Changes

Jump to navigation Jump to search
Line 125: Line 125:  
kāraṇaṁ ṣōḍaśaguṇaṁ siddhau pādacatuṣṭayam|  
 
kāraṇaṁ ṣōḍaśaguṇaṁ siddhau pādacatuṣṭayam|  
 
vijñātā śāsitā yōktā pradhānaṁ bhiṣagatra tu||10||  
 
vijñātā śāsitā yōktā pradhānaṁ bhiṣagatra tu||10||  
 +
 
kAraNaM ShoDashaguNaM siddhau pAdacatuShTayam|  
 
kAraNaM ShoDashaguNaM siddhau pAdacatuShTayam|  
 
vij~jAtA shAsitA yoktA pradhAnaM bhiShagatra tu||10||  
 
vij~jAtA shAsitA yoktA pradhAnaM bhiShagatra tu||10||  
 +
 
These four components  consist of sixteen qualities, if ideally administered, lead to a successful outcome. But here the physician is most important because of his specific knowledge, administrative capacity and managerial skills . [10]
 
These four components  consist of sixteen qualities, if ideally administered, lead to a successful outcome. But here the physician is most important because of his specific knowledge, administrative capacity and managerial skills . [10]
 +
 
पक्तौ हि कारणं पक्तुर्यथा पात्रेन्धनानलाः|  
 
पक्तौ हि कारणं पक्तुर्यथा पात्रेन्धनानलाः|  
 
विजेतुर्विजये भूमिश्चमूः प्रहरणानि च||११||  
 
विजेतुर्विजये भूमिश्चमूः प्रहरणानि च||११||  
 +
 
आतुराद्यास्तथा सिद्धौ पादाः कारणसञ्ज्ञिताः|  
 
आतुराद्यास्तथा सिद्धौ पादाः कारणसञ्ज्ञिताः|  
 
वैद्यस्यातश्चिकित्सायां प्रधानं कारणं भिषक्||१२||
 
वैद्यस्यातश्चिकित्सायां प्रधानं कारणं भिषक्||१२||
paktau hi kāraṇaṁ pakturyathā pātrēndhanānalāḥ|  
+
 
 +
paktau hi kāraṇaṁ pakturyathā pātrēndhanānalāḥ|  
 
vijēturvijayē bhūmiścamūḥ praharaṇāni ca||11||  
 
vijēturvijayē bhūmiścamūḥ praharaṇāni ca||11||  
 +
 
āturādyāstathā siddhau pādāḥ kāraṇasañjñitāḥ|  
 
āturādyāstathā siddhau pādāḥ kāraṇasañjñitāḥ|  
 
vaidyasyātaścikitsāyāṁ pradhānaṁ kāraṇaṁ bhiṣak||12||  
 
vaidyasyātaścikitsāyāṁ pradhānaṁ kāraṇaṁ bhiṣak||12||  
 +
 
paktau hi kAraNaM pakturyathA pAtrendhanAnalAH|  
 
paktau hi kAraNaM pakturyathA pAtrendhanAnalAH|  
 
vijeturvijaye bhUmishcamUH praharaNAni ca||11||  
 
vijeturvijaye bhUmishcamUH praharaNAni ca||11||  
 +
 
AturAdyAstathA siddhau pAdAH kAraNasa~jj~jitAH|  
 
AturAdyAstathA siddhau pAdAH kAraNasa~jj~jitAH|  
 
vaidyasyAtashcikitsAyAM pradhAnaM kAraNaM bhiShak||12||  
 
vaidyasyAtashcikitsAyAM pradhAnaM kAraNaM bhiShak||12||  
 +
 
As in cooking utensils, fuel and fire are complementary for the cook, the battlefield, soldiers and weapons are supporters to the conqueror, similarly for the healing capabilities of the physician, drugs, attendants and patients are the supporters. [11-12]
 
As in cooking utensils, fuel and fire are complementary for the cook, the battlefield, soldiers and weapons are supporters to the conqueror, similarly for the healing capabilities of the physician, drugs, attendants and patients are the supporters. [11-12]
    
मृद्दण्डचक्रसूत्राद्याः कुम्भकारादृते यथा|  
 
मृद्दण्डचक्रसूत्राद्याः कुम्भकारादृते यथा|  
 
नावहन्ति गुणं वैद्यादृते पादत्रयं तथा||१३||  
 
नावहन्ति गुणं वैद्यादृते पादत्रयं तथा||१३||  
 +
 
mr̥ddaṇḍacakrasūtrādyāḥ kumbhakārādr̥tē yathā|  
 
mr̥ddaṇḍacakrasūtrādyāḥ kumbhakārādr̥tē yathā|  
 
nāvahanti guṇaṁ vaidyādr̥tē pādatrayaṁ tathā||13||
 
nāvahanti guṇaṁ vaidyādr̥tē pādatrayaṁ tathā||13||
mRuddaNDacakrasUtrAdyAH kumbhakArAdRute yathA|  
+
 
 +
mRuddaNDacakrasUtrAdyAH kumbhakArAdRute yathA|  
 
nAvahanti guNaM vaidyAdRute pAdatrayaM tathA||13||  
 
nAvahanti guNaM vaidyAdRute pAdatrayaM tathA||13||  
 +
 
As the soil, stick, wheel, thread etc. don’t serve the purpose (of making pot) without the potter, the other three components are in the same position without the physician. [13]
 
As the soil, stick, wheel, thread etc. don’t serve the purpose (of making pot) without the potter, the other three components are in the same position without the physician. [13]
 +
 
गन्धर्वपुरवन्नाशं यद्विकाराः सुदारुणाः|  
 
गन्धर्वपुरवन्नाशं यद्विकाराः सुदारुणाः|  
 
यान्ति यच्चेतरे वृद्धिमाशूपायप्रतीक्षिणः||१४||  
 
यान्ति यच्चेतरे वृद्धिमाशूपायप्रतीक्षिणः||१४||  
 +
 
सति पादत्रये ज्ञाज्ञौ भिषजावत्र कारणम्|१५|
 
सति पादत्रये ज्ञाज्ञौ भिषजावत्र कारणम्|१५|
gandharvapuravannāśaṁ yadvikārāḥ sudāruṇāḥ|  
+
 
 +
gandharvapuravannāśaṁ yadvikārāḥ sudāruṇāḥ|  
 
yānti yaccētarē vr̥ddhimāśūpāyapratīkṣiṇaḥ||14||  
 
yānti yaccētarē vr̥ddhimāśūpāyapratīkṣiṇaḥ||14||  
 +
 
sati pādatrayē jñājñau bhiṣajāvatra kāraṇam|15|
 
sati pādatrayē jñājñau bhiṣajāvatra kāraṇam|15|
gandharvapuravannAshaM yadvikArAH sudAruNAH|  
+
 
 +
gandharvapuravannAshaM yadvikArAH sudAruNAH|  
 
yAnti yaccetare vRuddhimAshUpAyapratIkShiNaH||14||  
 
yAnti yaccetare vRuddhimAshUpAyapratIkShiNaH||14||  
 +
 
sati pAdatraye j~jAj~jau bhiShajAvatra kAraNam|15|  
 
sati pAdatraye j~jAj~jau bhiShajAvatra kAraNam|15|  
 +
 
Very severe disorders vanish like the (imaginary) city of gandharvas (magician) while even the simplest of disorders aggravated, in spite of the other three components of treatment i.e.  drugs, nurse, patient (with all their qualities). Learned and ignorant physicians are responsible for the above two consequences respectively. [14-14½]
 
Very severe disorders vanish like the (imaginary) city of gandharvas (magician) while even the simplest of disorders aggravated, in spite of the other three components of treatment i.e.  drugs, nurse, patient (with all their qualities). Learned and ignorant physicians are responsible for the above two consequences respectively. [14-14½]
 +
 
वरमात्मा हुतोऽज्ञेन न चिकित्सा प्रवर्तिता||१५||  
 
वरमात्मा हुतोऽज्ञेन न चिकित्सा प्रवर्तिता||१५||  
 +
 
पाणिचाराद्यथाऽचक्षुरज्ञानाद्भीतभीतवत्|  
 
पाणिचाराद्यथाऽचक्षुरज्ञानाद्भीतभीतवत्|  
 
नौर्मारुतवशेवाज्ञो भिषक् चरति कर्मसु||१६||
 
नौर्मारुतवशेवाज्ञो भिषक् चरति कर्मसु||१६||
varamātmā hutō'jñēna na cikitsā pravartitā||15||  
+
 
 +
varamātmā hutō'jñēna na cikitsā pravartitā||15||  
 +
 
 
pāṇicārādyathā'cakṣurajñānādbhītabhītavat|  
 
pāṇicārādyathā'cakṣurajñānādbhītabhītavat|  
 
naurmārutavaśēvājñō bhiṣak carati karmasu||16||  
 
naurmārutavaśēvājñō bhiṣak carati karmasu||16||  
 +
 
varamAtmA huto~aj~jena na cikitsA pravartitA||15||  
 
varamAtmA huto~aj~jena na cikitsA pravartitA||15||  
 +
 
pANicArAdyathA~acakShuraj~jAnAdbhItabhItavat|  
 
pANicArAdyathA~acakShuraj~jAnAdbhItabhItavat|  
 
naurmArutavashevAj~jo bhiShak carati karmasu||16||
 
naurmArutavashevAj~jo bhiShak carati karmasu||16||
 +
 
It is better to self-immolate than be treated by a quack, as a blind man moves groping with the help of the movement of his hand with fear, as a boat without sailors comes under the storm. The physician who has no knowledge of his area of medicine or science proceeds in the realm of therapeutic management with too much fear and lack of confidence.
 
It is better to self-immolate than be treated by a quack, as a blind man moves groping with the help of the movement of his hand with fear, as a boat without sailors comes under the storm. The physician who has no knowledge of his area of medicine or science proceeds in the realm of therapeutic management with too much fear and lack of confidence.
 
Therefore never take treatment from an unknowledgeable physician. [15-16]
 
Therefore never take treatment from an unknowledgeable physician. [15-16]
 +
 
यदृच्छया समापन्नमुत्तार्य नियतायुषम्|  
 
यदृच्छया समापन्नमुत्तार्य नियतायुषम्|  
 
भिषङ्मानी निहन्त्याशु शतान्यनियतायुषाम्||१७||
 
भिषङ्मानी निहन्त्याशु शतान्यनियतायुषाम्||१७||
yadr̥cchayā samāpannamuttārya niyatāyuṣam|  
+
 
 +
yadr̥cchayā samāpannamuttārya niyatāyuṣam|  
 
bhiṣaṅmānī nihantyāśu śatānyaniyatāyuṣām||17||
 
bhiṣaṅmānī nihantyāśu śatānyaniyatāyuṣām||17||
yadRucchayA samApannamuttArya niyatAyuSham|  
+
 
 +
yadRucchayA samApannamuttArya niyatAyuSham|  
 
bhiSha~gmAnI nihantyAshu shatAnyaniyatAyuShAm||17||  
 
bhiSha~gmAnI nihantyAshu shatAnyaniyatAyuShAm||17||  
 +
 
Such a person regarding himself as a physician cures by chance a patient whose lifespan is certain (who was destined to survive) but kills hundreds having uncertain lifespan. [17]
 
Such a person regarding himself as a physician cures by chance a patient whose lifespan is certain (who was destined to survive) but kills hundreds having uncertain lifespan. [17]
Qualities of pranabhisara [life saviour] physician:
+
 
 +
==== Qualities of pranabhisara [life saviour] physician ====
 +
 
 
तस्माच्छास्त्रेऽर्थविज्ञाने प्रवृत्तौ कर्मदर्शने|  
 
तस्माच्छास्त्रेऽर्थविज्ञाने प्रवृत्तौ कर्मदर्शने|  
 
भिषक् चतुष्टये युक्तः प्राणाभिसर उच्यते||१८||
 
भिषक् चतुष्टये युक्तः प्राणाभिसर उच्यते||१८||
 +
 
tasmācchāstrē'rthavijñānē pravr̥ttau karmadarśanē|  
 
tasmācchāstrē'rthavijñānē pravr̥ttau karmadarśanē|  
 
bhiṣak catuṣṭayē yuktaḥ prāṇābhisara ucyatē||18||
 
bhiṣak catuṣṭayē yuktaḥ prāṇābhisara ucyatē||18||
tasmAcchAstre~arthavij~jAne pravRuttau karmadarshane|  
+
 
 +
tasmAcchAstre~arthavij~jAne pravRuttau karmadarshane|  
 
bhiShak catuShTaye yuktaH prANAbhisara ucyate||18||  
 
bhiShak catuShTaye yuktaH prANAbhisara ucyate||18||  
 +
 
Hence, a physician possessing four qualities -  indulgence in scientific knowledge, clear understanding, right application, and practical experience - is known as the one who promotes life i.e. “pranabhisara”. [18]
 
Hence, a physician possessing four qualities -  indulgence in scientific knowledge, clear understanding, right application, and practical experience - is known as the one who promotes life i.e. “pranabhisara”. [18]
Qualities of a royal physician:
+
 
 +
==== Qualities of a royal physician ====
 +
 
 
हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे|  
 
हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे|  
 
ज्ञानं चतुर्विधं यस्य स राजार्हो भिषक्तमः||१९||  
 
ज्ञानं चतुर्विधं यस्य स राजार्हो भिषक्तमः||१९||  
   −
hētau liṅgē praśamanē rōgāṇāmapunarbhavē|  
+
hētau liṅgē praśamanē rōgāṇāmapunarbhavē|  
 
jñānaṁ caturvidhaṁ yasya sa rājārhō bhiṣaktamaḥ||19||
 
jñānaṁ caturvidhaṁ yasya sa rājārhō bhiṣaktamaḥ||19||
 +
 
hetau li~gge prashamane rogANAmapunarbhave|  
 
hetau li~gge prashamane rogANAmapunarbhave|  
 
j~jAnaM caturvidhaM yasya sa rAjArho bhiShaktamaH||19||  
 
j~jAnaM caturvidhaM yasya sa rAjArho bhiShaktamaH||19||  
 +
 
The physician, who possesses knowledge of etiology, symptomatology, therapeutics and prevention of diseases, is the best among physicians and is fit for becoming a  royal physician. [19]
 
The physician, who possesses knowledge of etiology, symptomatology, therapeutics and prevention of diseases, is the best among physicians and is fit for becoming a  royal physician. [19]
Qualities of ideal vaidya:
+
 
 +
==== Qualities of ideal Vaidya ====
 +
 
 
शस्त्रं शास्त्राणि सलिलं गुणदोषप्रवृत्तये|  
 
शस्त्रं शास्त्राणि सलिलं गुणदोषप्रवृत्तये|  
 
पात्रापेक्षीण्यतः प्रज्ञां चिकित्सार्थं विशोधयेत्||२०||  
 
पात्रापेक्षीण्यतः प्रज्ञां चिकित्सार्थं विशोधयेत्||२०||  
 +
 
विद्या वितर्को विज्ञानं स्मृतिस्तत्परता क्रिया|  
 
विद्या वितर्को विज्ञानं स्मृतिस्तत्परता क्रिया|  
 
यस्यैते षड्गुणास्तस्य न साध्यमतिवर्तते||२१||  
 
यस्यैते षड्गुणास्तस्य न साध्यमतिवर्तते||२१||  
 +
 
विद्या मतिः कर्मदृष्टिरभ्यासः सिद्धिराश्रयः|  
 
विद्या मतिः कर्मदृष्टिरभ्यासः सिद्धिराश्रयः|  
 
वैद्यशब्दाभिनिष्पत्तावलमेकैकमप्यतः||२२||  
 
वैद्यशब्दाभिनिष्पत्तावलमेकैकमप्यतः||२२||  
 +
 
यस्य त्वेते गुणाः सर्वे सन्ति विद्यादयः शुभाः|  
 
यस्य त्वेते गुणाः सर्वे सन्ति विद्यादयः शुभाः|  
 
स वैद्यशब्दं सद्भूतमर्हन्  प्राणिसुखप्रदः||२३||
 
स वैद्यशब्दं सद्भूतमर्हन्  प्राणिसुखप्रदः||२३||
Line 206: Line 250:  
śastraṁ śāstrāṇi salilaṁ guṇadōṣapravr̥ttayē|  
 
śastraṁ śāstrāṇi salilaṁ guṇadōṣapravr̥ttayē|  
 
pātrāpēkṣīṇyataḥ prajñāṁ cikitsārthaṁ viśōdhayēt||20||  
 
pātrāpēkṣīṇyataḥ prajñāṁ cikitsārthaṁ viśōdhayēt||20||  
 +
 
vidyā vitarkō vijñānaṁ smr̥tistatparatā kriyā|  
 
vidyā vitarkō vijñānaṁ smr̥tistatparatā kriyā|  
 
yasyaitē ṣaḍguṇāstasya na sādhyamativartatē||21||  
 
yasyaitē ṣaḍguṇāstasya na sādhyamativartatē||21||  
 +
 
vidyā matiḥ karmadr̥ṣṭirabhyāsaḥ siddhirāśrayaḥ|  
 
vidyā matiḥ karmadr̥ṣṭirabhyāsaḥ siddhirāśrayaḥ|  
 
vaidyaśabdābhiniṣpattāvalamēkaikamapyataḥ||22||  
 
vaidyaśabdābhiniṣpattāvalamēkaikamapyataḥ||22||  
 +
 
yasya tvētē guṇāḥ sarvē santi vidyādayaḥ śubhāḥ|  
 
yasya tvētē guṇāḥ sarvē santi vidyādayaḥ śubhāḥ|  
 
sa vaidyaśabdaṁ sadbhūtamarhan  prāṇisukhapradaḥ||23||  
 
sa vaidyaśabdaṁ sadbhūtamarhan  prāṇisukhapradaḥ||23||  
 +
 
shastraM shAstrANi salilaM guNadoShapravRuttaye|  
 
shastraM shAstrANi salilaM guNadoShapravRuttaye|  
 
pAtrApekShINyataH praj~jAM cikitsArthaM vishodhayet||20||  
 
pAtrApekShINyataH praj~jAM cikitsArthaM vishodhayet||20||  
 +
 
vidyA vitarko vij~jAnaM smRutistatparatA kriyA|  
 
vidyA vitarko vij~jAnaM smRutistatparatA kriyA|  
 
yasyaite ShaDguNAstasya na sAdhyamativartate||21||  
 
yasyaite ShaDguNAstasya na sAdhyamativartate||21||  
 +
 
vidyA matiH karmadRuShTirabhyAsaH siddhirAshrayaH|  
 
vidyA matiH karmadRuShTirabhyAsaH siddhirAshrayaH|  
 
vaidyashabdAbhiniShpattAvalamekaikamapyataH||22||  
 
vaidyashabdAbhiniShpattAvalamekaikamapyataH||22||  
 +
 
yasya tvete guNAH sarve santi vidyAdayaH shubhAH|  
 
yasya tvete guNAH sarve santi vidyAdayaH shubhAH|  
 
sa vaidyashabdaM sadbhUtamarhan  prANisukhapradaH||23||  
 
sa vaidyashabdaM sadbhUtamarhan  prANisukhapradaH||23||  
 +
 
The merits [good effect] and demerits [bad effects] of weapons, scriptures and water depend on their user. So, physician should purify his intellect [to remove the lacunae] before treating.
 
The merits [good effect] and demerits [bad effects] of weapons, scriptures and water depend on their user. So, physician should purify his intellect [to remove the lacunae] before treating.
 +
 
Learning, rationality or capacity for innovative thinking, specific scientific knowledge, memory, devotion to performing timely duties and action [clinical practice] – one who possesses these six qualities, nothing remains unachievable for him.
 
Learning, rationality or capacity for innovative thinking, specific scientific knowledge, memory, devotion to performing timely duties and action [clinical practice] – one who possesses these six qualities, nothing remains unachievable for him.
 
Learning, wisdom, practical knowledge, experience, accomplishments, and continual guidance from eminent mentors – of these, even one quality is sufficient to add significance to the degree of ‘vaidya’. The one, who possesses all the auspicious qualities like learning etc., deserves to hold the honourable degree of ‘vaidya’ who showers happiness on all living beings. [20-23]
 
Learning, wisdom, practical knowledge, experience, accomplishments, and continual guidance from eminent mentors – of these, even one quality is sufficient to add significance to the degree of ‘vaidya’. The one, who possesses all the auspicious qualities like learning etc., deserves to hold the honourable degree of ‘vaidya’ who showers happiness on all living beings. [20-23]
Importance of scientific studies:
+
 
 +
==== Importance of scientific studies ====
 +
 
 
शास्त्रं ज्योतिः प्रकाशार्थं दर्शनं बुद्धिरात्मनः|  
 
शास्त्रं ज्योतिः प्रकाशार्थं दर्शनं बुद्धिरात्मनः|  
 
ताभ्यां भिषक् सुयुक्ताभ्यां चिकित्सन्नापराध्यति||२४||  
 
ताभ्यां भिषक् सुयुक्ताभ्यां चिकित्सन्नापराध्यति||२४||  
 +
 
चिकित्सिते त्रयः पादा यस्माद्वैद्यव्यपाश्रयः|  
 
चिकित्सिते त्रयः पादा यस्माद्वैद्यव्यपाश्रयः|  
 
तस्मात् प्रयत्नमातिष्ठेद्भिषक् स्वगुणसम्पदि||२५||   
 
तस्मात् प्रयत्नमातिष्ठेद्भिषक् स्वगुणसम्पदि||२५||   
 +
 
śāstraṁ jyōtiḥ prakāśārthaṁ darśanaṁ buddhirātmanaḥ|  
 
śāstraṁ jyōtiḥ prakāśārthaṁ darśanaṁ buddhirātmanaḥ|  
 
tābhyāṁ bhiṣak suyuktābhyāṁ cikitsannāparādhyati||24||  
 
tābhyāṁ bhiṣak suyuktābhyāṁ cikitsannāparādhyati||24||  
 +
 
cikitsitē trayaḥ pādā yasmādvaidyavyapāśrayaḥ|  
 
cikitsitē trayaḥ pādā yasmādvaidyavyapāśrayaḥ|  
 
tasmāt prayatnamātiṣṭhēdbhiṣak svaguṇasampadi||25||  
 
tasmāt prayatnamātiṣṭhēdbhiṣak svaguṇasampadi||25||  
 +
 
shAstraM jyotiH prakAshArthaM darshanaM buddhirAtmanaH|  
 
shAstraM jyotiH prakAshArthaM darshanaM buddhirAtmanaH|  
 
tAbhyAM bhiShak suyuktAbhyAM cikitsannAparAdhyati||24||  
 
tAbhyAM bhiShak suyuktAbhyAM cikitsannAparAdhyati||24||  
 +
 
cikitsite trayaH pAdA yasmAdvaidyavyapAshrayaH|  
 
cikitsite trayaH pAdA yasmAdvaidyavyapAshrayaH|  
 
tasmAt prayatnamAtiShThedbhiShak svaguNasampadi||25||  
 
tasmAt prayatnamAtiShThedbhiShak svaguNasampadi||25||  
 +
 
Scientific scriptures provide light for illumination [to remove darkness of ignorance or to know things] and one’s own intellect is like eyes. The physician who uses both [scientific knowledge and own intellect] properly, doesn’t commit mistake during treatment, because in treatment, the other three components are dependent on the physician, hence the physician should make all efforts to enrich his qualities. [24-25]
 
Scientific scriptures provide light for illumination [to remove darkness of ignorance or to know things] and one’s own intellect is like eyes. The physician who uses both [scientific knowledge and own intellect] properly, doesn’t commit mistake during treatment, because in treatment, the other three components are dependent on the physician, hence the physician should make all efforts to enrich his qualities. [24-25]
Ideal attitude of physician towards patients
+
 
 +
==== Ideal attitude of physician towards patients ====
 +
 
 
मैत्री कारुण्यमार्तेषु शक्ये प्रीतिरुपेक्षणम्|  
 
मैत्री कारुण्यमार्तेषु शक्ये प्रीतिरुपेक्षणम्|  
 
प्रकृतिस्थेषु भूतेषु वैद्यवृत्तिश्चतुर्विधेति||२६||
 
प्रकृतिस्थेषु भूतेषु वैद्यवृत्तिश्चतुर्विधेति||२६||
 +
 
maitrī kāruṇyamārtēṣu śakyē prītirupēkṣaṇam|  
 
maitrī kāruṇyamārtēṣu śakyē prītirupēkṣaṇam|  
 
prakr̥tisthēṣu bhūtēṣu vaidyavr̥ttiścaturvidhēti||26||  
 
prakr̥tisthēṣu bhūtēṣu vaidyavr̥ttiścaturvidhēti||26||  
 +
 
maitrI kAruNyamArteShu shakye prItirupekShaNam|  
 
maitrI kAruNyamArteShu shakye prItirupekShaNam|  
 
prakRutistheShu bhUteShu vaidyavRuttishcaturvidheti||26||  
 
prakRutistheShu bhUteShu vaidyavRuttishcaturvidheti||26||  
    
Friendliness, compassion towards the diseased, attachment to the remediable and indifference to those who are moving towards the end (death) – this is the fourfold attitude of an ideal physician.[26]
 
Friendliness, compassion towards the diseased, attachment to the remediable and indifference to those who are moving towards the end (death) – this is the fourfold attitude of an ideal physician.[26]
Summary:
+
 
 +
==== Summary ====
 +
 
 
तत्र श्लोकौ-  
 
तत्र श्लोकौ-  
 
भिषग्जितं चतुष्पादं पादः पादश्चतुर्गुणः|  
 
भिषग्जितं चतुष्पादं पादः पादश्चतुर्गुणः|  
 
भिषक् प्रधानं पादेभ्यो यस्माद्वैद्यस्तु यद्गुणः||२७||  
 
भिषक् प्रधानं पादेभ्यो यस्माद्वैद्यस्तु यद्गुणः||२७||  
 +
 
ज्ञानानि बुद्धिर्ब्राह्मी च भिषजां या चतुर्विधा|  
 
ज्ञानानि बुद्धिर्ब्राह्मी च भिषजां या चतुर्विधा|  
 
सर्वमेतच्चतुष्पादे खुड्डाके सम्प्रकाशितमिति||२८||
 
सर्वमेतच्चतुष्पादे खुड्डाके सम्प्रकाशितमिति||२८||
tatra ślōkau-  
+
 
 +
tatra ślōkau-  
 
bhiṣagjitaṁ catuṣpādaṁ pādaḥ pādaścaturguṇaḥ|  
 
bhiṣagjitaṁ catuṣpādaṁ pādaḥ pādaścaturguṇaḥ|  
 
bhiṣak pradhānaṁ pādēbhyō yasmādvaidyastu yadguṇaḥ||27||  
 
bhiṣak pradhānaṁ pādēbhyō yasmādvaidyastu yadguṇaḥ||27||  
 +
 
jñānāni buddhirbrāhmī ca bhiṣajāṁ yā caturvidhā|  
 
jñānāni buddhirbrāhmī ca bhiṣajāṁ yā caturvidhā|  
 
sarvamētaccatuṣpādē khuḍḍākē samprakāśitamiti||28||
 
sarvamētaccatuṣpādē khuḍḍākē samprakāśitamiti||28||
tatra shlokau-  
+
 
 +
tatra shlokau-  
 
bhiShagjitaM catuShpAdaM pAdaH pAdashcaturguNaH|  
 
bhiShagjitaM catuShpAdaM pAdaH pAdashcaturguNaH|  
 
bhiShak pradhAnaM pAdebhyo yasmAdvaidyastu yadguNaH||27||  
 
bhiShak pradhAnaM pAdebhyo yasmAdvaidyastu yadguNaH||27||  
 +
 
j~jAnAni buddhirbrAhmI ca bhiShajAM yA caturvidhA|  
 
j~jAnAni buddhirbrAhmI ca bhiShajAM yA caturvidhA|  
 
sarvametaccatuShpAde khuDDAke samprakAshitamiti||28||  
 
sarvametaccatuShpAde khuDDAke samprakAshitamiti||28||  
 +
 
Four components of therapeutics, four essential qualities of each component, the reason why the physician is the chief “component”, the qualities of physician, the aspects of knowledge and fourfold attitude of the ideal physician – all this has been described in this chapter of four components of healthcare management. [27-28]
 
Four components of therapeutics, four essential qualities of each component, the reason why the physician is the chief “component”, the qualities of physician, the aspects of knowledge and fourfold attitude of the ideal physician – all this has been described in this chapter of four components of healthcare management. [27-28]
    
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने खुड्डाकचतुष्पादो नाम नवमोऽध्यायः||९||  
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने खुड्डाकचतुष्पादो नाम नवमोऽध्यायः||९||  
 +
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē ślōkasthānē khuḍḍākacatuṣpādō nāma navamō'dhyāyaḥ||9||  
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē ślōkasthānē khuḍḍākacatuṣpādō nāma navamō'dhyāyaḥ||9||  
 
ityagniveshakRute tantre carakapratisaMskRute shlokasthAne khuDDAkacatuShpAdo nAmanavamo~adhyAyaH||9||  
 
ityagniveshakRute tantre carakapratisaMskRute shlokasthAne khuDDAkacatuShpAdo nAmanavamo~adhyAyaH||9||  
   −
Thus ends the ninth chapter on small quadruple in Shlokasthana in the treatise composed by Agnivesha and redacted by Caraka.
+
Thus ends the ninth chapter on small quadruple in Shlokasthana in the treatise composed by Agnivesha and redacted by Charaka.
Tattva Vimarsha:
+
 
 +
=== Tattva Vimarsha ===
 +
 
 
• Four components i.e. Physician, Medicine, Caretaker/nursing staff and patient are essential pillars for any healthcare system.[3]
 
• Four components i.e. Physician, Medicine, Caretaker/nursing staff and patient are essential pillars for any healthcare system.[3]
 
• Disease is a state of unhappiness due to disequilibrium of body elements. Health is a state of happiness due to equilibrium of these elements. [4]     
 
• Disease is a state of unhappiness due to disequilibrium of body elements. Health is a state of happiness due to equilibrium of these elements. [4]     

Navigation menu