्वन्येषु चानुक्तेषु पित्तस्येदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं, यदुपलभ्य तदवयवंवा विमुक्तसन्देहाः पित्तविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा- औष्ण्यं तैक्ष्ण्यं द्रवत्वमनतिस्नेहो वर्णश्च शुक्लारुणवर्जोगन्धश्च विस्रो रसौ च कटुकाम्लौ सरत्वं च पित्तस्यात्मरूपाणि; एवंविधत्वाच्च पित्तस्य कर्मणः स्वलक्षणमिदमस्य भवति तंतं शरीरावयवमाविशतः; तद्यथा- दाहौष्ण्यपाकस्वेदक्लेदकोथकण्डूस्रावरागा यथास्वं च गन्धवर्णरसाभिनिर्वर्तनं पित्तस्यकर्माणि; तैरन्वितं पित्तविकारमेवाध्यवस्येत्||१५||
सर्वेष्वपि खल्वेतेषु पित्तविकारेषूक्तेष्वन्येषु चानुक्तेषु पित्तस्येदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं, यदुपलभ्य तदवयवंवा विमुक्तसन्देहाः पित्तविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा- औष्ण्यं तैक्ष्ण्यं द्रवत्वमनतिस्नेहो वर्णश्च शुक्लारुणवर्जोगन्धश्च विस्रो रसौ च कटुकाम्लौ सरत्वं च पित्तस्यात्मरूपाणि; एवंविधत्वाच्च पित्तस्य कर्मणः स्वलक्षणमिदमस्य भवति तंतं शरीरावयवमाविशतः; तद्यथा- दाहौष्ण्यपाकस्वेदक्लेदकोथकण्डूस्रावरागा यथास्वं च गन्धवर्णरसाभिनिर्वर्तनं पित्तस्यकर्माणि; तैरन्वितं पित्तविकारमेवाध्यवस्येत्||१५||