Line 230:
Line 230:
सर्वेष्वपि खल्वेतेषु वातविकारेषूक्तेष्वन्येषु चानुक्तेषु वायोरिदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं, यदुपलभ्य तदवयवंवा विमुक्तसन्देहा वातविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा- रौक्ष्यं शैत्यं लाघवं वैशद्यं गतिरमूर्तत्वमनवस्थितत्वं चेतिवायोरात्मरूपाणि; एवंविधत्वाच्च वायोः कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः ; तद्यथा-स्रंसभ्रंसव्याससङ्गभेदसादहर्षतर्षकम्पवर्तचालतोदव्यथाचेष्टादीनि , तथाखरपरुषविशदसुषिरारुणवर्णकषायविरसमुखत्वशोषशूलसुप्तिसङ्कोचनस्तम्भनखञ्जतादीनि च वायोः कर्माणि; तैरन्वितंवातविकारमेवाध्यवस्येत्||१२||
सर्वेष्वपि खल्वेतेषु वातविकारेषूक्तेष्वन्येषु चानुक्तेषु वायोरिदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं, यदुपलभ्य तदवयवंवा विमुक्तसन्देहा वातविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा- रौक्ष्यं शैत्यं लाघवं वैशद्यं गतिरमूर्तत्वमनवस्थितत्वं चेतिवायोरात्मरूपाणि; एवंविधत्वाच्च वायोः कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः ; तद्यथा-स्रंसभ्रंसव्याससङ्गभेदसादहर्षतर्षकम्पवर्तचालतोदव्यथाचेष्टादीनि , तथाखरपरुषविशदसुषिरारुणवर्णकषायविरसमुखत्वशोषशूलसुप्तिसङ्कोचनस्तम्भनखञ्जतादीनि च वायोः कर्माणि; तैरन्वितंवातविकारमेवाध्यवस्येत्||१२||
+
sarvēṣvapi khalvētēṣu vātavikārēṣūktēṣvanyēṣu cānuktēṣu vāyōridamātmarūpamapariṇāmi karmaṇaścasvalakṣaṇaṁ, yadupalabhya tadavayavaṁ vā vimuktasandēhā vātavikāramēvādhyavasyanti kuśalāḥ;tadyathā- raukṣyaṁ śaityaṁ lāghavaṁ vaiśadyaṁ gatiramūrtatvamanavasthitatvaṁ cēti vāyōrātmarūpāṇi;ēvaṁvidhatvācca vāyōḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṁ taṁ śarīrāvayavamāviśataḥ ;tadyathā- sraṁsabhraṁsavyāsasaṅgabhēdasādaharṣatarṣakampavartacālatōdavyathācēṣṭādīni , tathākharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśōṣaśūlasuptisaṅkōcanastambhanakhañjatādīnica vāyōḥ karmāṇi; tairanvitaṁ vātavikāramēvādhyavasyēt||12||
sarvēṣvapi khalvētēṣu vātavikārēṣūktēṣvanyēṣu cānuktēṣu vāyōridamātmarūpamapariṇāmi karmaṇaścasvalakṣaṇaṁ, yadupalabhya tadavayavaṁ vā vimuktasandēhā vātavikāramēvādhyavasyanti kuśalāḥ;tadyathā- raukṣyaṁ śaityaṁ lāghavaṁ vaiśadyaṁ gatiramūrtatvamanavasthitatvaṁ cēti vāyōrātmarūpāṇi;ēvaṁvidhatvācca vāyōḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṁ taṁ śarīrāvayavamāviśataḥ ;tadyathā- sraṁsabhraṁsavyāsasaṅgabhēdasādaharṣatarṣakampavartacālatōdavyathācēṣṭādīni , tathākharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśōṣaśūlasuptisaṅkōcanastambhanakhañjatādīnica vāyōḥ karmāṇi; tairanvitaṁ vātavikāramēvādhyavasyēt||12||
sarveShvapi khalveteShu vAtavikAreShUkteShvanyeShu cAnukteShu vAyoridamAtmarUpamapariNAmi karmaNashcasvalakShaNaM, yadupalabhya tadavayavaM vA vimuktasandehA vAtavikAramevAdhyavasyanti kushalAH; tadyathA-raukShyaM shaityaM lAghavaM vaishadyaM gatiramUrtatvamanavasthitatvaM ceti vAyorAtmarUpANi; evaMvidhatvAcca vAyoH karmaNaH svalakShaNamidamasya bhavati taM taM sharIrAvayavamAvishataH ; tadyathA-sraMsabhraMsavyAsasa~ggabhedasAdaharShatarShakampavartacAlatodavyathAceShTAdIni, tathAkharaparuShavishadasuShirAruNavarNakaShAyavirasamukhatvashoShashUlasuptisa~gkocanastambhanakha~jjatAdInica vAyoH karmANi; tairanvitaM vAtavikAramevAdhyavasyet||12||
sarveShvapi khalveteShu vAtavikAreShUkteShvanyeShu cAnukteShu vAyoridamAtmarUpamapariNAmi karmaNashcasvalakShaNaM, yadupalabhya tadavayavaM vA vimuktasandehA vAtavikAramevAdhyavasyanti kushalAH; tadyathA-raukShyaM shaityaM lAghavaM vaishadyaM gatiramUrtatvamanavasthitatvaM ceti vAyorAtmarUpANi; evaMvidhatvAcca vAyoH karmaNaH svalakShaNamidamasya bhavati taM taM sharIrAvayavamAvishataH ; tadyathA-sraMsabhraMsavyAsasa~ggabhedasAdaharShatarShakampavartacAlatodavyathAceShTAdIni, tathAkharaparuShavishadasuShirAruNavarNakaShAyavirasamukhatvashoShashUlasuptisa~gkocanastambhanakha~jjatAdInica vAyoH karmANi; tairanvitaM vAtavikAramevAdhyavasyet||12||
−
In all the vataja variety of diseases enumerated, even when the inherent properties of vata are manifested partially, these are diagnosed and treated as the disorders of vata. For example, while roughness, coolness, lightness, non-sliminess, motion, shapelessness and instability are known to be the typical characteristics associated with vata, there are various other manifestations of the dosha depending upon the organ it afflicts:
+
−
1. Sramsa – Looseness
+
In all the ''vataja'' variety of diseases enumerated, even when the inherent properties of ''vata'' are manifested partially, these are diagnosed and treated as the disorders of ''vata''. For example, while roughness, coolness, lightness, non-sliminess, motion, shapelessness and instability are known to be the typical characteristics associated with ''vata'', there are various other manifestations of the ''dosha'' depending upon the organ it afflicts:
−
2. Bhramsha – Dislocation
+
−
3. Vyasa – Expansion/division
+
#Sramsa – Looseness
−
4. Sanga – Obstruction
+
#Bhramsha – Dislocation
−
5. Bheda – Separation
+
#Vyasa – Expansion/division
−
6. Sada – Depression/general malaise
+
#Sanga – Obstruction
−
7. Harsha – Excitation
+
#Bheda – Separation
−
8. Tarsha – Thirst
+
#Sada – Depression/general malaise
−
9. Kampa – Tremors
+
#Harsha – Excitation
−
10. Varta – Circumvention
+
#Tarsha – Thirst
−
11. Chala – Motion
+
#Kampa – Tremors
−
12. Toda – Piercing pain
+
#Varta – Circumvention
−
13. Vyatha – Aching pain
+
#Chala – Motion
−
14. Chesta – Actions
+
#Toda – Piercing pain
−
15. Khara – Coarseness
+
#Vyatha – Aching pain
+
#Cheshta – Actions
+
#Khara – Coarseness
16. Parusha – Roughness
16. Parusha – Roughness
17. Vishada – Non-sliminess
17. Vishada – Non-sliminess