Changes

Jump to navigation Jump to search
Line 37: Line 37:     
===Sanskrit Text, Transliteration and English Translation===
 
===Sanskrit Text, Transliteration and English Translation===
  −
१७. कियन्तःशिरसीयोऽध्यायः
  −
  −
17th Chapter ' kiyantaḥ-śirasīyam-adhyāyaṁ’ (literally, How many are the diseases of the head?)'
      
अथातः कियन्तःशिरसीयमध्यायं व्याख्यास्यामः||१||  
 
अथातः कियन्तःशिरसीयमध्यायं व्याख्यास्यामः||१||  
Line 115: Line 111:  
“There are eighteen varieties of ''kshaya'', seven varieties of ''pidika'' (pustule/carbuncles) caused due to ''madhumeha'' and three courses (''gati'') of ''dosha''. These are being described in detail henceforth” [7]
 
“There are eighteen varieties of ''kshaya'', seven varieties of ''pidika'' (pustule/carbuncles) caused due to ''madhumeha'' and three courses (''gati'') of ''dosha''. These are being described in detail henceforth” [7]
   −
Causes of diseases of head:
+
==== Causes of diseases of head ====
 +
 
 
सन्धारणाद्दिवास्वप्नाद्रात्रौ जागरणान्मदात्|  
 
सन्धारणाद्दिवास्वप्नाद्रात्रौ जागरणान्मदात्|  
 
उच्चैर्भाष्यादवश्यायात् प्राग्वातादतिमैथुनात्||८||  
 
उच्चैर्भाष्यादवश्यायात् प्राग्वातादतिमैथुनात्||८||  
 +
 
गन्धादसात्म्यादाघ्राताद्रजोधूमहिमातपात्|  
 
गन्धादसात्म्यादाघ्राताद्रजोधूमहिमातपात्|  
 
गुर्वम्लहरितादानादति शीताम्बुसेवनात्||९||  
 
गुर्वम्लहरितादानादति शीताम्बुसेवनात्||९||  
 +
 
शिरोऽभिघाताद्दुष्टामाद्रोदनाद्बाष्पनिग्रहात्  |  
 
शिरोऽभिघाताद्दुष्टामाद्रोदनाद्बाष्पनिग्रहात्  |  
 
मेघागमान्मनस्तापाद्देशकालविपर्ययात्||१०||  
 
मेघागमान्मनस्तापाद्देशकालविपर्ययात्||१०||  
 +
 
वातादयः प्रकुप्यन्ति शिरस्यस्रं च दुष्यति|  
 
वातादयः प्रकुप्यन्ति शिरस्यस्रं च दुष्यति|  
 
ततः शिरसि जायन्ते रोगा विविधलक्षणाः||११||
 
ततः शिरसि जायन्ते रोगा विविधलक्षणाः||११||
 +
 
sandhāraṇāddivāsvapnādrātrau jāgaraṇānmadāt|  
 
sandhāraṇāddivāsvapnādrātrau jāgaraṇānmadāt|  
 
uccairbhāṣyādavaśyāyāt prāgvātādatimaithunāt||8||  
 
uccairbhāṣyādavaśyāyāt prāgvātādatimaithunāt||8||  
 +
 
gandhādasātmyādāghrātādrajōdhūmahimātapāt|  
 
gandhādasātmyādāghrātādrajōdhūmahimātapāt|  
 
gurvamlaharitādānādati śītāmbusēvanāt||9||  
 
gurvamlaharitādānādati śītāmbusēvanāt||9||  
 +
 
śirō'bhighātādduṣṭāmādrōdanādbāṣpanigrahāt  |  
 
śirō'bhighātādduṣṭāmādrōdanādbāṣpanigrahāt  |  
 
mēghāgamānmanastāpāddēśakālaviparyayāt||10||  
 
mēghāgamānmanastāpāddēśakālaviparyayāt||10||  
 +
 
vātādayaḥ prakupyanti śirasyasraṁ ca duṣyati|  
 
vātādayaḥ prakupyanti śirasyasraṁ ca duṣyati|  
 
tataḥ śirasi jāyantē rōgā vividhalakṣaṇāḥ||11||  
 
tataḥ śirasi jāyantē rōgā vividhalakṣaṇāḥ||11||  
 +
 
sandhAraNAddivAsvapnAdrAtrau jAgaraNAnmadAt|  
 
sandhAraNAddivAsvapnAdrAtrau jAgaraNAnmadAt|  
 
uccairbhAShyAdavashyAyAt prAgvAtAdatimaithunAt||8||  
 
uccairbhAShyAdavashyAyAt prAgvAtAdatimaithunAt||8||  
 +
 
gandhAdasAtmyAdAghrAtAdrajodhUmahimAtapAt|  
 
gandhAdasAtmyAdAghrAtAdrajodhUmahimAtapAt|  
 
gurvamlaharitAdAnAdati shItAmbusevanAt||9||  
 
gurvamlaharitAdAnAdati shItAmbusevanAt||9||  
 
shiro~abhighAtAdduShTAmAdrodanAdbAShpanigrahAt [1] |  
 
shiro~abhighAtAdduShTAmAdrodanAdbAShpanigrahAt [1] |  
 +
 
meghAgamAnmanastApAddeshakAlaviparyayAt||10||  
 
meghAgamAnmanastApAddeshakAlaviparyayAt||10||  
 
vAtAdayaH prakupyanti shirasyasraM ca duShyati|  
 
vAtAdayaH prakupyanti shirasyasraM ca duShyati|  
 
tataH shirasi jAyante rogA vividhalakShaNAH||11||  
 
tataH shirasi jAyante rogA vividhalakShaNAH||11||  
General etiological factors of diseases of head:
+
 
Suppression of natural urges, day-sleep, insomnia, intoxication, talking too loudly, exposure to frost, exposure to wind from the front, excessive sex, inhalation of unwholesome (or toxic) smell, exposure to dust, smoke, cold and sun, over eating of heavy, sour and green food,  use of very cold water, trauma to the head, formation of products of improper digestion and metabolism in the body (i.e., ama), excessive weeping or suppression of tears, cloudy weather, irritation of mind/anxiety (manastapa), and anomalous climate/season are the general causative factors of shiroroga. The above factors provoke or vitiate vata,  affecting rakta (blood circulation) in the head leading to shiroroga with various symptoms (8-11).
+
Suppression of natural urges, day-sleep, insomnia, intoxication, talking too loudly, exposure to frost, exposure to wind from the front, excessive sex, inhalation of unwholesome (or toxic) smell, exposure to dust, smoke, cold and sun, over eating of heavy, sour and green food,  use of very cold water, trauma to the head, formation of products of improper digestion and metabolism in the body (i.e., ama), excessive weeping or suppression of tears, cloudy weather, irritation of mind/anxiety (manastapa), and anomalous climate/season are the general causative factors of shiroroga. The above factors provoke or vitiate vata,  affecting rakta (blood circulation) in the head leading to shiroroga with various symptoms [8-11]
Importance of head:
+
 
 +
==== Importance of the Head ====
 +
 
 
प्राणाः प्राणभृतां यत्र श्रिताः सर्वेन्द्रियाणि च|  
 
प्राणाः प्राणभृतां यत्र श्रिताः सर्वेन्द्रियाणि च|  
 
यदुत्तमाङ्गमाङ्गानां शिरस्तदभिधीयते||१२||  
 
यदुत्तमाङ्गमाङ्गानां शिरस्तदभिधीयते||१२||  
 +
 
prāṇāḥ prāṇabhr̥tāṁ yatra śritāḥ sarvēndriyāṇi ca|  
 
prāṇāḥ prāṇabhr̥tāṁ yatra śritāḥ sarvēndriyāṇi ca|  
 
yaduttamāṅgamāṅgānāṁ śirastadabhidhīyatē||12||  
 
yaduttamāṅgamāṅgānāṁ śirastadabhidhīyatē||12||  
 +
 
prANAH prANabhRutAM yatra shritAH sarvendriyANi ca|  
 
prANAH prANabhRutAM yatra shritAH sarvendriyANi ca|  
 
yaduttamA~ggamA~ggAnAM shirastadabhidhIyate||12||
 
yaduttamA~ggamA~ggAnAM shirastadabhidhIyate||12||
Shira (head) is foremost among all organs as it is the region of the body where the vital centres and all the senses (indriya) of a living-being are located It is vital (uttama) amongst all the other organs of the body (12). 
+
 
Diseases of head:
+
''Shira'' (head) is foremost among all organs as it is the region of the body where the vital centres and all the senses (''indriya'') of a living-being are located It is vital (''uttama'') amongst all the other organs of the body [12]
 +
 
 +
==== Diseases of the Head ====
 +
 
 
अर्धावभेदको वा स्यात् सर्वं वा रुज्यते शिरः|  
 
अर्धावभेदको वा स्यात् सर्वं वा रुज्यते शिरः|  
 
प्रतिश्यामुखनासाक्षिकर्णरोगशिरोभ्रमाः||१३||  
 
प्रतिश्यामुखनासाक्षिकर्णरोगशिरोभ्रमाः||१३||  
 +
 
अर्दितं शिरसः कम्पो गलमन्याहनुग्रहः|  
 
अर्दितं शिरसः कम्पो गलमन्याहनुग्रहः|  
 
विविधाश्चापरे रोगा वातादिक्रिमिसम्भवाः||१४||  
 
विविधाश्चापरे रोगा वातादिक्रिमिसम्भवाः||१४||  
 +
 
ardhāvabhēdakō vā syāt sarvaṁ vā rujyatē śiraḥ|  
 
ardhāvabhēdakō vā syāt sarvaṁ vā rujyatē śiraḥ|  
 
pratiśyāmukhanāsākṣikarṇarōgaśirōbhramāḥ||13||  
 
pratiśyāmukhanāsākṣikarṇarōgaśirōbhramāḥ||13||  
 +
 
arditaṁ śirasaḥ kampō galamanyāhanugrahaḥ|  
 
arditaṁ śirasaḥ kampō galamanyāhanugrahaḥ|  
 
vividhāścāparē rōgā vātādikrimisambhavāḥ||14||
 
vividhāścāparē rōgā vātādikrimisambhavāḥ||14||
 +
 
ardhAvabhedako vA syAt sarvaM vA rujyate shiraH|  
 
ardhAvabhedako vA syAt sarvaM vA rujyate shiraH|  
 
pratishyAmukhanAsAkShikarNarogashirobhramAH||13||  
 
pratishyAmukhanAsAkShikarNarogashirobhramAH||13||  
 +
 
arditaM shirasaH kampo galamanyAhanugrahaH|  
 
arditaM shirasaH kampo galamanyAhanugrahaH|  
 
vividhAshcApare rogA vAtAdikrimisambhavAH||14||  
 
vividhAshcApare rogA vAtAdikrimisambhavAH||14||  
Hemicrania (ardhavabhedaka), headache (sarvam va rujyate shiraḥ) (i.e., that which may involve whole of head), coryza (pratishyaya), disorders  of mouth, nose, eyes, and ears (mukhanasakshikarṇaroga), giddiness/vertigo (shirobhramaḥ), facial paralysis (ardita), tremors of the head (shirasaḥ kampa), stiffness of the neck, nape and jaw  (galamanyāhanugrahah)  and other such diseases of the head are caused by dosha and micro-organisms/worms (krimi). (13-14).
+
 
 +
Hemicrania (''ardhavabhedaka''), headache (sarvam va rujyate shiraḥ) (i.e., that which may involve whole of head), coryza (pratishyaya), disorders  of mouth, nose, eyes, and ears (mukhanasakshikarṇaroga), giddiness/vertigo (shirobhramaḥ), facial paralysis (ardita), tremors of the head (shirasaḥ kampa), stiffness of the neck, nape and jaw  (galamanyāhanugrahah)  and other such diseases of the head are caused by dosha and micro-organisms/worms (krimi). (13-14).
 
Types of diseases of head:
 
Types of diseases of head:
 
पृथग्दिष्टास्तु ये पञ्च सङ्ग्रहे परमर्षिभिः|  
 
पृथग्दिष्टास्तु ये पञ्च सङ्ग्रहे परमर्षिभिः|  

Navigation menu