Changes

Jump to navigation Jump to search
31,920 bytes removed ,  12:59, 27 April 2019
Line 31: Line 31:  
=== Introduction ===
 
=== Introduction ===
   −
The Ayurvedic classics, including [[Charaka Samhita]], describe eight specialties of Ayurveda which were in vogue and practiced during the vedic period denoting that Ayurveda was already a highly evolved system of medicine with professional specialization. This is why Ayurveda is also called ''Ashtanga Ayurveda'' and its eight ''angas'' (or arms) are as mentioned below:
+
The Ayurvedic classics, including [[Charak Samhita]], describe eight specialties of Ayurveda which were in vogue and practiced during the vedic period denoting that Ayurveda was already a highly evolved system of medicine with professional specialization. This is why Ayurveda is also called ''Ashtanga Ayurveda'' and its eight ''angas'' (or arms) are as mentioned below:
 
#''Kayachikitsa''  -  Internal medicine
 
#''Kayachikitsa''  -  Internal medicine
 
#''Shalya tantra''  -  Surgery
 
#''Shalya tantra''  -  Surgery
Line 49: Line 49:  
#At the level of ''srotas'' acting as ''srotoprasadana'' promoting the microcirculation and tissue perfusion. The net effect of all the three levels of action is an improved nutrition.
 
#At the level of ''srotas'' acting as ''srotoprasadana'' promoting the microcirculation and tissue perfusion. The net effect of all the three levels of action is an improved nutrition.
   −
The division of this chapter into four ''padas'' (parts) reflects an interesting style of classic writing simulating the style of the ''Yoga Sutras'' of Patanjali aiming to emphasize the continuum of the deliberations which could be fragmented in the chapterization style. The tendency of ''pada'' style can also be visualized in the [[Sutra Sthana]] of [[Charaka Samhita]] where all the thirty chapters have been systematically clubbed in seven ''chatushkas'' i.e. four chapters clubbed in one ''chatuska'' containing allied subject matter. Thus, ''Rasayanadhyaya'' (this chapter) is of great significance both from literary as well as from the subject matter point of view.
+
The division of this chapter into four ''padas'' (parts) reflects an interesting style of classic writing simulating the style of the ''Yoga Sutras'' of Patanjali aiming to emphasize the continuum of the deliberations which could be fragmented in the chapterization style. The tendency of ''pada'' style can also be visualized in the [[Sutra Sthana]] of [[Charak Samhita]] where all the thirty chapters have been systematically clubbed in seven ''chatushkas'' i.e. four chapters clubbed in one ''chatuska'' containing allied subject matter. Thus, ''Rasayanadhyaya'' (this chapter) is of great significance both from literary as well as from the subject matter point of view.
    
The first part , ''Abhayamalakiya Rasayana Pada'', begins with the path breaking statement about ''bheshaja-abheshaja'' i.e. good medicine vs bad medicine. The bad medicines are poisons while the good medicines are of two categories:
 
The first part , ''Abhayamalakiya Rasayana Pada'', begins with the path breaking statement about ''bheshaja-abheshaja'' i.e. good medicine vs bad medicine. The bad medicines are poisons while the good medicines are of two categories:
Line 81: Line 81:  
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
   −
Now I shall deliberate on the first quarter of the chapter on ''rasayana'' i.e. promotive therapy specially dealing with ''Abhaya''(''Haritaki''), ''Amlaki'' etc. Thus said Lord Atreya.[1-2]
+
Now I shall deliberate on the first quarter of the chapter on ''rasayana'' i.e. promotive therapy specially dealing with ''Abhaya''(''Haritaki''), ''Amalaki'' etc. Thus said Lord Atreya.[1-2]
    
===== Synonyms of ''Bheshaja'' =====
 
===== Synonyms of ''Bheshaja'' =====
Line 821: Line 821:  
(iti brAhmarasAyanam)|  
 
(iti brAhmarasAyanam)|  
   −
The Five root pentads are taken in quantity 400 gm each (pentad) along with the fresh fruits of ''Haritaki'' and ''Amlaki'' in number of one thousand and three thousand respectively. (The five pentads are as follows) ''Shalaparni'', ''Bruhati'', ''Prushiparni'', Kanthakari, and ''gokshura'' constitute the ''vidarigandhadi'' group of five roots. Similarly, ''bilwa, agnimantha,'' ''shyonaka, kashmarya'' and ''patala'' constitute the ''bilwadi'' pentad of roots. ''Punarnava, mudagparni, mashaaparni, bala'' and ''eranda'' constitute ''punarnavadi'' pentad. ''Jivaka rishabhaka, meda, jivanti'' and ''shatavari'' constitute ''Jivakadi'' pentad. Roots of ''shara'', ''ikshu, darbha, kasha'' and ''shali'' constitute the ''sharadi'' pentad of roots. These five pentads are taken together and boiled in ten times quantity of water. When water is reduced to one tenth, it is brought down and filtered. On the other hand, the fruit of ''haritaki'' and ''amlaki'' are picked out, their seeds are removed and pounded well on stone slabs or in mortar. This is mixed in the above decoction and powder of the following drugs and substances are added to it- ''mandukaparni, pippali, shankhapushpi, plava, musta'', ''vidanga, chandana, aguru, manduka, haridra, vacha, nagakeshara, sukshma ela'' and ''twak'' each in quantity of 160 gm and sugar candy 44 kg, ''tila'' oil 5 kg 120 gm, ghee 7kg 680 gm are added to it. All this is cooked in copper utensil on mild fire. When it is converted in to linctus and is not burnt it is brought down. Honey is added to it in quantity of 3 kg 840gm, when it is cooked down. Now the preparation is kept in a vessel laced with ghee.
+
The five sets (or pentads) of ''panchamula'' are taken in quantities of 400gm (each of the pentad), along with the fresh fruits of ''haritaki'' and ''amlaki'' in number of one thousand and three thousand respectively. (The five pentads are as follows): ''shalaparni'', ''brihati'', ''prishiparni'', kanthakari, and ''gokshura'' constitute the ''vidarigandhadi'' group of five roots.  
 +
 
 +
Similarly, ''bilwa, agnimantha,'' ''shyonaka, kashmarya'' and ''patala'' constitute the ''bilwadi'' pentad of roots. ''punarnava, mudagparni, mashaaparni, bala'' and ''eranda'' constitute ''punarnavadi'' pentad. ''jivaka rishabhaka, meda, jivanti'' and ''shatavari'' constitute ''jivakadi'' pentad. Roots of ''shara'', ''ikshu, darbha, kasha'' and ''shali'' constitute the ''sharadi'' pentad of roots. These five pentads are taken together and boiled in ten times quantity of water. When water is reduced to one tenth, it is brought down and filtered. On the other hand, the fruit of ''haritaki'' and ''amlaki'' are picked out, their seeds are removed and pounded well on stone slabs or in mortar. This is mixed in the above decoction and powder of the following drugs and substances are added to it- ''mandukaparni, pippali, shankhapushpi, plava, musta'', ''vidanga, chandana, aguru, manduka, haridra, vacha, nagakeshara, sukshma ela'' and ''twak'' each in quantity of 160 gm and sugar candy 44 kg, ''tila'' oil 5 kg 120 gm, ghee 7kg 680 gm are added to it. All this is cooked in copper utensil on mild fire. When it is converted in to linctus and is not burnt it is brought down. Honey is added to it in quantity of 3 kg 840gm, when it is cooked down. Now the preparation is kept in a vessel laced with ghee.
    
This preparation should be used in proper time and dose. The proper dose is that which does not disturb the digestion of the food. When the drug is digested the patient should take ''shashtika'' rice with milk.
 
This preparation should be used in proper time and dose. The proper dose is that which does not disturb the digestion of the food. When the drug is digested the patient should take ''shashtika'' rice with milk.
Line 840: Line 842:  
tadAmalakasahasrasvarasaparipItaMsthirApunarnavAjIvantInAgabalAbrahmasuvarcalAmaNDUkaparNIshatAvarIsha~gkhapuShpIpippalIvacAviDa~ggasvaya~gguptAmRutA-candanAgurumadhukamadhUkapuShpotpalapadmamAlatIyuvatIyUthikAcUrNAShTabhAgasaMyuktaMpunarnAgabalAsahasrapalasvarasaparipItamanAtapashuShkaM dviguNitasarpiShA kShaudrasarpiShA vA kShudraguDAkRutiM kRutvA shucau dRuDhe ghRutabhAvitekumbhe bhasmarAsheradhaH sthApayedantarbhUmeH pakShaM kRutarakShAvidhAnamatharvavedavidA, pakShAtyaye coddhRutyakanakarajatatAmrapravAlakAlAyasacUrNAShTabhAgasaMyuktamardhakarShavRuddhyA yathoktena vidhinA prAtaH prAtaH prayu~jjAno~agnibalamabhisamIkShya,jIrNe ca ShaShTikaM payasA sasarpiShkamupasevamAno yathoktAn guNAn samashnuta iti||58||  
 
tadAmalakasahasrasvarasaparipItaMsthirApunarnavAjIvantInAgabalAbrahmasuvarcalAmaNDUkaparNIshatAvarIsha~gkhapuShpIpippalIvacAviDa~ggasvaya~gguptAmRutA-candanAgurumadhukamadhUkapuShpotpalapadmamAlatIyuvatIyUthikAcUrNAShTabhAgasaMyuktaMpunarnAgabalAsahasrapalasvarasaparipItamanAtapashuShkaM dviguNitasarpiShA kShaudrasarpiShA vA kShudraguDAkRutiM kRutvA shucau dRuDhe ghRutabhAvitekumbhe bhasmarAsheradhaH sthApayedantarbhUmeH pakShaM kRutarakShAvidhAnamatharvavedavidA, pakShAtyaye coddhRutyakanakarajatatAmrapravAlakAlAyasacUrNAShTabhAgasaMyuktamardhakarShavRuddhyA yathoktena vidhinA prAtaH prAtaH prayu~jjAno~agnibalamabhisamIkShya,jIrNe ca ShaShTikaM payasA sasarpiShkamupasevamAno yathoktAn guNAn samashnuta iti||58||  
   −
The ''amlaki'' fruits having the above qualities are taken in the number of thousands and are steamed on the vapor of milk like the flour paste. When they are well steamed, they are taken out, dried in shade and are powdered after removing the seeds. This is impregnated with the juice of one thousand fresh fruits of ''amlaki'' and added with the powder of ''shalaparņi, punarnava, jivanti, nagabala,'' ''brahmasuvarchala, mandukaparni, shatavari, shankhapushpi, pippali, vacha, vidanga, kapikacchu, guduchi, chandan''. ''Aguru'', ''madhuka'', flowers of ''madhuka, utpala, kamala, jati, taruņi,'' and ''yuthika'' in the quantity one eight of ''amlaki'' powder. This is again impregnated with the juice of ''nagabala'' in the quantity of 40 kg. and dried in shade. Then in double quantity ghee or ghee-honey mixed are added to it and is made in the shape of small boluses. This is kept in a clean and strong vessel oiled with ghee and is stored underground within the heap of ashes for a fortnight after having performed the spiritual rites through those who know Atharvaveda. After the fortnight is over, this should be taken out and added with the powder (''bhasma'') of gold, silver, copper, coral and iron in one eighth quantity. [58]
+
The ''amlaki'' fruits having the above qualities are taken in the number of thousands and are steamed on the vapor of milk like the flour paste. When they are well steamed, they are taken out, dried in shade and are powdered after removing the seeds. This is impregnated with the juice of one thousand fresh fruits of ''amlaki'' and added with the powder of ''shalaparņi, punarnava, jivanti, nagabala,'' ''brahmasuvarchala, mandukaparni, shatavari, shankhapushpi, pippali, vacha, vidanga, kapikacchu, guduchi, chandan''. ''aguru'', ''madhuka'', flowers of ''madhuka, utpala, kamala, jati, taruņi,'' and ''yuthika'' in the quantity one eight of ''amlaki'' powder. This is again impregnated with the juice of ''nagabala'' in the quantity of 40 kg. and dried in shade. Then in double quantity ghee or ghee-honey mixed are added to it and is made in the shape of small boluses. This is kept in a clean and strong vessel oiled with ghee and is stored underground within the heap of ashes for a fortnight after having performed the spiritual rites through those who know Atharvaveda. After the fortnight is over, this should be taken out and added with the powder (''bhasma'') of gold, silver, copper, coral and iron in one eighth quantity.[58]
    
भवन्ति चात्र-  
 
भवन्ति चात्र-  
Line 1,064: Line 1,066:  
===== ''Amalaka Rasayana'' =====
 
===== ''Amalaka Rasayana'' =====
   −
अथामलकहरीतकीनामामलकबिभीतकानांहरीतकीबिभीतकानामामलकहरीतकीबिभीतकानां वा पलाशत्वगवनद्धानांमृदाऽवलिप्तानांकुकूलस्विन्नानामकुलकानां पलसहस्रमुलूखले सम्पोथ्य दधिघृतमधुपललतैलशर्करासंयुक्तं भक्षयेदनन्नभुग्यथोक्तेन विधिना; तस्यान्ते यवाग्वादिभिः प्रत्यवस्थापनम् अभ्यङ्गोत्सादनं सर्पिषा यवचूर्णैश्च, अयं च रसायनप्रयोगप्रकर्षो द्विस्तावदग्निबलमभिसमीक्ष्यप्रतिभोजनं यूषेण पयसा वा षष्टिकः ससर्पिष्कः, अतः परं यथासुखविहारः कामभक्ष्यः स्यात्| अनेन प्रयोगेणर्षयः पुनर्युवत्वमवापुर्बभूवुश्चानेकवर्षशतजीविनो निर्विकाराः परं शरीरबुद्धीन्द्रियबलसमुदिताश्चेरुश्चात्यन्तनिष्ठया तपः||७५|| (इतिचतुर्थामलकरसायनम्)|
+
अथामलकहरीतकीनामामलकबिभीतकानांहरीतकीबिभीतकानामामलकहरीतकीबिभीतकानां वा पलाशत्वगवनद्धानांमृदाऽवलिप्तानांकुकूलस्विन्नानामकुलकानां पलसहस्रमुलूखले सम्पोथ्य दधिघृतमधुपललतैलशर्करासंयुक्तं भक्षयेदनन्नभुग्यथोक्तेन विधिना; तस्यान्ते यवाग्वादिभिः प्रत्यवस्थापनम् अभ्यङ्गोत्सादनं सर्पिषा यवचूर्णैश्च, अयं च रसायनप्रयोगप्रकर्षो द्विस्तावदग्निबलमभिसमीक्ष्यप्रतिभोजनं यूषेण पयसा वा षष्टिकः ससर्पिष्कः, अतः परं यथासुखविहारः कामभक्ष्यः स्यात्| अनेन प्रयोगेणर्षयः पुनर्युवत्वमवापुर्बभूवुश्चानेकवर्षशतजीविनो निर्विकाराः परं शरीरबुद्धीन्द्रियबलसमुदिताश्चेरुश्चात्यन्तनिष्ठया तपः||७५||  
 +
 
 +
(इतिचतुर्थामलकरसायनम्)|
    
athāmalakaharītakīnāmāmalakabibhītakānāṁharītakībibhītakānāmāmalakaharītakībibhītakānāṁ vā palāśatvagavanaddhānāṁ mr̥dā'valiptānāṁ kukūlasvinnānāmakulakānāṁ palasahasramulūkhalē sampōthya dadhighr̥tamadhupalalatailaśarkarāsaṁyuktaṁbhakṣayēdanannabhugyathōktēnavidhinā; tasyāntē yavāgvādibhiḥ pratyavasthāpanam abhyaṅgōtsādanaṁ  
 
athāmalakaharītakīnāmāmalakabibhītakānāṁharītakībibhītakānāmāmalakaharītakībibhītakānāṁ vā palāśatvagavanaddhānāṁ mr̥dā'valiptānāṁ kukūlasvinnānāmakulakānāṁ palasahasramulūkhalē sampōthya dadhighr̥tamadhupalalatailaśarkarāsaṁyuktaṁbhakṣayēdanannabhugyathōktēnavidhinā; tasyāntē yavāgvādibhiḥ pratyavasthāpanam abhyaṅgōtsādanaṁ  
Line 1,179: Line 1,183:  
ityagniveshakRute tantre carakapratisaMskRute cikitsAsthAne rasAyanAdhyAye~abhayAmalakIyo nAma rasAyanapAdaH prathamaH||1||  
 
ityagniveshakRute tantre carakapratisaMskRute cikitsAsthAne rasAyanAdhyAye~abhayAmalakIyo nAma rasAyanapAdaH prathamaH||1||  
   −
Thus ends the first quarter of ''haritaki, amalaka'' etc. in the chapter on ''rasayana'' in [[Chikitsa Sthana]] in the treatise composed of Agnivesha and redacted by Charaka. [1]
+
Thus ends the first quarter of ''haritaki, amalaka'' etc. in the chapter on ''rasayana'' in [[Chikitsa Sthana]] in the treatise composed of Agnivesha and redacted by Charak. [1]
   −
 
+
==== Part II- ''Pranakamiyam Rasayana pada'' ====
==== Part II- ''Pranakamiyam Rasayanapadam'' ====
      
अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः||१||  
 
अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः||१||  
Line 1,242: Line 1,245:  
(ityāmalakaghr̥tam)|
 
(ityāmalakaghr̥tam)|
   −
AmalakAnAM subhUmijAnAM kAlajAnAmanupahatagandhavarNarasAnAmApUrNarasapramANavIryANAM svarasena punarnavAkalkapAdasamprayuktena sarpiShaHsAdhayedADhakam, ataH paraM vidArIsvarasena jIvantIkalkasamprayuktena, ataH paraM caturguNena payasA balAtibalAkaShAyeNa shatAvarIkalkasaMyuktena;anena krameNaikaikaM shatapAkaM sahasrapAkaM vA sharkarAkShaudracaturbhAgasamprayuktaM sauvarNe rAjate mArtike vA shucau dRuDhe ghRutabhAvitekumbhe sthApayet; tadyathoktena vidhinA yathAgni prAtaH prAtaH prayojayet, jIrNe ca kShIrasarpirbhyAM shAliShaShTikamashnIyAt|
+
AmalakAnAM subhUmijAnAM kAlajAnAmanupahatagandhavarNarasAnAmApUrNarasapramANavIryANAM svarasena punarnavAkalkapAdasamprayukte
asya prayogAdvarShashataM vayo~ajaraM tiShThati, shrutamavatiShThate, sarvAmayAH prashAmyanti, apratihatagatiH strIShu, apatyavAn bhavatIti||4||
     −
bhavatashcAtra-  
+
==== Part III-''Karaprachitiyam Rasayana Pada''====
   −
bRuhaccharIraM girisArasAraM sthirendriyaM cAtibalendriyaM ca|  
+
अथातः करप्रचितीयं रसायनपादंव्याख्यास्यामः||१||  
   −
adhRuShyamanyairatikAntarUpaM prashastipUjAsukhacittabhAk ca||5||  
+
इति ह स्माह भगवानात्रेयः||||
   −
balaM mahadvarNavishuddhiragryA svaro ghanaughastanitAnukArI|  
+
athātaḥ karapracitīyaṁ rasāyanapādaṁ vyākhyāsyāmaḥ||1||  
   −
bhavatyapatyaM vipulaM sthiraM ca samashnato yogamimaM narasya||6||  
+
iti ha smāha bhagavānātrēyaḥ||2||
   −
(ityAmalakaghRutam)|  
+
athAtaH karapracitIyaM rasAyanapAdaM vyAkhyAsyAmaH||1||  
   −
Two kg 560 gms of ghee should be cooked with juice of ''amalaka'' fruit grown in a good soil and time, possessing unaffected smell, color and taste, which are mature with taste, size and potency, along with one fourth quantity of ''punarnava''. There after the process should be repeated with the juice of ''vidari'', along with the paste of ''jeevanti'', thereafter with the four times the quantity of milk and decoction of ''bala'' and ''atibala'' along with the paste of ''shatavari''. In this way the ghee should be cooked with each method hundred or thousand times. The prepared ghee should be added with one forth quantity of sugar and honey and be kept in a pitcher- golden, silver or earthen- which is clean, strong and lubricated with ghee. This should be used regularly by the said method every morning according to one’s digestive capacity. When the drug is digested, diet of ''shali'' and ''shashtika'' rice along with milk and ghee should be taken. By consumption of this preparation life span stands for hundred years devoid of old age, optimum cognitive ability is retained, all diseases are alleviated, one attains uninterrupted sexual vigor in women and is also blessed with pregnancy and progeny.
+
iti ha smAha bhagavAnAtreyaH||2||
   −
Here are the verses-  
+
Now I shall deliberate on the quarter of [[Rasayana]] dealing with the hand- plucked (fruits of ''amalaki''). As propounded by Lord Atreya.[1-2]
If the person uses this preparation properly he attains big body, compactness like essence of mountains, firm and strong sense organs, invincibility, charming look, popularity, respect, happiness and intellect. Moreover, by this strength he becomes great, complexion gets excellently purified, voice becomes like imitating the rumbling of dense thunder clouds, and the person is blessed with a large and stable progeny. [4-6]
     −
===== ''Amalaki Avaleha'' =====
+
===== ''Amalakayasa Brahma Rasayana'' =====
   −
आमलकसहस्रं पिप्पलीसहस्रसम्प्रयुक्तं पलाशतरुणक्षारोदकोत्तरं तिष्ठेत्, तदनुगतक्षारोदकमनातपशुष्कमनस्थि चूर्णीकृतं चतुर्गुणाभ्यां मधुसर्पिर्भ्यां सन्नीय शर्कराचूर्णचतुर्भागसम्प्रयुक्तं घृतभाजनस्थं षण्मासान् स्थापयेदन्तर्भूमेः| तस्योत्तरकालमग्निबलसमां मात्रां खादेत्, पौर्वाह्णिकः प्रयोगो नापराह्णिकः, सात्म्यापेक्षश्चाहारविधिः| अस्य प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण||||  
+
करप्रचितानां यथोक्तगुणानामामलकानामुद्धृतास्थ्नां शुष्कचूर्णितानां पुनर्माघे फाल्गुने वा मासे त्रिःसप्तकृत्वः स्वरसपरिपीतानां पुनः शुष्कचूर्णीकृतानामाढकमेकंग्राहयेत्, अथ जीवनीयानां बृंहणीयानां स्तन्यजननानां शुक्रजननानां वयःस्थापनानां षड्विरेचनशताश्रितीयोक्तानामौषधगणानांचन्दनागुरुधवतिनिशखदिरशिंशपासनसाराणांचाणुशःत्तानामभयाबिभीतकपिप्पलीवचाचव्यचित्रकविडङ्गानां च समस्तानामाढकमेकं दशगुणेनाम्भसा साधयेत्, तस्मिन्नाढकावशेषे रसे सुपूते तान्यामलकचूर्णानि दत्त्वा गोमयाग्निभिर्वंशविदलशरतेजनाग्निभिर्वा साधयेद्यावदपनयाद्रसस्य, तमनुपदग्धमुपहृत्यायसीषु पात्रीष्वास्तीर्य शोषयेत्, सुशुष्कं तत् कृष्णाजिनस्योपरि दृषदि श्लक्ष्णपिष्टमयःस्थाल्यां निधापयेत्सम्यक्, तच्चूर्णमयश्चूर्णाष्टभागसम्प्रयुक्तं मधुसर्पिर्भ्यामग्निबलमभिसमीक्ष्य प्रयोजयेदिति||३||
 +
 +
karapracitānāṁ yathōktaguṇānāmāmalakānāmuddhr̥tāsthnāṁ śuṣkacūrṇitānāṁ punarmāghē phālgunē vā māsē triḥsaptakr̥tvaḥ svarasaparipītānāṁ punaḥ śuṣkacūrṇīkr̥tānāmāḍhakamēkaṁ grāhayēt, atha jīvanīyānāṁ br̥ṁhaṇīyānāṁ stanyajananānāṁ śukrajananānāṁ vayaḥsthāpanānāṁ ṣaḍvirēcanaśatāśritīyōktānāmauṣadhagaṇānāṁcandanāgurudhavatiniśakhadiraśiṁśapāsanasārāṇāṁ cāṇuśaḥ kr̥ttānāmabhayābibhītakapippalīvacācavyacitrakaviḍaṅgānāṁ ca samastānāmāḍhakamēkaṁ daśaguṇēnāmbhasā sādhayēt, tasminnāḍhakāvaśēṣē rasē supūtē tānyāmalakacūrṇāni dattvā gōmayāgnibhirvaṁśavidalaśaratējanāgnibhirvā sādhayēdyāvadapanayādrasasya, tamanupadagdhamupahr̥tyāyasīṣu pātrīṣvāstīrya śōṣayēt, suśuṣkaṁ tat kr̥ṣṇājinasyōpari dr̥ṣadi ślakṣṇapiṣṭamayaḥsthālyāṁ nidhāpayēt samyak, taccūrṇamayaścūrṇāṣṭabhāgasamprayuktaṁmadhusarpirbhyāmagnibalamabhisamīkṣya prayōjayēditi||3||
   −
(इत्यामलकावलेहः)|
+
karapracitAnAM yathoktaguNAnAmAmalakAnAmuddhRutAsthnAM shuShkacUrNitAnAM punarmAghe phAlgune vA mAse triHsaptakRutvaH svarasaparipItAnAMpunaH shuShkacUrNIkRutAnAmADhakamekaM grAhayet, atha jIvanIyAnAM bRuMhaNIyAnAM stanyajananAnAM shukrajananAnAM vayaHsthApanAnAMShaDvirecanashatAshritIyoktAnAmauShadhagaNAnAM [1] candanAgurudhavatinishakhadirashiMshapAsanasArANAM cANushaH [2]kRuttAnAmabhayAbibhItakapippalIvacAcavyacitrakaviDa~ggAnAM ca samastAnAmADhakamekaM dashaguNenAmbhasA sAdhayet, tasminnADhakAvasheShe rasesupUte tAnyAmalakacUrNAni dattvA gomayAgnibhirvaMshavidalasharatejanAgnibhirvA sAdhayedyAvadapanayAdrasasya, tamanupadagdhamupahRutyAyasIShupAtrIShvAstIrya shoShayet, sushuShkaM tat kRuShNAjinasyopari dRuShadi shlakShNapiShTamayaHsthAlyAM nidhApayet samyak,taccUrNamayashcUrNAShTabhAgasamprayuktaM madhusarpirbhyAmagnibalamabhisamIkShya prayojayediti||3||
 +
 +
The hand plucked fruits of ''amalaki'' having qualities described should be taken, their seeds are removed and they are dried and powdered. Later in the month of ''Magha'' and ''Phalguna'', this ''amalaki'' powder should be impregnated 21 times with the juice of fresh ''amalaki'' fruits, dried and powdered again. 2 kg 560 gms of this powder should be taken. Then the drugs belonging to the groups vitalizer, bulk promoting, galactogouge, semen promoting and age sustainers mentioned in the chapter on six hundred evacuatives and finely cut heartwood of sandal, ''aguru, dhava, tinisha, khadira, shimshapa, asana'' and also of ''haritaki, bibhitaka, pippali, vacha, chavya, chitraka and vidanga'' – all together should be taken in the quantity of 2 kg 560 gms and boiled in ten times of water. When one tenth of the original volume remains, the decoction should be filtered well and added with the above powder of ''amalaka''. Now this should be heated on cow dung fire or the fire of bamboo chips or reed stalks till the liquid portion is completely evaporated. This uncharred material should be collected and is spread on iron plates for drying. When it is dried well, it should be powdered finely with stone slabs on the deer hide and stored carefully in an iron pot. This powder added with one forth quantity of iron powder (''bhasma'') and mixed with honey and ghee should be used according to one’s digestive capacity. [3]
   −
āmalakasahasraṁ pippalīsahasrasamprayuktaṁ palāśataruṇakṣārōdakōttaraṁ
+
भवन्तिचात्र-
tiṣṭhēt, tadanugatakṣārōdakamanātapaśuṣkamanasthi cūrṇīkr̥taṁ caturguṇābhyāṁ madhusarpirbhyāṁ sannīya śarkarācūrṇacaturbhāgasamprayuktaṁ ghr̥tabhājanasthaṁ ṣaṇmāsān sthāpayēdantarbhūmēḥ| tasyōttarakālamagnibalasamāṁ mātrāṁ khādēt, paurvāhṇikaḥ prayōgō nāparāhṇikaḥ, sātmyāpēkṣaścāhāravidhiḥ| asya prayōgādvarṣaśatamajaraṁ vayastiṣṭhatīti samānaṁ pūrvēṇa||7||
     −
(ityāmalakāvalēhaḥ)|
+
एतद्रसायनं पूर्वं वसिष्ठःकश्यपोऽङ्गिराः|
   −
AmalakasahasraM pippalIsahasrasamprayuktaM palAshataruNakShArodakottaraM tiShThet, tadanugatakShArodakamanAtapashuShkamanasthi cUrNIkRutaMcaturguNAbhyAM madhusarpirbhyAM sannIya sharkarAcUrNacaturbhAgasamprayuktaM ghRutabhAjanasthaM ShaNmAsAn sthApayedantarbhUmeH|  
+
जमदग्निर्भरद्वाजो भृगुरन्ये च तद्विधाः||||  
tasyottarakAlamagnibalasamAM mAtrAM khAdet, paurvAhNikaH prayogo nAparAhNikaH, sAtmyApekShashcAhAravidhiH|  
  −
asya prayogAdvarShashatamajaraM vayastiShThatIti samAnaM pUrveNa||7||  
     −
(ityAmalakAvalehaH)|  
+
प्रयुज्य प्रयता मुक्ताः श्रमव्याधिजराभयात्|
   −
One thousand fruits of ''amalaki'' along with the same numbers of fruits of ''pippali'' should be dipped in to alkaline water prepared from the young ''palasha'' tree. After taking them out they should be dried in shade after removing seeds and powdered. This powder mixed with four times honey and ghee and stored underground for six months. Thereafter one should take its dose according to his digestive capacity only in forenoon and not in afternoon. The diet should be according to suitability. By its use, one attains the stable life span of hundred years without enduring senility. The other beneficial effects are as described earlier. [7]
+
यावदैच्छंस्तपस्तेपुस्तत्प्रभावान्महाबलाः||५||
   −
===== ''Amalaki'' powder =====
+
इदं रसायनं चक्रे ब्रह्मा वार्षसहस्रिकम्|
   −
आमलकचूर्णाढकमेकविंशतिरात्रमामलकस्वरसपरिपीतं मधुघृताढकाभ्यां द्वाभ्यामेकीकृतमष्टभागपिप्पलीकं शर्कराचूर्णचतुर्भागसम्प्रयुक्तं घृतभाजनस्थं प्रावृषि भस्मराशौ
+
जराव्याधिप्रशमनं बुद्धीन्द्रियबलप्रदम्||||  
निदध्यात्; तद्वर्षान्ते सात्म्यपथ्याशी प्रयोजयेत्; अस्य प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण||||  
     −
(इत्यामलकचूर्णम्)|
+
(इत्यामलकायसं ब्राह्मरसायनम्)|
   −
āmalakacūrṇāḍhakamēkaviṁśatirātramāmalakasvarasaparipītaṁmadhughr̥tāḍhakābhyāṁ dvābhyāmēkīkr̥tamaṣṭabhāgapippalīkaṁ śarkarācūrṇacaturbhāgasamprayuktaṁ ghr̥tabhājanasthaṁ prāvr̥ṣi bhasmarāśau nidadhyāt; tadvarṣāntē sātmyapathyāśī prayōjayēt; asya prayōgādvarṣaśatamajaramāyustiṣṭhatīti samānaṁ pūrvēṇa||8||
+
bhavanticātra-
   −
(ityāmalakacūrṇam)|
+
ētadrasāyanaṁ pūrvaṁ vasiṣṭhaḥ kaśyapō'ṅgirāḥ|
   −
AmalakacUrNADhakamekaviMshatirAtramAmalakasvarasaparipItaM madhughRutADhakAbhyAM dvAbhyAmekIkRutamaShTabhAgapippalIkaMsharkarAcUrNacaturbhAgasamprayuktaM ghRutabhAjanasthaM prAvRuShi bhasmarAshau nidadhyAt; tadvarShAnte sAtmyapathyAshI prayojayet; asyaprayogAdvarShashatamajaramAyustiShThatIti samAnaM pUrveNa||8||  
+
jamadagnirbharadvājō bhr̥guranyē ca tadvidhāḥ||4||  
   −
(ityAmalakacUrNam)|  
+
prayujya prayatā muktāḥ śramavyādhijarābhayāt|  
   −
Powder of ''amalaki'' fruits in quantity of 2 kg 560 gms is impregnated with ''amalaki'' fruits juice for twenty-one days and nights. This should be mixed with honey and ghee in the quantity of 5 kg 120 gms and added with ''pippali'' in one eighth quantity and fine sugar in one fourth quantity. This preparation now should be kept in a container lined with ghee and stored in early rains under a heap of ashes. After the rainy season is over, this should be uncovered and be used along with suitable and wholesome diet. This provides a stable life span of one hundred years devoid of senility. Other impacts affordable from this medication are as described earlier. [8]
+
yāvadaicchaṁstapastēpustatprabhāvānmahābalāḥ||5||
   −
===== ''Vidanga Avaleha'' =====
+
idaṁ rasāyanaṁ cakrē brahmā vārṣasahasrikam|
   −
विडङ्गतण्डुलचूर्णानामाढकमाढकं पिप्पलीतण्डुलानामध्यर्धाढकं सितोपलायाः सर्पिस्तैलमध्वाढकैः षड्भिरेकीकृतं घृतभाजनस्थं प्रावृषि भस्मराशाविति सर्वं समानं पूर्वेण यावदाशीः||||  
+
jarāvyādhipraśamanaṁ buddhīndriyabalapradam||6||
   −
(इति विडङ्गावलेहः)|
+
(ityāmalakāyasaṁ brāhmarasāyanam)
   −
viḍaṅgataṇḍulacūrṇānāmāḍhakamāḍhakaṁpippalītaṇḍulānāmadhyardhāḍhakaṁ sitōpalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhirēkīkr̥taṁ ghr̥tabhājanasthaṁ prāvr̥ṣi bhasmarāśāviti sarvaṁ samānaṁ pūrvēṇa yāvadāśīḥ||9|| 
+
bhavanti cAtra-
   −
(iti viḍaṅgāvalēhaḥ)|  
+
etadrasAyanaM pUrvaM vasiShThaH kashyapo~a~ggirAH|  
   −
viDa~ggataNDulacUrNAnAmADhakamADhakaM pippalItaNDulAnAmadhyardhADhakaM sitopalAyAH sarpistailamadhvADhakaiH ShaDbhirekIkRutaMghRutabhAjanasthaM prAvRuShi bhasmarAshAviti sarvaM samAnaM pUrveNa yAvadAshIH||9||  
+
jamadagnirbharadvAjo bhRuguranye ca tadvidhAH||4||  
   −
(iti viDa~ggAvalehaH)|  
+
prayujya prayatA muktAH shramavyAdhijarAbhayAt|  
   −
Powder of ''vidanga'' and ''pippali'' fruits each 2 kg 560 gms, sugar-candy 3 kg 840 gms, ghee, oil and honey together 15 kg 360 gms – all are mixed together and kept in a pot lined with ghee and stored in early rains under a heap of ashes. The therapeutic effects are as mentioned earlier. [9]
+
yAvadaicchaMstapastepustatprabhAvAnmahAbalAH||5||
   −
===== ''Amalaka Avaleha'' =====
+
idaM rasAyanaM cakre brahmA vArShasahasrikam|
   −
यथोक्तगुणानामामलकानां सहस्रमार्द्रपलाशद्रोण्यां सपिधानायां बाष्पमनुद्वमन्त्यामारण्यगोमयाग्निभिरुपस्वेदयेत्, तानि सुस्विन्नशीतान्युद्धृतकुलकान्यापोथ्याढकेन पिप्पलीचूर्णानामाढकेन च विडङ्गतण्डुलचूर्णानामध्यर्धेन चाढकेन शर्कराया द्वाभ्यां द्वाभ्यामाढकाभ्यां तैलस्य मधुनः सर्पिषश्च संयोज्य शुचौ दृढे घृतभाविते कुम्भे स्थापयेदेकविंशतिरात्रम्, अत ऊर्ध्वं प्रयोगः; अस्य
+
jarAvyAdhiprashamanaM buddhIndriyabalapradam||6||  
प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण||१०|||  
     −
(इत्यामलकावलेहोऽपरः)|
+
(ityAmalakAyasaM brAhmarasAyanam)|  
   −
yathōktaguṇānāmāmalakānāṁ sahasramārdrapalāśadrōṇyāṁ sapidhānāyāṁ
+
Here are the verses-
bāṣpamanudvamantyāmāraṇyagōmayāgnibhirupasvēdayēt, tāni susvinnaśītānyuddhr̥takulakānyāpōthyāḍhakēna pippalīcūrṇānāmāḍhakēna caviḍaṅgataṇḍulacūrṇānāmadhyardhēna cāḍhakēna śarkarāyā dvābhyāṁ dvābhyāmāḍhakābhyāṁ tailasya madhunaḥ sarpiṣaśca saṁyōjya śucau dr̥ḍhē ghr̥tabhāvitē kumbhē sthāpayēdēkaviṁśatirātram, ata ūrdhvaṁ prayōgaḥ; asya prayōgādvarṣaśatamajaramāyustiṣṭhatīti samānaṁ pūrvēṇa||10||
     −
(ityāmalakāvalēhō'paraḥ)|
+
This ''rasayana'' preparation in ancient times was used by Vasishtha, Kashyapa, Angiras, Jamadagni, Bharadwaja, Bhrigu and similar other ''rishis'' who by consumption of this medication became free from exertion, disease, senility and fear and acquired great strength due to its effect and performed penance as desired. This ''rasayana'' preparation was developed by Brahma and it provides a life span of one thousand years, alleviates senility and disease and promotes strength of intellect and senses. [4-6]
   −
yathoktaguNAnAmAmalakAnAM sahasramArdrapalAshadroNyAM sapidhAnAyAM bAShpamanudvamantyAmAraNyagomayAgnibhirupasvedayet, tAnisusvinnashItAnyuddhRutakulakAnyApothyADhakena pippalIcUrNAnAmADhakena ca viDa~ggataNDulacUrNAnAmadhyardhena cADhakena sharkarAyA dvAbhyAMdvAbhyAmADhakAbhyAM tailasya madhunaH sarpiShashca saMyojya shucau dRuDhe ghRutabhAvite kumbhe sthApayedekaviMshatirAtram, ata UrdhvaM prayogaH;asya prayogAdvarShashatamajaramAyustiShThatIti samAnaM pUrveNa||10||  
+
तपसा ब्रह्मचर्येण ध्यानेन प्रशमेन च|  
   −
(ityAmalakAvaleho~aparaH)|  
+
रसायनविधानेन कालयुक्तेन चायुषा||७||  
   −
One thousand ''amalaka'' fruits having aforesaid qualities should be heated in a covered tub made of fresh ''palasha'' wood which does not emit vapour with wild cow dung fire. When they are heated properly and when self cooled their seeds should be removed and the remaining material should be crushed. Thereafter ''pippali'' powder 2 kg 560 gms, ''vidanga'' powder 2 kg 560 gms, sugar 3 kg 840 gms, oil, honey and ghee each 5 kg 120 gms should be added to it. The preparation then should be kept in a clean and strong container laced with ghee and stored for twenty one days and nights. Thereafter it should be used. By its use, life span of one hundred years stands devoid of senility, other impacts are as said before. [10]
+
स्थिता महर्षयः पूर्वं, नहिकिञ्चिद्रसायनम्|
   −
===== ''Nagabala Rasayana'' =====
+
ग्राम्यानामन्यकार्याणां सिध्यत्यप्रयतात्मनाम्||८||
   −
धन्वनि कुशास्तीर्णे स्निग्धकृष्णमधुरमृत्तिके सुवर्णवर्णमृत्तिके वा व्यपगतविषश्वापदपवनसलिलाग्निदोषे कर्षणवल्मीकश्मशानचैत्योषरावसथवर्जिते देशे यथर्तुसुखपवनसलिलादित्यसेविते जातान्यनुपहतान्यनध्यारूढान्यबालान्यजीर्णान्यधिगतवीर्याणि शीर्णपुराणपर्णान्यसञ्जातान्यपर्णानि तपसि तपस्ये वा मासे शुचिः प्रयतः कृतदेवार्चनः स्वस्ति वाचयित्वा द्विजातीन् चले सुमुहूर्ते नागबलामूलान्युद्धरेत्, तेषां सुप्रक्षालितानां त्वक्पिण्डमाम्रमात्रमक्षमात्रं वा श्लक्ष्णपिष्टमालोड्य पयसा प्रातः प्रयोजयेत्, चूर्णीकृतानि वा पिबेत् पयसा, मधुसर्पिर्भ्यां वा संयोज्यभक्षयेत्, जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकमश्नीयात्| संवत्सरप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण||११||  
+
tapasā brahmacaryēṇa dhyānēna praśamēna ca|  
   −
(इति नागबलारसायनम्)|
+
rasāyanavidhānēna kālayuktēna cāyuṣā||7||  
   −
dhanvani kuśāstīrṇē snigdhakr̥ṣṇamadhuramr̥ttikē suvarṇavarṇamr̥ttikē vā vyapagataviṣaśvāpadapavanasalilāgnidōṣēkarṣaṇavalmīkaśmaśānacaityōṣarāvasathavarjitē dēśē yathartusukhapavanasalilādityasēvitē jātānyanupahatānyanadhyārūḍhānyabālānyajīrṇānyadhigatavīryāṇiśīrṇapurāṇaparṇānyasañjātānyaparṇānitapasi tapasyē vā māsē śuciḥ prayataḥ kr̥tadēvārcanaḥ svasti vācayitvā dvijātīn calē sumuhūrtē nāgabalāmūlānyuddharēt, tēṣāṁ suprakṣālitānāṁ tvakpiṇḍamāmramātramakṣamātraṁ vā ślakṣṇapiṣṭamālōḍya payasā prātaḥ prayōjayēt, cūrṇīkr̥tāni vā pibēt payasā, madhusarpirbhyāṁ vā saṁyōjya bhakṣayēt, jīrṇē ca kṣīrasarpirbhyāṁ śāliṣaṣṭikamaśnīyāt| saṁvatsaraprayōgādasya varṣaśatamajaraṁ vayastiṣṭhatīti samānaṁ pūrvēṇa||11||  
+
sthitā maharṣayaḥ pūrvaṁ, nahi kiñcidrasāyanam|
   −
(iti nāgabalārasāyanam)|
+
grāmyānāmanyakāryāṇāṁ sidhyatyaprayatātmanām||8||
   −
dhanvani kushAstIrNe snigdhakRuShNamadhuramRuttike suvarNavarNamRuttike vA vyapagataviShashvApadapavanasalilAgnidoShekarShaNavalmIkashmashAnacaityoSharAvasathavarjite deshe yathartusukhapavanasalilAdityasevitejAtAnyanupahatAnyanadhyArUDhAnyabAlAnyajIrNAnyadhigatavIryANi shIrNapurANaparNAnyasa~jjAtAnyaparNAni [1] tapasi tapasye vA mAse shuciH prayataHkRutadevArcanaH svasti vAcayitvA dvijAtIn cale [2] sumuhUrte nAgabalAmUlAnyuddharet, teShAM suprakShAlitAnAM tvakpiNDamAmramAtramakShamAtraM vAshlakShNapiShTamAloDya payasA prAtaH prayojayet, cUrNIkRutAni vA pibet payasA, madhusarpirbhyAM vA saMyojya bhakShayet, jIrNe ca kShIrasarpirbhyAM [3]shAliShaShTikamashnIyAt|
+
tapasA brahmacaryeNa dhyAnena prashamena ca|  
saMvatsaraprayogAdasya varShashatamajaraM vayastiShThatIti samAnaM pUrveNa||11||  
     −
(iti nAgabalArasAyanam)|  
+
rasAyanavidhAnena kAlayuktena cAyuShA||7||  
   −
One should collect the roots of ''nagabala'' in ''chala muhurta'' in the month of ''Magha'' or ''Phalguna'' while being clean and attentive, having worshipped the deities and engaging the ''brahmanas'' to recite auspicious mantras. The plant should have grown in a forest area covered in ''kusha'' grass, having soil unctuous, black and sweet or of golden color, devoid of poison, injurious animals and defect of wind, water and fire, and also of cultivation defects, ant-hill, cremation ground, sacred tree, infertile area and habitation and having proper access to air, water and the sun according to season, the roots should be undamaged, in-encroached, neither immature nor too old, possessed with potency, having shed off the old leaves and with new leaves not appeared. The roots should be washed well and the bark should be taken in the dose of 40 gms, finely pounded and mixed with milk in every morning or as powder with milk or along with honey and ghee. After the medicine is digested, one should take diet of ''shali'' and ''shashtika'' rice along with milk and ghee. If used regularly for a year, it makes the life span for one hundred years without senility. Other outcomes are as described before. [11]
+
sthitA maharShayaH pUrvaM, nahi ki~jcidrasAyanam|
   −
बलातिबलाचन्दनागुरुधवतिनिशखदिरशिंशपासनस्वरसाः पुनर्नवान्ताश्चौषधयो दश  नागबलया व्याख्याताः| स्वरसानामलाभे त्वयं स्वरसविधिः- चूर्णानामाढकमाढकमुदकस्याहोरात्रस्थितं मृदितपूतं स्वरसवत् प्रयोज्यम्||१२||
+
grAmyAnAmanyakAryANAM sidhyatyaprayatAtmanAm||8||
   −
balātibalācandanāgurudhavatiniśakhadiraśiṁśapāsanasvarasāḥpunarnavāntāścauṣadhayō daśa nāgabalayā vyākhyātāḥ| svarasānāmalābhē tvayaṁ svarasavidhiḥ- cūrṇānāmāḍhakamāḍhakamudakasyāhōrātrasthitaṁ mr̥ditapūtaṁ svarasavat prayōjyam||12||
+
In ancient times, the great sages attained stable life span by using the ''rasayana'' treatment properly and timely due to penance, celibacy, meditation and serenity because no ''rasayana'' treatment is successful in individuals who are not attentive, are engaged in divergent activities and live in villages. [7-8]
   −
balAtibalAcandanAgurudhavatinishakhadirashiMshapAsanasvarasAH punarnavAntAshcauShadhayo dasha [1] nAgabalayA vyAkhyAtAH|
+
===== ''Kevala Amalaka Rasayanam'' =====
svarasAnAmalAbhe tvayaM svarasavidhiH- cUrNAnAmADhakamADhakamudakasyAhorAtrasthitaM mRuditapUtaM svarasavat prayojyam||12||
     −
The juice of ''bala, atibala, chandana, aguru, dhava, tinisha, khadira,'' and ''shimshapa'' and the ten age sustaining drugs are used by the method as in case of ''nagabala''. If the fresh juice is not available this method should be adopted- 2 kg 560 gms drug should be dipped in equal quantity of water for the day and night, then it should be pressed and filtered and used as ''swarasa''. [12]
+
संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत् सदा|
   −
===== ''Bhallataka Ksheeram'' =====
+
सावित्रीं मनसा ध्यायन् ब्रह्मचारी यतेन्द्रियः||९||
   −
भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्रमाणवीर्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्रे वा मासेसङ्गृह्य यवपल्ले माषपल्ले वानिधापयेत्, तानि चतुर्मासस्थितानि सहसि सहस्ये वा मासे
+
संवत्सरान्ते पौषीं वा माघीं वा फाल्गुनीं तिथिम्|  
प्रयोक्तुमारभेतशीतस्निग्धमधुरोपस्कृतशरीरः|
  −
पूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधुसाधयेत्, तेषां रसमष्टभागावशेषं पूतं सपयस्कं पिबेत्सर्पिषाऽन्तर्मुखमभ्यज्य|
  −
तान्येकैकभल्लातकोत्कर्षापकर्षेण दशभल्लातकान्यात्रिंशतः प्रयोज्यानि, नातः परमुत्कर्षः|
  −
प्रयोगविधानेन सहस्रपर एवभल्लातकप्रयोगः|
  −
जीर्णे च ससर्पिषा पयसाशालिषष्टिकाशनमुपचारः, प्रयोगान्ते च द्विस्तावत् पयसैवोपचारः|
  −
तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण||१३||  
     −
(इति भल्लातकक्षीरम्)|
+
त्र्यहोपवासी शुक्लस्य प्रविश्यामलकीवनम्||१०||  
   −
bhallātakānyanupahatānyanāmayānyāpūrṇarasapramāṇavīryāṇipakvajāmbavaprakāśāni śucau śukrē vā māsē saṅgr̥hya yavapallē māṣapallē vā nidhāpayēt, tāni caturmāsasthitāni sahasi sahasyē vā māsē prayōktumārabhēta śītasnigdhamadhurōpaskr̥taśarīraḥ| pūrvaṁ daśabhallātakānyāpōthyāṣṭaguṇēnāmbhasā sādhu sādhayēt, tēṣāṁ rasamaṣṭabhāgāvaśēṣaṁ pūtaṁ sapayaskaṁ pibētsarpiṣā'ntarmukhamabhyajya|
+
बृहत्फलाढ्यमारुह्य द्रुमं शाखागतं फलम्|  
tānyēkaikabhallātakōtkarṣāpakarṣēṇa daśabhallātakānyātriṁśataḥ prayōjyāni,
  −
nātaḥ paramutkarṣaḥ| prayōgavidhānēna sahasrapara ēva bhallātakaprayōgaḥ|
  −
jīrṇē ca sasarpiṣā payasā śāliṣaṣṭikāśanamupacāraḥ, prayōgāntē ca dvistāvat
  −
payasaivōpacāraḥ| tatprayōgādvarṣaśatamajaraṁ vayastiṣṭhatīti samānaṁ pūrvēṇa||13||  
     −
(iti bhallātakakṣīram)|
+
गृहीत्वा पाणिना तिष्ठेज्जपन् ब्रह्मामृतागमात्||११||  
   −
bhallAtakAnyanupahatAnyanAmayAnyApUrNarasapramANavIryANi pakvajAmbavaprakAshAni shucau shukre vA mAse sa~ggRuhya yavapalle mAShapalle vAnidhApayet, tAni caturmAsasthitAni sahasi sahasye vA mAse prayoktumArabheta shItasnigdhamadhuropaskRutasharIraH|
+
तदा ह्यवश्यममृतं वसत्यामलके क्षणम्|  
pUrvaM dashabhallAtakAnyApothyAShTaguNenAmbhasA sAdhu sAdhayet, teShAM rasamaShTabhAgAvasheShaM pUtaM sapayaskaM pibetsarpiShA~antarmukhamabhyajya|
  −
tAnyekaikabhallAtakotkarShApakarSheNa dashabhallAtakAnyAtriMshataH prayojyAni, nAtaH paramutkarShaH|
  −
prayogavidhAnena sahasrapara eva bhallAtakaprayogaH|
  −
jIrNe ca sasarpiShA payasA shAliShaShTikAshanamupacAraH, prayogAnte ca dvistAvat payasaivopacAraH|
  −
tatprayogAdvarShashatamajaraM vayastiShThatIti samAnaM pUrveNa||13||  
     −
(iti bhallAtakakShIram)|  
+
शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च||१२||  
   −
The fruits of ''bhallataka'' – undamaged, undiseased, mature in taste, size and potency, looking like ripe ''jamboo'' fruits should be collected in the month of ''jyeshtha'' and ''ashadha'' and be stored within the granary of barley or black gram. After four months, in the month of ''Agrahayana'' or ''Pausha'' they should be taken out for use by one who has made his body fit through the intake of cold, unctuous and sweet substances. At first ten fruits of ''bhallataka'' should be crushed and boiled in ten times of water, when 1/8 extract remains, it should be filtered and taken mixed with milk after smearing the inner part of the mouth with ghee. Gradually increasing the dose by one fruit per day it should be led to thirty which is the maximum dose. In this way the total number of fruits taken comes to one thousand. When the drug is digested, one should take ''shali'' and ''shashtika'' rice with milk added with ghee. After the treatment is over, the patient should live on milk diet for the period double to that of treatment. By this one attains stable life span of one hundred years without senility. Other impacts of the treatment are as mentioned before. [13]
+
भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत्|
   −
===== ''Bhallataka Kshaudram'' =====
+
जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः||१३||
   −
भल्लातकानां जर्जरीकृतानां पिष्टस्वेदनं पूरयित्वा भूमावाकण्ठं निखातस्य स्नेहभावितस्य दृढस्योपरि कुम्भस्यारोप्योडुपेनापिधाय कृष्णमृत्तिकावलिप्तंगोमयाग्निभिरुपस्वेदयेत्; तेषां यः स्वरसः कुम्भं प्रपद्येत, तमष्टभागमधुसम्प्रयुक्तं द्विगुणघृतमद्यात्; तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण||१४||  
+
सौहित्यमेषां गत्वा तु भवत्यमरसन्निभः|  
   −
(इतिभल्लातकक्षौद्रम्)|
+
स्वयं चास्योपतिष्ठन्ते श्रीर्वेदा वाक् च रूपिणी||१४||  
   −
bhallātakānāṁ jarjarīkr̥tānāṁ piṣṭasvēdanaṁ pūrayitvā bhūmāvākaṇṭhaṁ nikhātasya snēhabhāvitasya dr̥ḍhasyōpari kumbhasyārōpyōḍupēnāpidhāya kr̥ṣṇamr̥ttikāvaliptaṁgōmayāgnibhirupasvēdayēt; tēṣāṁ yaḥ svarasaḥ kumbhaṁ prapadyēta, tamaṣṭabhāgamadhusamprayuktaṁ dviguṇaghr̥tamadyāt; tatprayōgādvarṣaśatamajaraṁ vayastiṣṭhatīti samānaṁ pūrvēṇa||14||  
+
(इति केवलामलकरसायनम्)|
   −
(iti bhallātakakṣaudram)|  
+
saṁvatsaraṁ payōvr̥ttirgavāṁ madhyē vasēt sadā|  
   −
bhallAtakAnAM jarjarIkRutAnAM piShTasvedanaM pUrayitvA bhUmAvAkaNThaM nikhAtasya snehabhAvitasya dRuDhasyopari kumbhasyAropyoDupenApidhAyakRuShNamRuttikAvaliptaM gomayAgnibhirupasvedayet; teShAM yaH svarasaH kumbhaM prapadyeta, tamaShTabhAgamadhusamprayuktaM dviguNaghRutamadyAt;tatprayogAdvarShashatamajaraM vayastiShThatIti samAnaM pUrveNa||14||
+
sāvitrīṁ manasā dhyāyan brahmacārī yatēndriyaḥ||9||  
  −
(iti bhallAtakakShaudram)|  
     −
The fruits of ''bhallataka'' should be crushed and filled in a heating pot which is put on a firm and oiled (with ghee) pitcher already dug underground up to the neck covered with a lid. Then after pushing it with black earth, it should be heated with cow dung fire. The extract which is collected in the lower pitcher should be taken out. It should be taken mixed with 1/8 honey and double the quantity of ghee. Regular use of this makes a person of the stable life span of one hundred years without senility. Other outcomes of this treatment are as described before. [14]
+
saṁvatsarāntē pauṣīṁ vā māghīṁ vā phālgunīṁ tithim|
   −
===== ''Bhallataka Tailam'' =====
+
tryahōpavāsī śuklasya praviśyāmalakīvanam||10||
   −
भल्लातकतैलपात्रं सपयस्कं मधुकेन कल्केनाक्षमात्रेण शतपाकं कुर्यादिति समानं पूर्वेण||१५||  
+
br̥hatphalāḍhyamāruhya drumaṁ śākhāgataṁ phalam|  
   −
(इति भल्लातकतैलम्)|
+
gr̥hītvā pāṇinā tiṣṭhējjapan brahmāmr̥tāgamāt||11||  
   −
bhallātakatailapātraṁ sapayaskaṁ madhukēna kalkēnākṣamātrēṇa śatapākaṁ
+
tadā hyavaśyamamr̥taṁ vasatyāmalakē kṣaṇam|  
kuryāditi samānaṁ pūrvēṇa||15||  
     −
(iti bhallātakatailam)|
+
śarkarāmadhukalpāni snēhavanti mr̥dūni ca||12||  
   −
bhallAtakatailapAtraM sapayaskaM madhukena kalkenAkShamAtreNa shatapAkaM kuryAditi samAnaM pUrveNa||15||  
+
bhavantyamr̥tasaṁyōgāttāni yāvanti bhakṣayēt|  
   −
(iti bhallAtakatailam)|  
+
jīvēdvarṣasahasrāṇi tāvantyāgatayauvanaḥ||13||  
   −
The above ''bhallataka taila'' should be taken in quantity of 2 kg 560 gms and cooked along with milk and paste of ''madhuka'' in 1/8 quantity. This should be repeated hundred times. Other details are as above.
+
sauhityamēṣāṁ gatvā tu bhavatyamarasannibhaḥ|
   −
====== Various preparations of ''bhallataka'' ======
+
svayaṁ cāsyōpatiṣṭhantē śrīrvēdā vāk ca rūpiṇī||14||
   −
भल्लातकसर्पिः भल्लातकक्षीरं, भल्लातकक्षौद्रं, गुडभल्लातकं, भल्लातकयूषः, भल्लातकतैलं, भल्लातकपललं, भल्लातकसक्तवः, भल्लातकलवणं,भल्लातकतर्पणम्, इति भल्लातकविधानमुक्तं भवति||१६||
+
(iti kēvalāmalakarasāyanam)|
   −
bhallātakasarpiḥ bhallātakakṣīraṁ, bhallātakakṣaudraṁ, guḍabhallātakaṁ, bhallātakayūṣaḥ, bhallātakatailaṁ, bhallātakapalalaṁ, bhallātakasaktavaḥ, bhallātakalavaṇaṁ, bhallātakatarpaṇam, iti bhallātakavidhānamuktaṁ bhavati||16||
+
saMvatsaraM payovRuttirgavAM madhye vaset sadA|  
   −
bhallAtakasarpiH [1] , bhallAtakakShIraM, bhallAtakakShaudraM, guDabhallAtakaM, bhallAtakayUShaH, bhallAtakatailaM, bhallAtakapalalaM, bhallAtakasaktavaH,bhallAtakalavaNaM, bhallAtakatarpaNam, iti bhallAtakavidhAnamuktaM bhavati||16||  
+
sAvitrIM manasA dhyAyan brahmacArI yatendriyaH||9||  
   −
''Bhallataka'' is used in the following forms - ''Bhallataka ghrita,  bhallataka-ksheeram, bhallataka-kshaudra, guda-bhallataka, bhallataka-yusha, bhallataka-taila, bhallataka-palala, bhallataka-saktu, bhallataka-lavana, bhallataka-tarpana.'' [16]
+
saMvatsarAnte pauShIM vA mAghIM vA phAlgunIM tithim|
   −
====== Benefits of ''Bhallataka'' ======
+
tryahopavAsI shuklasya pravishyAmalakIvanam||10||
   −
भवन्तिचात्र-
+
bRuhatphalADhyamAruhya drumaM shAkhAgataM phalam|
   −
भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानिच|
+
gRuhItvA pANinA tiShThejjapan brahmAmRutAgamAt||11||  
   −
भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि||१७||  
+
tadA hyavashyamamRutaM vasatyAmalake kShaNam|  
   −
एते दशविधास्त्वेषां प्रयोगाःपरिकीर्तिताः|  
+
sharkarAmadhukalpAni snehavanti mRudUni ca||12||  
   −
रोगप्रकृतिसात्म्यज्ञस्तान् प्रयोगान् प्रकल्पयेत्||१८||  
+
bhavantyamRutasaMyogAttAni yAvanti bhakShayet|  
   −
कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन|  
+
jIvedvarShasahasrANi tAvantyAgatayauvanaH||13||  
   −
यं न भल्लातकं हन्याच्छीघ्रं मेधाग्निवर्धनम्||१९||  
+
sauhityameShAM gatvA tu bhavatyamarasannibhaH|  
   −
(इति भल्लातकविधिः)|  
+
svayaM cAsyopatiShThante shrIrvedA vAk ca rUpiNI||14||  
   −
प्राणकामाः पुरा जीर्णाश्च्यवनाद्या महर्षयः|  
+
(iti kevalAmalakarasAyanam)|
   −
रसायनैः शिवैरेतैर्बभूवुरमितायुषः||२०||
+
One should live in amidst cows, remain on milk diet mediate on ''Savitri mantra(Gayatri mantra)'', observing celibacy and controlling his sense organs for a year. At the end of the year, he should fast for three days and then should enter in to a forest of ''amalaki'' trees on full moon day of the month of Pausha, Magha or Phalguna. Then he should climb on one of the ''amalaki'' trees having big fruits, should take the fruit situated on a branch by hand and should wait for some time repeating the Brahman mantras till nectar descends in the fruit. During this period nectar positively resides in ''amalaka'' fruit which, due to presence of nectar, becomes sweet like sugar and honey, unctuous and soft. The person having regained youthfulness lives the number of thousand of years equal to that of fruits eaten. After getting saturated fully with them one becomes like God and Shri, Vedas and personified knowledge enters in to him spontaneously. [9-14]
   −
ब्राह्मं तपो ब्रह्मचर्यमध्यात्मध्यानमेव च|
+
===== ''Lauhadi Rasayana'' =====
   −
दीर्घायुषो यथाकामं सम्भृत्य त्रिदिवं गताः||२१||  
+
त्रिफलाया रसे मूत्रे गवां क्षारे च लवणे|  
   −
तस्मादायुःप्रकर्षार्थं प्राणकामैःसुखार्थिभिः|  
+
क्रमेणचेङ्गुदीक्षारे किंशुकक्षार एव च||१५||  
   −
रसायनविधिः सेव्यो विधिवत्सुसमाहितैः||२२||
+
तीक्ष्णायसस्य पत्राणि वह्निवर्णानि साधयेत् |  
   −
bhavanticātra-
+
चतुरङ्गुलदीर्घाणि तिलोत्सेधतनूनि च||१६||
   −
bhallātakāni tīkṣṇāni pākīnyagnisamānica|  
+
ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत्|  
   −
bhavantyamr̥takalpāni prayuktāni yathāvidhi||17||  
+
तानि चूर्णानि मधुना रसेनामलकस्य च||१७||  
   −
ētē daśavidhāstvēṣāṁ prayōgāḥparikīrtitāḥ|
+
युक्तानि लेहवत् कुम्भे स्थितानि घृतभाविते|  
   −
rōgaprakr̥tisātmyajñastān prayōgān prakalpayēt||18||  
+
संवत्सरं निधेयानि यवपल्ले तथैवच||१८||  
   −
kaphajō na sa rōgō'sti navibandhō'stikaścana|  
+
दद्यादालोडनं मासे सर्वत्रालोडयन् बुधः|  
   −
yaṁ na bhallātakaṁ hanyācchīghraṁ mēdhāgnivardhanam||19||
+
संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा||१९||  
  −
(iti bhallātakavidhiḥ)|  
     −
prāṇakāmāḥ purā jīrṇāścyavanādyāmaharṣayaḥ|  
+
प्रातः प्रातर्बलापेक्षी सात्म्यं जीर्णे च भोजनम्|  
   −
rasāyanaiḥ śivairētairbabhūvuramitāyuṣaḥ||20||  
+
एष एव च लौहानां प्रयोगः सम्प्रकीर्तितः||२०||  
   −
brāhmaṁ tapō brahmacaryamadhyātmadhyānamēva ca|  
+
नाभिघातैर्न चातङ्कैर्जरयान च मृत्युना|  
   −
dīrghāyuṣō yathākāmaṁ sambhr̥tya tridivaṁ gatāḥ||21||  
+
स धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रियः||२१||  
   −
tasmādāyuḥprakarṣārthaṁ prāṇakāmaiḥ sukhārthibhiḥ|  
+
धीमान् यशस्वी वाक्सिद्धः श्रुतधारी महाधनः|  
   −
rasāyanavidhiḥ sēvyō vidhivatsusamāhitaiḥ||22||
+
भवेत् समां प्रयुञ्जानो नरो लौहरसायनम्||२२||  
   −
bhavanti cAtra-
+
अनेनैव विधानेन हेम्नश्च रजतस्यच|
   −
bhallAtakAni tIkShNAni pAkInyagnisamAni ca|  
+
आयुःप्रकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत्||२३||  
   −
bhavantyamRutakalpAni prayuktAni yathAvidhi||17||  
+
(इति लौहादिरसायनम्)|
   −
ete dashavidhAstveShAM prayogAH parikIrtitAH|  
+
triphalāyā rasē mūtrē gavāṁ kṣārē ca lavaṇē|  
   −
rogaprakRutisAtmyaj~jastAn prayogAn prakalpayet||18||  
+
kramēṇacēṅgudīkṣārē kiṁśukakṣāra ēva ca||15||  
   −
kaphajo na sa rogo~asti na vibandho~asti kashcana|  
+
tīkṣṇāyasasya patrāṇi vahnivarṇāni sādhayēt |  
   −
yaM na bhallAtakaM hanyAcchIghraM medhAgnivardhanam||19||  
+
caturaṅguladīrghāṇi tilōtsēdhatanūni  ca||16||
   −
(iti bhallAtakavidhiH)|  
+
jñātvā tānyañjanābhāni sūkṣmacūrṇāni kārayēt|  
   −
prANakAmAH purA jIrNAshcyavanAdyA maharShayaH|  
+
tāni cūrṇāni madhunā rasēnāmalakasya ca||17||  
   −
rasAyanaiH shivairetairbabhUvuramitAyuShaH||20||  
+
yuktāni lēhavat kumbhē sthitāni ghr̥tabhāvitē|  
   −
brAhmaM [1] tapo brahmacaryamadhyAtmadhyAnameva ca|  
+
saṁvatsaraṁ nidhēyāni yavapallē tathaiva ca||18||  
   −
dIrghAyuSho yathAkAmaM sambhRutya tridivaM gatAH||21||  
+
dadyādālōḍanaṁ māsē sarvatrālōḍayan budhaḥ|  
   −
tasmAdAyuHprakarShArthaM prANakAmaiH sukhArthibhiH|  
+
saṁvatsarātyayē tasya prayōgō madhusarpiṣā||19||  
   −
rasAyanavidhiH sevyo vidhivatsusamAhitaiH||22||  
+
prātaḥ prātarbalāpēkṣī sātmyaṁ jīrṇē ca bhōjanam|  
   −
Here are the verses-
+
ēṣa ēva ca lauhānāṁ prayōgaḥ samprakīrtitaḥ||20||
   −
The fruits of ''bhallataka'' are irritant, inflaming and are like fire but they assume nectar like properties if used as prescribed. Their use in the above ten forms is described which should be prescribed considering the disease, constitution, and suitability. There is no disorder of ''kapha'' and obstructive condition which is not ameliorated by ''bhallataka'' quickly. Moreover, it promotes intellect and ''agni''.
+
nābhighātairna cātaṅkairjarayā na ca mr̥tyunā|
   −
In early days, the old great sages like Chyavana etc, who desiring vital strength, attained immeasurable life span by using these beneficial ''rasayana'' formulations. After attaining longevity they performed as desired, spiritual penance, celibacy and self- medications and ascended to the heaven. Hence those who desire longevity, vital strength and happiness should use the ''rasayana'' methodically and carefully. [17-22]
+
sa dhr̥ṣyaḥ syādgajaprāṇaḥ sadācātibalēndriyaḥ||21||
   −
===== Summary =====
+
dhīmān yaśasvī vāksiddhaḥ  śrutadhārī mahādhanaḥ |
   −
तत्र श्लोकः-
+
bhavēt samāṁ prayuñjānō narō lauharasāyanam||22||
   −
रसायनानां संयोगाः सिद्धाभूतहितैषिणा|  
+
anēnaiva vidhānēna hēmnaśca rajatasya ca|  
   −
निर्दिष्टाः प्राणकामीये सप्तत्रिंशन्महर्षिणा ||२३||
+
āyuḥprakarṣakr̥tsiddhaḥ prayōgaḥ sarvarōganut||23||  
   −
tatra ślōkaḥ-
+
(iti  lauhādirasāyanam)|
   −
rasāyanānāṁ saṁyōgāḥ siddhā bhūtahitaiṣiṇā|  
+
triphalAyA rase mUtre gavAM kShAre ca lavaNe|  
   −
nirdiṣṭāḥ prāṇakāmīyē saptatriṁśanmaharṣiṇā ||23||
+
krameNa ce~ggudIkShAre kiMshukakShAra eva ca||15||  
   −
tatra shlokaH-
+
tIkShNAyasasya patrANi vahnivarNAni sAdhayet [1] |
   −
rasAyanAnAM saMyogAH siddhA bhUtahitaiShiNA|  
+
catura~gguladIrghANi tilotsedhatanUni [2] ca||16||  
   −
nirdiShTAH prANakAmIye saptatriMshanmaharShiNA  ||23||  
+
j~jAtvA tAnya~jjanAbhAni sUkShmacUrNAni kArayet|  
   −
Now the summing up verse -
+
tAni cUrNAni madhunA rasenAmalakasya ca||17||
   −
In this quarter relating to desire for vital strength the great sage, compassionate on creatures, described thirty seven successful formulations of rasayana. [23]
+
yuktAni lehavat kumbhe sthitAni ghRutabhAvite|
   −
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये प्राणकामीयो नाम रसायनपादो द्वितीयः||||
+
saMvatsaraM nidheyAni yavapalle tathaiva ca||18||  
   −
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē rasāyanādhyāyē prāṇakāmīyō nāma rasāyanapādō dvitīyaḥ||2||
+
dadyAdAloDanaM mAse sarvatrAloDayan budhaH|  
   −
ityagniveshakRute tantre carakapratisaMskRute cikitsAsthAne rasAyanAdhyAye prANakAmIyo nAma rasAyanapAdo dvitIyaH||2||
+
saMvatsarAtyaye tasya prayogo madhusarpiShA||19||  
   −
Thus ends the second quarter on desire for vital strength in the chapter on [[Rasayana]] in [[Chikitsa Sthana]] in the treatise composed by Agnivesha and redacted by Charaka.[2]
+
prAtaH prAtarbalApekShI sAtmyaM jIrNe ca bhojanam|
    +
eSha eva ca lauhAnAM prayogaH samprakIrtitaH||20||
   −
==== Part III-  ''Karaprachitiyam Rasayana Pada'' ====
+
nAbhighAtairna cAta~gkairjarayA na ca mRutyunA|
   −
अथातः करप्रचितीयं रसायनपादंव्याख्यास्यामः||||  
+
sa dhRuShyaH syAdgajaprANaH sadA cAtibalendriyaH||21||  
   −
इति ह स्माह भगवानात्रेयः||२||
+
dhImAn yashasvI vAksiddhaH [3] shrutadhArI mahAdhanaH [4] |  
   −
athātaḥ karapracitīyaṁ rasāyanapādaṁ vyākhyāsyāmaḥ||1||  
+
bhavet samAM prayu~jjAno naro lauharasAyanam||22||  
   −
iti ha smāha bhagavānātrēyaḥ||2||
+
anenaiva vidhAnena hemnashca rajatasya ca|  
   −
athAtaH karapracitIyaM rasAyanapAdaM vyAkhyAsyAmaH||1||  
+
AyuHprakarShakRutsiddhaH prayogaH sarvaroganut||23||  
   −
iti ha smAha bhagavAnAtreyaH||2||
+
(iti lauhAdirasAyanam)|  
   −
Now I shall deliberate on the quarter of [[Rasayana]] dealing with the hand- plucked (fruits of ''amalaki''). As propounded by Lord Atreya.[1-2]
+
The paper like pieces of sharp iron four fingers long and thin like sesame seeds should be heated till they are red hot. Then they should be dipped in triphala decoction, cow urine, alkali prepared from ''lavana, ingudi'' and ''palasha''. After they are transformed like collyrium they should be powdered finely. This powder mixed with honey and ''amalaka'' juice should be made in to linctuses, which should be kept in a ghee lined pot and stored for a year in granary of barley stirring it from all sides every month. After one year, it should be consumed mixed with honey and ghee every morning as per the strength along with prescribed diet after the drug is digested. This is the method of administration of all the metallic preparations.
   −
===== ''Amalakayasa Brahma Rasayana'' =====
+
The person who uses iron ''rasayana'', overcomes injury, disease, senility and death because he has acquired vital strength like that of elephant and strong sense organs. The user of the metallic ''rasayana'' for a year becomes intelligent, renowned orator, scholar and wealthy. So also the use of gold or silver ''rasayana'' also provide longevity and freedom from all ailments. [15-23]
   −
करप्रचितानां यथोक्तगुणानामामलकानामुद्धृतास्थ्नां शुष्कचूर्णितानां पुनर्माघे फाल्गुने वा मासे त्रिःसप्तकृत्वः स्वरसपरिपीतानां पुनः शुष्कचूर्णीकृतानामाढकमेकंग्राहयेत्, अथ जीवनीयानां बृंहणीयानां स्तन्यजननानां शुक्रजननानां वयःस्थापनानां षड्विरेचनशताश्रितीयोक्तानामौषधगणानांचन्दनागुरुधवतिनिशखदिरशिंशपासनसाराणांचाणुशःत्तानामभयाबिभीतकपिप्पलीवचाचव्यचित्रकविडङ्गानां च समस्तानामाढकमेकं दशगुणेनाम्भसा साधयेत्, तस्मिन्नाढकावशेषे रसे सुपूते तान्यामलकचूर्णानि दत्त्वा गोमयाग्निभिर्वंशविदलशरतेजनाग्निभिर्वा साधयेद्यावदपनयाद्रसस्य, तमनुपदग्धमुपहृत्यायसीषु पात्रीष्वास्तीर्य शोषयेत्, सुशुष्कं तत् कृष्णाजिनस्योपरि दृषदि श्लक्ष्णपिष्टमयःस्थाल्यां निधापयेत्सम्यक्, तच्चूर्णमयश्चूर्णाष्टभागसम्प्रयुक्तं मधुसर्पिर्भ्यामग्निबलमभिसमीक्ष्य प्रयोजयेदिति||३||
+
===== ''Aindra Rasayana'' =====
  −
karapracitānāṁ yathōktaguṇānāmāmalakānāmuddhr̥tāsthnāṁ śuṣkacūrṇitānāṁ punarmāghē phālgunē vā māsē triḥsaptakr̥tvaḥ svarasaparipītānāṁ punaḥ śuṣkacūrṇīkr̥tānāmāḍhakamēkaṁ grāhayēt, atha jīvanīyānāṁ br̥ṁhaṇīyānāṁ stanyajananānāṁ śukrajananānāṁ vayaḥsthāpanānāṁ ṣaḍvirēcanaśatāśritīyōktānāmauṣadhagaṇānāṁcandanāgurudhavatiniśakhadiraśiṁśapāsanasārāṇāṁ cāṇuśaḥ kr̥ttānāmabhayābibhītakapippalīvacācavyacitrakaviḍaṅgānāṁ ca samastānāmāḍhakamēkaṁ daśaguṇēnāmbhasā sādhayēt, tasminnāḍhakāvaśēṣē rasē supūtē tānyāmalakacūrṇāni dattvā gōmayāgnibhirvaṁśavidalaśaratējanāgnibhirvā sādhayēdyāvadapanayādrasasya, tamanupadagdhamupahr̥tyāyasīṣu pātrīṣvāstīrya śōṣayēt, suśuṣkaṁ tat kr̥ṣṇājinasyōpari dr̥ṣadi ślakṣṇapiṣṭamayaḥsthālyāṁ nidhāpayēt samyak, taccūrṇamayaścūrṇāṣṭabhāgasamprayuktaṁmadhusarpirbhyāmagnibalamabhisamīkṣya prayōjayēditi||3||
     −
karapracitAnAM yathoktaguNAnAmAmalakAnAmuddhRutAsthnAM shuShkacUrNitAnAM punarmAghe phAlgune vA mAse triHsaptakRutvaH svarasaparipItAnAMpunaH shuShkacUrNIkRutAnAmADhakamekaM grAhayet, atha jIvanIyAnAM bRuMhaNIyAnAM stanyajananAnAM shukrajananAnAM vayaHsthApanAnAMShaDvirecanashatAshritIyoktAnAmauShadhagaNAnAM [1] candanAgurudhavatinishakhadirashiMshapAsanasArANAM cANushaH [2]kRuttAnAmabhayAbibhItakapippalIvacAcavyacitrakaviDa~ggAnAM ca samastAnAmADhakamekaM dashaguNenAmbhasA sAdhayet, tasminnADhakAvasheShe rasesupUte tAnyAmalakacUrNAni dattvA gomayAgnibhirvaMshavidalasharatejanAgnibhirvA sAdhayedyAvadapanayAdrasasya, tamanupadagdhamupahRutyAyasIShupAtrIShvAstIrya shoShayet, sushuShkaM tat kRuShNAjinasyopari dRuShadi shlakShNapiShTamayaHsthAlyAM nidhApayet samyak,taccUrNamayashcUrNAShTabhAgasamprayuktaM madhusarpirbhyAmagnibalamabhisamIkShya prayojayediti||3||
+
ऐन्द्री मत्स्याख्यको ब्राह्मी वचा ब्रह्मसुवर्चला|  
  −
The hand plucked fruits of ''amalaki'' having qualities described should be taken, their seeds are removed and they are dried and powdered. Later in the month of ''Magha'' and ''Phalguna'', this ''amalaki'' powder should be impregnated 21 times with the juice of fresh ''amalaki'' fruits, dried and powdered again. 2 kg 560 gms of this powder should be taken. Then the drugs belonging to the groups vitalizer, bulk promoting, galactogouge, semen promoting and age sustainers mentioned in the chapter on six hundred evacuatives and finely cut heartwood of sandal, ''aguru, dhava, tinisha, khadira, shimshapa, asana'' and also of ''haritaki, bibhitaka, pippali, vacha, chavya, chitraka and vidanga'' – all together should be taken in the quantity of 2 kg 560 gms and boiled in ten times of water. When one tenth of the original volume remains, the decoction should be filtered well and added with the above powder of ''amalaka''. Now this should be heated on cow dung fire or the fire of bamboo chips or reed stalks till the liquid portion is completely evaporated. This uncharred material should be collected and is spread on iron plates for drying. When it is dried well, it should be powdered finely with stone slabs on the deer hide and stored carefully in an iron pot. This powder added with one forth quantity of iron powder (''bhasma'') and mixed with honey and ghee should be used according to one’s digestive capacity. [3]
     −
भवन्तिचात्र-
+
पिप्पल्यो लवणं हेम शङ्खपुष्पी विषंघृतम्||२४||
   −
एतद्रसायनं पूर्वं वसिष्ठःकश्यपोऽङ्गिराः|
+
एषां त्रियवकान् भागान् हेमसर्पिर्विषैर्विना|  
   −
जमदग्निर्भरद्वाजो भृगुरन्ये च तद्विधाः||||  
+
द्वौ यवौ तत्र हेम्नस्तु तिलं दद्याद्विषस्यच||२५||  
   −
प्रयुज्य प्रयता मुक्ताः श्रमव्याधिजराभयात्|
+
सर्पिषश्च पलं दद्यात्तदैकध्यं प्रयोजयेत्|  
   −
यावदैच्छंस्तपस्तेपुस्तत्प्रभावान्महाबलाः||||  
+
घृतप्रभूतं सक्षौद्रं जीर्णे चान्नंप्रशस्यते||२६||  
   −
इदं रसायनं चक्रे ब्रह्मा वार्षसहस्रिकम्|  
+
जराव्याधिप्रशमनं स्मृतिमेधाकरं परम्|  
   −
जराव्याधिप्रशमनं बुद्धीन्द्रियबलप्रदम्||||  
+
आयुष्यं पौष्टिकं धन्यं स्वरवर्णप्रसादनम्||२७||  
   −
(इत्यामलकायसं ब्राह्मरसायनम्)|
+
परमोजस्करं चैतत् सिद्धमैन्द्रं रसायनम्|  
   −
bhavanticātra-
+
नैनत् प्रसहते कृत्या नालक्ष्मीर्न विषं न रुक्||२८||
   −
ētadrasāyanaṁ pūrvaṁ vasiṣṭhaḥ kaśyapō'ṅgirāḥ|
+
श्वित्रं सकुष्ठं जठराणि गुल्माः प्लीहा पुराणो विषमज्वरश्च|  
   −
jamadagnirbharadvājō bhr̥guranyē ca tadvidhāḥ||4||  
+
मेधास्मृतिज्ञानहराश्च रोगाः शाम्यन्त्यनेनातिबलाश्च वाताः||२९||  
   −
prayujya prayatā muktāḥ śramavyādhijarābhayāt|  
+
(इत्यैन्द्रं रसायनम्)|
   −
yāvadaicchaṁstapastēpustatprabhāvānmahābalāḥ||5||  
+
aindrī matsyākhyakō brāhmī vacā brahmasuvarcalā|  
   −
idaṁ rasāyanaṁ cakrē brahmā vārṣasahasrikam|  
+
pippalyō lavaṇaṁ hēmaśaṅkhapuṣpī viṣaṁ ghr̥tam||24||  
   −
jarāvyādhipraśamanaṁ buddhīndriyabalapradam||6||
+
ēṣāṁ triyavakān bhāgān hēmasarpirviṣairvinā|  
   −
(ityāmalakāyasaṁ brāhmarasāyanam)
+
dvau yavau tatra hēmnastu tilaṁ dadyādviṣasya ca||25||
   −
bhavanti cAtra-
+
sarpiṣaśca palaṁ dadyāttadaikadhyaṁ prayōjayēt|
   −
etadrasAyanaM pUrvaM vasiShThaH kashyapo~a~ggirAH|  
+
ghr̥taprabhūtaṁ sakṣaudraṁ jīrṇē cānnaṁpraśasyatē||26||  
   −
jamadagnirbharadvAjo bhRuguranye ca tadvidhAH||4||  
+
jarāvyādhipraśamanaṁ smr̥timēdhākaraṁ param|  
   −
prayujya prayatA muktAH shramavyAdhijarAbhayAt|  
+
āyuṣyaṁ pauṣṭikaṁ dhanyaṁ svaravarṇaprasādanam||27||  
   −
yAvadaicchaMstapastepustatprabhAvAnmahAbalAH||5||  
+
paramōjaskaraṁ caitat siddhamaindraṁ rasāyanam|  
   −
idaM rasAyanaM cakre brahmA vArShasahasrikam|  
+
nainat prasahatē kr̥tyā nālakṣmīrna viṣaṁ na ruk||28||  
   −
jarAvyAdhiprashamanaM buddhIndriyabalapradam||6||  
+
śvitraṁ sakuṣṭhaṁ jaṭharāṇi gulmāḥ plīhā purāṇō viṣamajvaraśca|  
   −
(ityAmalakAyasaM brAhmarasAyanam)|  
+
mēdhāsmr̥tijñānaharāśca rōgāḥ śāmyantyanēnātibalāśca vātāḥ||29||  
   −
Here are the verses-
+
(ityaindraṁ rasāyanam)|
   −
This ''rasayana'' preparation in ancient times was used by Vasishtha, Kashyapa, Angiras, Jamadagni, Bharadwaja, Bhrigu and similar other ''rishis'' who by consumption of this medication became free from exertion, disease, senility and fear and acquired great strength due to its effect and performed penance as desired. This ''rasayana'' preparation was developed by Brahma and it provides a life span of one thousand years, alleviates senility and disease and promotes strength of intellect and senses. [4-6]
+
aindrI matsyAkhyako brAhmI vacA brahmasuvarcalA|
   −
तपसा ब्रह्मचर्येण ध्यानेन प्रशमेन च|  
+
pippalyo lavaNaM hema sha~gkhapuShpI viShaM ghRutam||24||  
   −
रसायनविधानेन कालयुक्तेन चायुषा||७||  
+
eShAM triyavakAn bhAgAn hemasarpirviShairvinA|  
   −
स्थिता महर्षयः पूर्वं, नहिकिञ्चिद्रसायनम्|  
+
dvau yavau tatra hemnastu tilaM dadyAdviShasya ca||25||  
   −
ग्राम्यानामन्यकार्याणां सिध्यत्यप्रयतात्मनाम्||८||
+
sarpiShashca palaM dadyAttadaikadhyaM prayojayet|  
   −
tapasā brahmacaryēṇa dhyānēna praśamēna ca|  
+
ghRutaprabhUtaM sakShaudraM jIrNe cAnnaM prashasyate||26||  
   −
rasāyanavidhānēna kālayuktēna cāyuṣā||7||  
+
jarAvyAdhiprashamanaM smRutimedhAkaraM param|  
   −
sthitā maharṣayaḥ pūrvaṁ, nahi kiñcidrasāyanam|
+
AyuShyaM pauShTikaM dhanyaM svaravarNaprasAdanam||27||  
   −
grāmyānāmanyakāryāṇāṁ sidhyatyaprayatātmanām||8||
+
paramojaskaraM caitat siddhamaindraM rasAyanam|  
   −
tapasA brahmacaryeNa dhyAnena prashamena ca|  
+
nainat prasahate kRutyA nAlakShmIrna viShaM na ruk||28||  
   −
rasAyanavidhAnena kAlayuktena cAyuShA||7||  
+
shvitraM sakuShThaM jaTharANi gulmAH plIhA purANo viShamajvarashca|  
   −
sthitA maharShayaH pUrvaM, nahi ki~jcidrasAyanam|  
+
medhAsmRutij~jAnaharAshca rogAH shAmyantyanenAtibalAshca vAtAH||29||  
   −
grAmyAnAmanyakAryANAM sidhyatyaprayatAtmanAm||8||
+
(ityaindraM rasAyanam)|  
   −
In ancient times, the great sages attained stable life span by using the ''rasayana'' treatment properly and timely due to penance, celibacy, meditation and serenity because no ''rasayana'' treatment is successful in individuals who are not attentive, are engaged in divergent activities and live in villages. [7-8]
+
''Aindri, matsyakhyaka, brahmi, vacha, brahmasuvarchala, pippali, lavana, shankhapushpi,'' all in quantity of three barley grains, gold in that of two barley grains, visa equal to one sesame seed and ghee 40 gms – mixed together and used. Once the food is digested, a diet consisting of honey and plenty of ghee is prescribed.
   −
===== ''Kevala Amalaka Rasayanam'' =====
+
This precious ''aindra rasayana'' alleviates senility and diseases, promotes memory and intellect, enhances life span, and provides nourishment, excellence, clarity of voice, complexion, ''ojas'' and immunity. Magic spells, poison and pains cannot resist its effect. This ''rasayana'' alleviates leucoderma, leprosy, abdominal diseases, ''gulma'', spleenomegaly, chronic intermittent fever and the disease taking away intellect, memory and knowledge and also the severe ''vatika'' disorders. [24-29]
   −
संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत् सदा|
+
===== ''Medhya Rasayana'' =====
   −
सावित्रीं मनसा ध्यायन् ब्रह्मचारी यतेन्द्रियः||||  
+
मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्|
 +
 +
रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः||३०||  
   −
संवत्सरान्ते पौषीं वा माघीं वा फाल्गुनीं तिथिम्|  
+
आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि|  
   −
त्र्यहोपवासी शुक्लस्य प्रविश्यामलकीवनम्||१०||  
+
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण चशङ्खपुष्पी||३१||  
   −
बृहत्फलाढ्यमारुह्य द्रुमं शाखागतं फलम्|  
+
(इतिमेध्यरसायनानि)|
   −
गृहीत्वा पाणिना तिष्ठेज्जपन् ब्रह्मामृतागमात्||११||  
+
maṇḍūkaparṇyāḥ svarasaḥ prayōjyaḥ kṣīrēṇa yaṣṭīmadhukasya cūrṇam|  
   −
तदा ह्यवश्यममृतं वसत्यामलके क्षणम्|  
+
rasō guḍūcyāstu samūlapuṣpyāḥ kalkaḥ prayōjyaḥ khalu śaṅkhapuṣpyāḥ||30||  
   −
शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च||१२||  
+
āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravardhanāni|  
   −
भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत्|  
+
mēdhyāni caitāni rasāyanāni mēdhyā viśēṣēṇa ca śaṅkhapuṣpī||31||  
   −
जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः||१३||  
+
(iti mēdhyarasāyanāni)|
   −
सौहित्यमेषां गत्वा तु भवत्यमरसन्निभः|  
+
maNDUkaparNyAH svarasaH prayojyaH kShIreNa yaShTImadhukasya cUrNam|  
   −
स्वयं चास्योपतिष्ठन्ते श्रीर्वेदा वाक् च रूपिणी||१४||  
+
raso guDUcyAstu samUlapuShpyAH kalkaH prayojyaH khalu sha~gkhapuShpyAH||30||  
   −
(इति केवलामलकरसायनम्)|
+
AyuHpradAnyAmayanAshanAni balAgnivarNasvaravardhanAni|  
   −
saṁvatsaraṁ payōvr̥ttirgavāṁ madhyē vasēt sadā|  
+
medhyAni caitAni rasAyanAni medhyA visheSheNa ca sha~gkhapuShpI||31||  
   −
sāvitrīṁ manasā dhyāyan brahmacārī yatēndriyaḥ||9||  
+
(iti medhyarasAyanAni)|  
   −
saṁvatsarāntē pauṣīṁ vā māghīṁ vā phālgunīṁ tithim|
+
Consumption of ''mandukaparni'' juice, the powder of ''yashtimadhu'' with milk, the juice of ''guduchi'' along with its roots and flowers and the paste of ''shankhapushpi'' – these ''rasayana'' drugs are life promoting, disease alleviating, promoters of strength, ''agni'', complexion, voice and are intellect promoting. Of them ''shankhapushpi'' is specifically intellect promoting. [30-31]
   −
tryahōpavāsī śuklasya praviśyāmalakīvanam||10||
+
===== ''Pippali Rasayana'' =====
   −
br̥hatphalāḍhyamāruhya drumaṁ śākhāgataṁ phalam|  
+
पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा|  
   −
gr̥hītvā pāṇinā tiṣṭhējjapan brahmāmr̥tāgamāt||11||  
+
रसायनगुणान्वेषी समामेकां प्रयोजयेत्||३२||  
   −
tadā hyavaśyamamr̥taṁ vasatyāmalakē kṣaṇam|  
+
तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाऽग्रे भोजनस्य च|  
   −
śarkarāmadhukalpāni snēhavanti mr̥dūni ca||12||  
+
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः||३३||  
   −
bhavantyamr̥tasaṁyōgāttāni yāvanti bhakṣayēt|  
+
प्रयोज्या मधुसम्मिश्रा रसायनगुणैषिणा|  
   −
jīvēdvarṣasahasrāṇi tāvantyāgatayauvanaḥ||13||  
+
जेतुं कासं क्षयं शोषं श्वासं हिक्कां गलामयान्||३४||  
   −
sauhityamēṣāṁ gatvā tu bhavatyamarasannibhaḥ|  
+
अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम्|  
   −
svayaṁ cāsyōpatiṣṭhantē śrīrvēdā vāk ca rūpiṇī||14||  
+
वैस्वर्यं पीनसं शोफं गुल्मं वातबलासकम्||३५||  
   −
(iti kēvalāmalakarasāyanam)|
+
(इति पिप्पलीरसायनम्)|
   −
saMvatsaraM payovRuttirgavAM madhye vaset sadA|  
+
pañcāṣṭau sapta daśa vā pippalīrmadhusarpiṣā|
 +
 +
rasāyanaguṇānvēṣī samāmēkāṁ prayōjayēt||32||  
   −
sAvitrIM manasA dhyAyan brahmacArI yatendriyaH||9||  
+
tisrastisrastu pūrvāhṇē bhuktvā'grē bhōjanasya ca|  
   −
saMvatsarAnte pauShIM vA mAghIM vA phAlgunIM tithim|  
+
pippalyaḥ kiṁśukakṣārabhāvitā ghr̥tabharjitāḥ||33||  
   −
tryahopavAsI shuklasya pravishyAmalakIvanam||10||  
+
prayōjyā madhusammiśrā rasāyanaguṇaiṣiṇā|  
   −
bRuhatphalADhyamAruhya drumaM shAkhAgataM phalam|  
+
jētuṁ kāsaṁ kṣayaṁ śōṣaṁ śvāsaṁ hikkāṁgalāmayān||34||  
   −
gRuhItvA pANinA tiShThejjapan brahmAmRutAgamAt||11||  
+
arśāṁsi grahaṇīdōṣaṁ pāṇḍutāṁ viṣamajvaram|  
   −
tadA hyavashyamamRutaM vasatyAmalake kShaNam|  
+
vaisvaryaṁ pīnasaṁ śōphaṁ gulmaṁ vātabalāsakam||35||  
   −
sharkarAmadhukalpAni snehavanti mRudUni ca||12||  
+
(iti pippalīrasāyanam)|
   −
bhavantyamRutasaMyogAttAni yAvanti bhakShayet|  
+
pa~jcAShTau sapta dasha vA pippalIrmadhusarpiShA|  
   −
jIvedvarShasahasrANi tAvantyAgatayauvanaH||13||  
+
rasAyanaguNAnveShI samAmekAM prayojayet||32||  
   −
sauhityameShAM gatvA tu bhavatyamarasannibhaH|  
+
tisrastisrastu pUrvAhNe bhuktvA~agre bhojanasya ca|  
   −
svayaM cAsyopatiShThante shrIrvedA vAk ca rUpiNI||14||  
+
pippalyaH kiMshukakShArabhAvitA ghRutabharjitAH||33||  
   −
(iti kevalAmalakarasAyanam)|
+
prayojyA madhusammishrA rasAyanaguNaiShiNA|  
   −
One should live in amidst cows, remain on milk diet mediate on ''Savitri mantra(Gayatri mantra)'', observing celibacy and controlling his sense organs for a year. At the end of the year, he should fast for three days and then should enter in to a forest of ''amalaki'' trees on full moon day of the month of Pausha, Magha or Phalguna. Then he should climb on one of the ''amalaki'' trees having big fruits, should take the fruit situated on a branch by hand and should wait for some time repeating the Brahman mantras till nectar descends in the fruit. During this period nectar positively resides in ''amalaka'' fruit which, due to presence of nectar, becomes sweet like sugar and honey, unctuous and soft. The person having regained youthfulness lives the number of thousand of years equal to that of fruits eaten. After getting saturated fully with them one becomes like God and Shri, Vedas and personified knowledge enters in to him spontaneously. [9-14]
+
jetuM kAsaM kShayaM shoShaM shvAsaM hikkAM galAmayAn||34||
   −
===== ''Lauhadi Rasayana'' =====
+
arshAMsi grahaNIdoShaM pANDutAM viShamajvaram|
   −
त्रिफलाया रसे मूत्रे गवां क्षारे च लवणे|  
+
vaisvaryaM pInasaM shophaM gulmaM vAtabalAsakam||35||  
   −
क्रमेणचेङ्गुदीक्षारे किंशुकक्षार एव च||१५||  
+
(iti pippalIrasAyanam)|  
   −
तीक्ष्णायसस्य पत्राणि वह्निवर्णानि साधयेत् |
+
The individuals desirous of ''rasayana'' effect should take ''pippali'' in number of five, seven, eight or ten with honey and ghee for a year. Three ''pippali'' fruits should be taken in the morning, after meal and before meal. These fruits should first be impregnated with alkali of ''palasha'' and then fried in ghee. These should be taken with honey by those who want ''rasayana'' effect particularly in order to alleviate cough, wasting, phthisis, dyspnea, hiccup, throat disorders, piles, disorders of ''grahani'', paleness, intermittent fever, disorders of voice, chronic rhinitis, swelling, ''gulma'' and ''vatabalasaka''. [32-35]
   −
चतुरङ्गुलदीर्घाणि तिलोत्सेधतनूनि च||१६||
+
===== ''Pippali Vardhamana Rasayana'' =====
   −
ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत्|  
+
क्रमवृद्ध्या दशाहानि दशपैप्पलिकं  दिनम्|  
   −
तानि चूर्णानि मधुना रसेनामलकस्य च||१७||  
+
वर्धयेत् पयसा सार्धं तथैवापनयेत्पुनः||३६||  
   −
युक्तानि लेहवत् कुम्भे स्थितानि घृतभाविते|  
+
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा|  
   −
संवत्सरं निधेयानि यवपल्ले तथैवच||१८||  
+
पिप्पलीनां सहस्रस्य प्रयोगोऽयंरसायनम्||३७||  
   −
दद्यादालोडनं मासे सर्वत्रालोडयन् बुधः|  
+
पिष्टास्ता बलिभिः सेव्याः, शृता मध्यबलैर्नरैः|  
   −
संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा||१९||  
+
चूर्णीकृता ह्रस्वबलैर्योज्या दोषामयान् प्रति||३८||  
   −
प्रातः प्रातर्बलापेक्षी सात्म्यं जीर्णे च भोजनम्|  
+
दशपैप्पलिकः श्रेष्ठो मध्यमः षट्प्रकीर्तितः|  
   −
एष एव च लौहानां प्रयोगः सम्प्रकीर्तितः||२०||  
+
प्रयोगो यस्त्रिपर्यन्तः स कनीयान् सचाबलैः||३९||  
   −
नाभिघातैर्न चातङ्कैर्जरयान च मृत्युना|  
+
बृहणं स्वर्यमायुष्यं प्लीहोदरविनाशनम्|  
   −
स धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रियः||२१||  
+
वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम्||४०||  
   −
धीमान् यशस्वी वाक्सिद्धः श्रुतधारी महाधनः|  
+
(इति पिप्पलीवर्धमानं रसायनम्)|
   −
भवेत् समां प्रयुञ्जानो नरो लौहरसायनम्||२२||  
+
kramavr̥ddhyā daśāhāni daśapaippalikaṁ dinam|  
   −
अनेनैव विधानेन हेम्नश्च रजतस्यच|  
+
vardhayēt payasā sārdhaṁ tathaivāpanayēt punaḥ||36||  
   −
आयुःप्रकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत्||२३||  
+
jīrṇē jīrṇē cabhuñjīta ṣaṣṭikaṁ kṣīrasarpiṣā|  
   −
(इति लौहादिरसायनम्)|
+
pippalīnāṁ sahasrasya prayōgō'yaṁrasāyanam||37||  
   −
triphalāyā rasē mūtrē gavāṁ kṣārē ca lavaṇē|  
+
piṣṭāstā balibhiḥ sēvyāḥ, śr̥tā madhyabalairnaraiḥ|  
   −
kramēṇacēṅgudīkṣārē kiṁśukakṣāra ēva ca||15||  
+
cūrṇīkr̥tā hrasvabalairyōjyā dōṣāmayān prati||38||  
   −
tīkṣṇāyasasya patrāṇi vahnivarṇāni sādhayēt |  
+
daśapaippalikaḥ śrēṣṭhō madhyamaḥ ṣaṭ  prakīrtitaḥ|  
   −
caturaṅguladīrghāṇi tilōtsēdhatanūni  ca||16||
+
prayōgō yastriparyantaḥ sa kanīyān sa cābalaiḥ||39||  
   −
jñātvā tānyañjanābhāni sūkṣmacūrṇāni kārayēt|  
+
br̥haṇaṁ svaryamāyuṣyaṁ plīhōdaravināśanam|  
   −
tāni cūrṇāni madhunā rasēnāmalakasya ca||17||  
+
vayasaḥ sthāpanaṁ mēdhyaṁ pippalīnāṁ rasāyanam||40||  
   −
yuktāni lēhavat kumbhē sthitāni ghr̥tabhāvitē|  
+
(iti pippalīvardhamānaṁ  rasāyanam)|
   −
saṁvatsaraṁ nidhēyāni yavapallē tathaiva ca||18||  
+
kramavRuddhyA dashAhAni dashapaippalikaM [1] dinam|  
   −
dadyādālōḍanaṁ māsē sarvatrālōḍayan budhaḥ|  
+
vardhayet payasA sArdhaM tathaivApanayet punaH||36||  
   −
saṁvatsarātyayē tasya prayōgō madhusarpiṣā||19||  
+
jIrNe jIrNe ca bhu~jjIta ShaShTikaM kShIrasarpiShA|  
   −
prātaḥ prātarbalāpēkṣī sātmyaṁ jīrṇē ca bhōjanam|  
+
pippalInAM sahasrasya prayogo~ayaM rasAyanam||37||  
   −
ēṣa ēva ca lauhānāṁ prayōgaḥ samprakīrtitaḥ||20||  
+
piShTAstA balibhiH sevyAH, shRutA madhyabalairnaraiH|  
   −
nābhighātairna cātaṅkairjarayā na ca mr̥tyunā|  
+
cUrNIkRutA [2] hrasvabalairyojyA doShAmayAn prati||38||  
   −
sa dhr̥ṣyaḥ syādgajaprāṇaḥ sadācātibalēndriyaḥ||21||  
+
dashapaippalikaH shreShTho madhyamaH ShaT [3] prakIrtitaH|  
   −
dhīmān yaśasvī vāksiddhaḥ  śrutadhārī mahādhanaḥ |  
+
prayogo yastriparyantaH sa kanIyAn sa cAbalaiH||39||  
   −
bhavēt samāṁ prayuñjānō narō lauharasāyanam||22||  
+
bRuhaNaM svaryamAyuShyaM plIhodaravinAshanam|  
   −
anēnaiva vidhānēna hēmnaśca rajatasya ca|  
+
vayasaH sthApanaM medhyaM pippalInAM rasAyanam||40||  
   −
āyuḥprakarṣakr̥tsiddhaḥ prayōgaḥ sarvarōganut||23||  
+
(iti pippalIvardhamAnaM [4] rasAyanam)|  
   −
(iti  lauhādirasāyanam)|
+
Ten ''pippali'' should be taken with milk on the first day. From the second day onwards up to the tenth day ten fruits should be increased daily. From the eleventh day the number of fruits should be decreased gradually in the same order till it comes to ten. After the medicine is digested the person should take ''shashtika'' rice with ghee extracted from milk. Thus the use of ''pippali'' in total number of one thousand is ''rasayana'' in effect. The ''pippali'' fruits should be taken by the persons with high strength in the form of paste, by those with medium strength in that of decoction and by those with low strength in the form of powder keeping in view the ''doshas'' and diseases. The initial use of ten ''pippali'' fruits is maximum, that of six is medium and that of three is minimum. These numbers are also applicable according to the degree of strength of the patient. The ''rasayana'' use of ''pippali'' is bulk promoting, beneficial for voice and life span, alleviates spleen enlargement, sustains age and promotes intellect. [36-40]
   −
triphalAyA rase mUtre gavAM kShAre ca lavaNe|
+
===== ''Triphala Rasayana'' =====
   −
krameNa ce~ggudIkShAre kiMshukakShAra eva ca||15||  
+
जरणान्तेऽभयामेकां प्राग्भुक्ताद् द्वे बिभीतके|  
   −
tIkShNAyasasya patrANi vahnivarNAni sAdhayet [1] |  
+
भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्यामलकानि च||४१||  
   −
catura~gguladIrghANi tilotsedhatanUni [2] ca||16||  
+
प्रयोजयन् समामेकां त्रिफलाया रसायनम्|  
   −
j~jAtvA tAnya~jjanAbhAni sUkShmacUrNAni kArayet|  
+
जीवेद्वर्षशतं पूर्णमजरोऽव्याधिरेव च||४२||  
   −
tAni cUrNAni madhunA rasenAmalakasya ca||17||  
+
(इति त्रिफलारसायनम्)|  
   −
yuktAni lehavat kumbhe sthitAni ghRutabhAvite|  
+
jaraṇāntē'bhayāmēkāṁ prāgbhuktād dvē bibhītakē|  
   −
saMvatsaraM nidheyAni yavapalle tathaiva ca||18||  
+
bhuktvā tu madhusarpirbhyāṁ catvāryāmalakāni ca||41||  
   −
dadyAdAloDanaM mAse sarvatrAloDayan budhaH|  
+
prayōjayan samāmēkāṁ triphalāyā rasāyanam|  
   −
saMvatsarAtyaye tasya prayogo madhusarpiShA||19||  
+
jīvēdvarṣaśataṁ pūrṇamajarō'vyādhirēva ca||42||  
   −
prAtaH prAtarbalApekShI sAtmyaM jIrNe ca bhojanam|  
+
(iti triphalārasāyanam)|
   −
eSha eva ca lauhAnAM prayogaH samprakIrtitaH||20||  
+
jaraNAnte~abhayAmekAM prAgbhuktAd dve bibhItake|  
   −
nAbhighAtairna cAta~gkairjarayA na ca mRutyunA|  
+
bhuktvA tu madhusarpirbhyAM catvAryAmalakAni ca||41||  
   −
sa dhRuShyaH syAdgajaprANaH sadA cAtibalendriyaH||21||  
+
prayojayan samAmekAM triphalAyA rasAyanam|  
   −
dhImAn yashasvI vAksiddhaH [3] shrutadhArI mahAdhanaH [4] |  
+
jIvedvarShashataM pUrNamajaro~avyAdhireva ca||42||  
   −
bhavet samAM prayu~jjAno naro lauharasAyanam||22||  
+
(iti triphalArasAyanam)|  
   −
anenaiva vidhAnena hemnashca rajatasya ca|
+
One ''haritaki'' after digestion, two ''bibhitaka'' after meal and four ''amalaki'' after meal should be taken with honey and ghee for a year. This ''triphala rasayana'' helps a person live for one hundred years free from senility and disease. (41-42)
   −
AyuHprakarShakRutsiddhaH prayogaH sarvaroganut||23||
+
===== ''Triphala Rasayana'' =====
   −
(iti lauhAdirasAyanam)|  
+
त्रैफलेनायसीं पात्रीं कल्केनालेपयेन्नवाम्|  
   −
The paper like pieces of sharp iron four fingers long and thin like sesame seeds should be heated till they are red hot. Then they should be dipped in triphala decoction, cow urine, alkali prepared from ''lavana, ingudi'' and ''palasha''. After they are transformed like collyrium they should be powdered finely. This powder mixed with honey and ''amalaka'' juice should be made in to linctuses, which should be kept in a ghee lined pot and stored for a year in granary of barley stirring it from all sides every month. After one year, it should be consumed mixed with honey and ghee every morning as per the strength along with prescribed diet after the drug is digested. This is the method of administration of all the metallic preparations.
+
तमहोरात्रिकं लेपं पिबेत्क्षौद्रोदकाप्लुतम्||४३||
   −
The person who uses iron ''rasayana'', overcomes injury, disease, senility and death because he has acquired vital strength like that of elephant and strong sense organs. The user of the metallic ''rasayana'' for a year becomes intelligent, renowned orator, scholar and wealthy. So also the use of gold or silver ''rasayana'' also provide longevity and freedom from all ailments. [15-23]
+
प्रभूतस्नेहमशनं जीर्णे तत्र प्रशस्यते|
   −
===== ''Aindra Rasayana'' =====
+
अजरोऽरुक् समाभ्यासाज्जीवेच्चैव समाः शतम्||४४||
   −
ऐन्द्री मत्स्याख्यको ब्राह्मी वचा ब्रह्मसुवर्चला|  
+
(इति त्रिफलारसायनमपरम्)|  
   −
पिप्पल्यो लवणं हेम शङ्खपुष्पी विषंघृतम्||२४||  
+
traiphalēnāyasīṁ pātrīṁ kalkēnālēpayēnnavām|  
   −
एषां त्रियवकान् भागान् हेमसर्पिर्विषैर्विना|  
+
tamahōrātrikaṁ lēpaṁ pibēt  kṣaudrōdakāplutam||43||  
   −
द्वौ यवौ तत्र हेम्नस्तु तिलं दद्याद्विषस्यच||२५||  
+
prabhūtasnēhamaśanaṁ jīrṇē tatra praśasyatē|  
   −
सर्पिषश्च पलं दद्यात्तदैकध्यं प्रयोजयेत्|  
+
ajarō'ruk samābhyāsājjīvēccaiva samāḥ śatam||44||
   −
घृतप्रभूतं सक्षौद्रं जीर्णे चान्नंप्रशस्यते||२६||  
+
(iti triphalārasāyanamaparam)|
   −
जराव्याधिप्रशमनं स्मृतिमेधाकरं परम्|  
+
traiphalenAyasIM pAtrIM kalkenAlepayennavAm|  
   −
आयुष्यं पौष्टिकं धन्यं स्वरवर्णप्रसादनम्||२७||  
+
tamahorAtrikaM lepaM pibet kShaudrodakAplutam||43||  
   −
परमोजस्करं चैतत् सिद्धमैन्द्रं रसायनम्|  
+
prabhUtasnehamashanaM jIrNe tatra prashasyate|  
   −
नैनत् प्रसहते कृत्या नालक्ष्मीर्न विषं न रुक्||२८||  
+
ajaro~aruk samAbhyAsAjjIveccaiva samAH shatam||44||  
   −
श्वित्रं सकुष्ठं जठराणि गुल्माः प्लीहा पुराणो विषमज्वरश्च|  
+
(iti triphalArasAyanamaparam)|  
   −
मेधास्मृतिज्ञानहराश्च रोगाः शाम्यन्त्यनेनातिबलाश्च वाताः||२९||
+
A new iron plate should be pasted with the paste of ''triphala''. After twenty-four hours this paste should be collected and dissolved in honey water and consumed. After the medicine is digested one should take a meal with plenty of fat. By observing this procedure for a year one lives one hundred years free from senility and illness. [43-44]
   −
(इत्यैन्द्रं रसायनम्)|
+
===== ''Triphala Rasayana'' =====
   −
aindrī matsyākhyakō brāhmī vacā brahmasuvarcalā|  
+
मधुकेन तुगाक्षीर्या पिप्पल्या क्षौद्रसर्पिषा|  
   −
pippalyō lavaṇaṁ hēmaśaṅkhapuṣpī viṣaṁ ghr̥tam||24||  
+
त्रिफला सितया चापि युक्ता सिद्धं रसायनम्||४५||  
   −
ēṣāṁ triyavakān bhāgān hēmasarpirviṣairvinā|  
+
(इति त्रिफलारसायनमपरम्)|  
   −
dvau yavau tatra hēmnastu tilaṁ dadyādviṣasya ca||25||  
+
madhukēna tugākṣīryā pippalyā kṣaudrasarpiṣā|  
   −
sarpiṣaśca palaṁ dadyāttadaikadhyaṁ prayōjayēt|  
+
triphalā sitayā cāpi yuktā siddhaṁ rasāyanam||45||
   −
ghr̥taprabhūtaṁ sakṣaudraṁ jīrṇē cānnaṁpraśasyatē||26||  
+
(iti triphalārasāyanamaparam)|
   −
jarāvyādhipraśamanaṁ smr̥timēdhākaraṁ param|  
+
madhukena tugAkShIryA pippalyA kShaudrasarpiShA|  
   −
āyuṣyaṁ pauṣṭikaṁ dhanyaṁ svaravarṇaprasādanam||27||  
+
triphalA sitayA cApi yuktA siddhaM rasAyanam||45||  
   −
paramōjaskaraṁ caitat siddhamaindraṁ rasāyanam|  
+
(iti triphalArasAyanamaparam)|  
   −
nainat prasahatē kr̥tyā nālakṣmīrna viṣaṁ na ruk||28||
+
''Triphala'' mixed with ''madhuka, tugaksheeri, pippali'' along with honey and ghee or ''triphala'' with sugar is an effective ''rasayana''. [45]
   −
śvitraṁ sakuṣṭhaṁ jaṭharāṇi gulmāḥ plīhā purāṇō viṣamajvaraśca|
+
===== ''Triphala Rasayana'' =====
   −
mēdhāsmr̥tijñānaharāśca rōgāḥ śāmyantyanēnātibalāśca vātāḥ||29||  
+
सर्वलौहैः सुवर्णेन वचयामधुसर्पिषा|  
   −
(ityaindraṁ rasāyanam)|
+
विडङ्गपिप्पलीभ्यां च त्रिफला लवणेन च||४६||
 +
 
 +
संवत्सरप्रयोगेण मेधास्मृतिबलप्रदा|  
   −
aindrI matsyAkhyako brAhmI vacA brahmasuvarcalA|  
+
भवत्यायुःप्रदा धन्याजरारोगनिबर्हणी||४७||  
   −
pippalyo lavaNaM hema sha~gkhapuShpI viShaM ghRutam||24||  
+
(इति त्रिफलारसायनमपरम्)|
   −
eShAM triyavakAn bhAgAn hemasarpirviShairvinA|  
+
sarvalauhaiḥ  suvarṇēna vacayā madhusarpiṣā|  
   −
dvau yavau tatra hemnastu tilaM dadyAdviShasya ca||25||  
+
viḍaṅgapippalībhyāṁ ca triphalā lavaṇēna ca||46||  
   −
sarpiShashca palaM dadyAttadaikadhyaM prayojayet|  
+
saṁvatsaraprayōgēṇa mēdhāsmr̥tibalapradā|  
   −
ghRutaprabhUtaM sakShaudraM jIrNe cAnnaM prashasyate||26||  
+
bhavatyāyuḥpradā dhanyājarārōganibarhaṇī||47||  
   −
jarAvyAdhiprashamanaM smRutimedhAkaraM param|  
+
(iti trphalārasāyanamaparam)|  
   −
AyuShyaM pauShTikaM dhanyaM svaravarNaprasAdanam||27||  
+
sarvalauhaiH [1] suvarNena vacayA madhusarpiShA|  
   −
paramojaskaraM caitat siddhamaindraM rasAyanam|  
+
viDa~ggapippalIbhyAM ca triphalA lavaNena ca||46||  
   −
nainat prasahate kRutyA nAlakShmIrna viShaM na ruk||28||  
+
saMvatsaraprayogeNa medhAsmRutibalapradA|  
   −
shvitraM sakuShThaM jaTharANi gulmAH plIhA purANo viShamajvarashca|  
+
bhavatyAyuHpradA dhanyA jarAroganibarhaNI||47||  
   −
medhAsmRutij~jAnaharAshca rogAH shAmyantyanenAtibalAshca vAtAH||29||  
+
(iti triphalArasAyanamaparam)|  
   −
(ityaindraM rasAyanam)|
+
''Triphala'' along with all six metals including gold, ''vacha'' or with ''vidanga'' and ''pippali'' or with ''lavana'' taken with honey and ghee for a year promotes intellect, memory and strength, longevity and excellence and relieves senility and diseases. [46-47]
   −
''Aindri, matsyakhyaka, brahmi, vacha, brahmasuvarchala, pippali, lavana, shankhapushpi,'' all in quantity of three barley grains, gold in that of two barley grains, visa equal to one sesame seed and ghee 40 gms – mixed together and used. Once the food is digested, a diet consisting of honey and plenty of ghee is prescribed.
+
===== Properties of ''Shilajatu  rasayana'' =====
   −
This precious ''aindra rasayana'' alleviates senility and diseases, promotes memory and intellect, enhances life span, and provides nourishment, excellence, clarity of voice, complexion, ''ojas'' and immunity. Magic spells, poison and pains cannot resist its effect. This ''rasayana'' alleviates leucoderma, leprosy, abdominal diseases, ''gulma'', spleenomegaly, chronic intermittent fever and the disease taking away intellect, memory and knowledge and also the severe ''vatika'' disorders. [24-29]
+
अनम्लं च कषायं च कटु पाके शिलाजतु|
   −
===== ''Medhya Rasayana'' =====
+
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्यसम्भवः||४८||
   −
मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्|
+
हेम्नश्च रजतात्ताम्राद्वरात् कृष्णायसादपि|  
  −
रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः||३०||  
     −
आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि|  
+
रसायनं तद्विधिभिस्तद्वृष्यं तच्च रोगनुत्||४९||  
   −
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण चशङ्खपुष्पी||३१||  
+
वातपित्तकफघ्नैश्च निर्यूहैस्तत् सुभावितम्|  
   −
(इतिमेध्यरसायनानि)|
+
वीर्योत्कर्षं परं याति सर्वैरेकैकशोऽपि वा||५०||
   −
maṇḍūkaparṇyāḥ svarasaḥ prayōjyaḥ kṣīrēṇa yaṣṭīmadhukasya cūrṇam|  
+
anamlaṁ ca kaṣāyaṁ ca kaṭu pākē śilājatu|  
   −
rasō guḍūcyāstu samūlapuṣpyāḥ kalkaḥ prayōjyaḥ khalu śaṅkhapuṣpyāḥ||30||  
+
nātyuṣṇaśītaṁ dhātubhyaścaturbhyastasya sambhavaḥ||48||  
   −
āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravardhanāni|  
+
hēmnaśca rajatāttāmrādvarāt kr̥ṣṇāyasādapi|  
   −
mēdhyāni caitāni rasāyanāni mēdhyā viśēṣēṇa ca śaṅkhapuṣpī||31||  
+
rasāyanaṁ tadvidhibhistadvr̥ṣyaṁ tacca rōganut||49||  
   −
(iti mēdhyarasāyanāni)|
+
vātapittakaphaghnaiśca niryūhaistat subhāvitam|  
   −
maNDUkaparNyAH svarasaH prayojyaH kShIreNa yaShTImadhukasya cUrNam|  
+
vīryōtkarṣaṁ paraṁ yāti sarvairēkaikaśō'pi vā||50||
   −
raso guDUcyAstu samUlapuShpyAH kalkaH prayojyaH khalu sha~gkhapuShpyAH||30||  
+
anamlaM ca kaShAyaM ca kaTu pAke shilAjatu|  
   −
AyuHpradAnyAmayanAshanAni balAgnivarNasvaravardhanAni|  
+
nAtyuShNashItaM dhAtubhyashcaturbhyastasya sambhavaH||48||  
   −
medhyAni caitAni rasAyanAni medhyA visheSheNa ca sha~gkhapuShpI||31||  
+
hemnashca rajatAttAmrAdvarAt [1] kRuShNAyasAdapi|  
   −
(iti medhyarasAyanAni)|  
+
rasAyanaM tadvidhibhistadvRuShyaM tacca roganut||49||  
   −
Consumption of ''mandukaparni'' juice, the powder of ''yashtimadhu'' with milk, the juice of ''guduchi'' along with its roots and flowers and the paste of ''shankhapushpi'' – these ''rasayana'' drugs are life promoting, disease alleviating, promoters of strength, ''agni'', complexion, voice and are intellect promoting. Of them ''shankhapushpi'' is specifically intellect promoting. [30-31]
+
vAtapittakaphaghnaishca niryUhaistat subhAvitam|
   −
===== ''Pippali Rasayana'' =====
+
vIryotkarShaM paraM yAti sarvairekaikasho~api vA||50||
   −
पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा|
+
''Shilajatu'' originates from four metals – gold, silver, copper and black iron and is slightly sour, astringent in taste, ''katu'' in ''vipaka'' and is moderate in ''veerya''. This is ''rasayana'' in effect and if applied methodically it is aphrodisiac and alleviates diseases. Its potency enhances if it is impregnated with decoction of drugs alleviating ''vata, pitta'' and ''kapha'' either singly or in combination. [48-50]
   −
रसायनगुणान्वेषी समामेकां प्रयोजयेत्||३२||  
+
प्रक्षिप्तोद्धृतमप्येनत् पुनस्तत् प्रक्षिपेद्रसे|  
   −
तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाऽग्रे भोजनस्य च|  
+
कोष्णे सप्ताहमेतेन विधिना तस्य भावना||५१||  
   −
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः||३३||  
+
पूर्वोक्तेन विधानेन लोहैश्चूर्णीकृतैः सह|  
   −
प्रयोज्या मधुसम्मिश्रा रसायनगुणैषिणा|  
+
तत् पीतं पयसा दद्याद्दीर्घमायु सुखान्वितम्||५२||  
   −
जेतुं कासं क्षयं शोषं श्वासं हिक्कां गलामयान्||३४||  
+
जराव्याधिप्रशमनं देहदार्ढ्यकरं परम्|  
   −
अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम्|  
+
मेधास्मृतिकरं धन्यं क्षीराशी तत् प्रयोजयेत्||५३||  
   −
वैस्वर्यं पीनसं शोफं गुल्मं वातबलासकम्||३५||  
+
प्रयोगः सप्तसप्ताहास्त्रयश्चैकश्च सप्तकः|  
   −
(इति पिप्पलीरसायनम्)|
+
निर्दिष्टस्त्रिविधस्तस्य परो मध्योऽवरस्तथा||५४||  
   −
pañcāṣṭau sapta daśa vā pippalīrmadhusarpiṣā|
+
पलमर्धपलं कर्षो मात्रा तस्य त्रिधा मता |
  −
rasāyanaguṇānvēṣī samāmēkāṁ prayōjayēt||32||  
     −
tisrastisrastu pūrvāhṇē bhuktvā'grē bhōjanasya ca|  
+
prakṣiptōddhr̥tamapyēnat punastat prakṣipēdrasē|  
   −
pippalyaḥ kiṁśukakṣārabhāvitā ghr̥tabharjitāḥ||33||  
+
kōṣṇē saptāhamētēna vidhinā tasyabhāvanā||51||  
   −
prayōjyā madhusammiśrā rasāyanaguṇaiṣiṇā|  
+
pūrvōktēna vidhānēna lōhaiścūrṇīkr̥taiḥ saha|  
   −
jētuṁ kāsaṁ kṣayaṁ śōṣaṁ śvāsaṁ hikkāṁgalāmayān||34||  
+
tat pītaṁ payasā dadyāddīrghamāyuḥ sukhānvitam||52||  
   −
arśāṁsi grahaṇīdōṣaṁ pāṇḍutāṁ viṣamajvaram|  
+
jarāvyādhipraśamanaṁ dēhadārḍhyakaraṁ param|  
   −
vaisvaryaṁ pīnasaṁ śōphaṁ gulmaṁ vātabalāsakam||35||  
+
mēdhāsmr̥tikaraṁ dhanyaṁ kṣīrāśī tat prayōjayēt||53||  
   −
(iti pippalīrasāyanam)|
+
prayōgaḥ saptasaptāhāstrayaścaikaśca saptakaḥ|  
   −
pa~jcAShTau sapta dasha vA pippalIrmadhusarpiShA|  
+
nirdiṣṭastrividhastasya parō madhyō'varastathā||54||  
   −
rasAyanaguNAnveShI samAmekAM prayojayet||32||  
+
palamardhapalaṁ karṣō mātrā tasya tridhā matā|
   −
tisrastisrastu pUrvAhNe bhuktvA~agre bhojanasya ca|  
+
prakShiptoddhRutamapyenat [1] punastat prakShipedrase|  
   −
pippalyaH kiMshukakShArabhAvitA ghRutabharjitAH||33||  
+
koShNe saptAhametena vidhinA tasya bhAvanA||51||  
   −
prayojyA madhusammishrA rasAyanaguNaiShiNA|  
+
pUrvoktena vidhAnena lohaishcUrNIkRutaiH saha|  
   −
jetuM kAsaM kShayaM shoShaM shvAsaM hikkAM galAmayAn||34||  
+
tat pItaM payasA dadyAddIrghamAyuH sukhAnvitam||52||  
   −
arshAMsi grahaNIdoShaM pANDutAM viShamajvaram|  
+
jarAvyAdhiprashamanaM dehadArDhyakaraM param|  
   −
vaisvaryaM pInasaM shophaM gulmaM vAtabalAsakam||35||  
+
medhAsmRutikaraM dhanyaM kShIrAshI tat prayojayet||53||  
   −
(iti pippalIrasAyanam)|  
+
prayogaH saptasaptAhAstrayashcaikashca saptakaH|  
   −
The individuals desirous of ''rasayana'' effect should take ''pippali'' in number of five, seven, eight or ten with honey and ghee for a year. Three ''pippali'' fruits should be taken in the morning, after meal and before meal. These fruits should first be impregnated with alkali of ''palasha'' and then fried in ghee. These should be taken with honey by those who want ''rasayana'' effect particularly in order to alleviate cough, wasting, phthisis, dyspnea, hiccup, throat disorders, piles, disorders of ''grahani'', paleness, intermittent fever, disorders of voice, chronic rhinitis, swelling, ''gulma'' and ''vatabalasaka''. [32-35]
+
nirdiShTastrividhastasya paro madhyo~avarastathA||54||
   −
===== ''Pippali Vardhamana Rasayana'' =====
+
palamardhapalaM karSho mAtrA tasya tridhA matA|55|
   −
क्रमवृद्ध्या दशाहानि दशपैप्पलिकं  दिनम्|
+
''Shilajatu'' is impregnated by dipping it in lukewarm decoction and then taking it out at the end of the day, repeating the process for a week. ''Shilajatu'' mixed with ashed metals should be taken with milk by the prescribed method. This formulation provides happy long life, retards aging and disease, stabilizes the body, and promotes intellect and memory and excellence if taken with milk diet. The method of use is threefold viz. for seven weeks, three weeks and one week regarded as maximum, medium and minimum. The dose also is of three grades – 40 gms, 20 gms and 10 gms. [51-55]
   −
वर्धयेत् पयसा सार्धं तथैवापनयेत्पुनः||३६||  
+
जातेर्विशेषं सविधिं तस्य वक्ष्याम्यतः परम्||५५||
   −
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा|  
+
हेमाद्याः सूर्यसन्तप्ताः स्रवन्ति गिरिधातवः|  
   −
पिप्पलीनां सहस्रस्य प्रयोगोऽयंरसायनम्||३७||  
+
जत्वाभं मृदुमृत्स्नाच्छं यन्मलं तच्छिलाजतु||५६||  
   −
पिष्टास्ता बलिभिः सेव्याः, शृता मध्यबलैर्नरैः|  
+
मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः|  
   −
चूर्णीकृता ह्रस्वबलैर्योज्या दोषामयान् प्रति||३८||  
+
कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः ||५७||  
   −
दशपैप्पलिकः श्रेष्ठो मध्यमः षट्प्रकीर्तितः|  
+
रूप्यस्य कटुकः श्वेतः शीतः स्वादु विपच्यते|  
   −
प्रयोगो यस्त्रिपर्यन्तः स कनीयान् सचाबलैः||३९||  
+
ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्णः पच्यते कटु ||५८||  
   −
बृहणं स्वर्यमायुष्यं प्लीहोदरविनाशनम्|  
+
यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः|  
   −
वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम्||४०||  
+
कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः ||५९||  
   −
(इति पिप्पलीवर्धमानं रसायनम्)|
+
गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः|  
   −
kramavr̥ddhyā daśāhāni daśapaippalikaṁ dinam|  
+
रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ||६०||  
   −
vardhayēt payasā sārdhaṁ tathaivāpanayēt punaḥ||36||  
+
यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु|  
   −
jīrṇē jīrṇē cabhuñjīta ṣaṣṭikaṁ kṣīrasarpiṣā|  
+
विशेषतः प्रशस्यन्ते मला हेमादिधातुजाः ||६१||
   −
pippalīnāṁ sahasrasya prayōgō'yaṁrasāyanam||37||  
+
jātērviśēṣaṁ savidhiṁ tasya vakṣyāmyataḥ param||55||  
   −
piṣṭāstā balibhiḥ sēvyāḥ, śr̥tā madhyabalairnaraiḥ|  
+
hēmādyāḥ sūryasantaptāḥ sravanti giridhātavaḥ|  
   −
cūrṇīkr̥tā hrasvabalairyōjyā dōṣāmayān prati||38||  
+
jatvābhaṁ mr̥du mr̥tsnācchaṁ yanmalaṁ tacchilājatu||56||  
   −
daśapaippalikaḥ śrēṣṭhō madhyamaḥ ṣaṭ  prakīrtitaḥ|  
+
madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ|  
   −
prayōgō yastriparyantaḥ sa kanīyān sa cābalaiḥ||39||  
+
kaṭurvipākē śītaśca sa suvarṇasya nisravaḥ||57||  
   −
br̥haṇaṁ svaryamāyuṣyaṁ plīhōdaravināśanam|  
+
rūpyasya kaṭukaḥ śvētaḥ śītaḥ svādu vipacyatē|  
   −
vayasaḥ sthāpanaṁ mēdhyaṁ pippalīnāṁ rasāyanam||40||  
+
tāmrasya barhikaṇṭhābhastiktōṣṇaḥ pacyatē kaṭu||58||  
   −
(iti pippalīvardhamānaṁ  rasāyanam)|
+
yastu guggulukābhāsastiktakō lavaṇānvitaḥ|  
   −
kramavRuddhyA dashAhAni dashapaippalikaM [1] dinam|  
+
kaṭurvipākē śītaśca sarvaśrēṣṭhaḥ sa cāyasaḥ||59||  
   −
vardhayet payasA sArdhaM tathaivApanayet punaH||36||  
+
gōmūtragandhayaḥ sarvē sarvakarmasu yaugikāḥ|  
   −
jIrNe jIrNe ca bhu~jjIta ShaShTikaM kShIrasarpiShA|  
+
rasāyanaprayōgēṣu paścimastu viśiṣyatē||60||  
   −
pippalInAM sahasrasya prayogo~ayaM rasAyanam||37||  
+
yathākramaṁ vātapittē ślēṣmapittē kaphē triṣu|  
   −
piShTAstA balibhiH sevyAH, shRutA madhyabalairnaraiH|  
+
viśēṣataḥ praśasyantē malā hēmādidhātujāḥ||61||
   −
cUrNIkRutA [2] hrasvabalairyojyA doShAmayAn prati||38||  
+
jAtervisheShaM savidhiM tasya vakShyAmyataH param||55||  
   −
dashapaippalikaH shreShTho madhyamaH ShaT [3] prakIrtitaH|  
+
hemAdyAH sUryasantaptAH sravanti giridhAtavaH|  
   −
prayogo yastriparyantaH sa kanIyAn sa cAbalaiH||39||  
+
jatvAbhaM mRudu mRutsnAcchaM yanmalaM tacchilAjatu||56||  
   −
bRuhaNaM svaryamAyuShyaM plIhodaravinAshanam|  
+
madhurashca satiktashca japApuShpanibhashca yaH|  
   −
vayasaH sthApanaM medhyaM pippalInAM rasAyanam||40||  
+
kaTurvipAke shItashca sa suvarNasya nisravaH||57||  
   −
(iti pippalIvardhamAnaM [4] rasAyanam)|  
+
rUpyasya kaTukaH shvetaH shItaH svAdu vipacyate|  
   −
Ten ''pippali'' should be taken with milk on the first day. From the second day onwards up to the tenth day ten fruits should be increased daily. From the eleventh day the number of fruits should be decreased gradually in the same order till it comes to ten. After the medicine is digested the person should take ''shashtika'' rice with ghee extracted from milk. Thus the use of ''pippali'' in total number of one thousand is ''rasayana'' in effect. The ''pippali'' fruits should be taken by the persons with high strength in the form of paste, by those with medium strength in that of decoction and by those with low strength in the form of powder keeping in view the ''doshas'' and diseases. The initial use of ten ''pippali'' fruits is maximum, that of six is medium and that of three is minimum. These numbers are also applicable according to the degree of strength of the patient. The ''rasayana'' use of ''pippali'' is bulk promoting, beneficial for voice and life span, alleviates spleen enlargement, sustains age and promotes intellect. [36-40]
+
tAmrasya barhikaNThAbhastiktoShNaH pacyate kaTu||58||
   −
===== ''Triphala Rasayana'' =====
+
yastu guggulukAbhAsastiktako lavaNAnvitaH|
   −
जरणान्तेऽभयामेकां प्राग्भुक्ताद् द्वे बिभीतके|  
+
kaTurvipAke shItashca sarvashreShThaH sa cAyasaH||59||  
   −
भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्यामलकानि च||४१||  
+
gomUtragandhayaH sarve sarvakarmasu yaugikAH|  
   −
प्रयोजयन् समामेकां त्रिफलाया रसायनम्|  
+
rasAyanaprayogeShu pashcimastu vishiShyate||60||  
   −
जीवेद्वर्षशतं पूर्णमजरोऽव्याधिरेव च||४२||  
+
yathAkramaM vAtapitte shleShmapitte kaphe triShu|  
   −
(इति त्रिफलारसायनम्)|  
+
visheShataH prashasyante malA hemAdidhAtujAH||61||  
   −
jaraṇāntē'bhayāmēkāṁ prāgbhuktād dvē bibhītakē|
+
Specific characters according to the source and the method of administration will be explained now. The rocky ores of gold etc., when heated by the sun ooze a material like lac, soft, smooth and clear. This is ''shilajatu''. ''Shilajatu'' obtained from gold ore is sweet, slightly bitter, having color like ''japa'' flower, pungent in ''vipaka'' and ''sheeta'' ''veerya''. That obtained from silver ore is pungent, white, cold and sweet in ''vipaka''. ''Shilajatu'' obtained from copper ore is like peacock neck, bitter, hot and pungent in ''vipaka''. That which is like ''gugguluka'' is the best of all. All types of ''shilajatu'' smell like cow urine and are applicable in all conditions. However, in the use of ''rasayana'', the last one is preferred, the above types of ''shilajatu'' are useful in ''vata-pitta'', ''kapha-pitta, kapha'' and ''tridosha'' respectively. [55-61]
   −
bhuktvā tu madhusarpirbhyāṁ catvāryāmalakāni ca||41||  
+
शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च|  
   −
prayōjayan samāmēkāṁ triphalāyā rasāyanam|  
+
वर्जयेत् सर्वकालं तु कुलत्थान्  परिवर्जयेत्||६२||  
   −
jīvēdvarṣaśataṁ pūrṇamajarō'vyādhirēva ca||42||  
+
ते ह्यत्यन्तविरुद्धत्वादश्मनो भेदनाः परम्|  
   −
(iti triphalārasāyanam)|
+
लोके दृष्टास्ततस्तेषां प्रयोगःप्रतिषिध्यते||६३||  
   −
jaraNAnte~abhayAmekAM prAgbhuktAd dve bibhItake|  
+
पयांसि तक्राणि रसाः सयूषास्तोयं समूत्रा विविधाः कषायाः|  
   −
bhuktvA tu madhusarpirbhyAM catvAryAmalakAni ca||41||  
+
आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्यकार्यम्||६४||  
   −
prayojayan samAmekAM triphalAyA rasAyanam|  
+
न सोऽस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं न जयेत् प्रसह्य|  
   −
jIvedvarShashataM pUrNamajaro~avyAdhireva ca||42||  
+
तत् कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जां विपुलां ददाति||६५||  
   −
(iti triphalArasAyanam)|  
+
(इति शिलाजतुरसायनम्)|  
   −
One ''haritaki'' after digestion, two ''bibhitaka'' after meal and four ''amalaki'' after meal should be taken with honey and ghee for a year. This ''triphala rasayana'' helps a person live for one hundred years free from senility and disease. (41-42)
+
śilājatuprayōgēṣu vidāhīni gurūṇica|
   −
===== ''Triphala Rasayana'' =====
+
varjayēt sarvakālaṁ tu kulatthānparivarjayēt||62||
   −
त्रैफलेनायसीं पात्रीं कल्केनालेपयेन्नवाम्|  
+
tē hyatyantaviruddhatvādaśmanō bhēdanāḥ param|  
   −
तमहोरात्रिकं लेपं पिबेत्क्षौद्रोदकाप्लुतम्||४३||  
+
lōkē dr̥ṣṭāstatastēṣāṁ prayōgaḥ pratiṣidhyatē||63||  
   −
प्रभूतस्नेहमशनं जीर्णे तत्र प्रशस्यते|  
+
payāṁsi takrāṇirasāḥ sayūṣāstōyaṁ samūtrā vividhāḥ kaṣāyāḥ|  
   −
अजरोऽरुक् समाभ्यासाज्जीवेच्चैव समाः शतम्||४४||  
+
ālōḍanārthaṁ girijasya śastāstē tē prayōjyāḥ prasamīkṣya kāryam||64||  
   −
(इति त्रिफलारसायनमपरम्)|  
+
na sō'sti rōgō bhuvi sādhyarūpaḥ śilāhvayaṁ yaṁ na jayēt prasahya|
 +
 +
tat kālayōgairvidhibhiḥ prayuktaṁ svasthasya cōrjāṁ vipulāṁ dadāti||65||
   −
traiphalēnāyasīṁ pātrīṁ kalkēnālēpayēnnavām|  
+
(iti śilājaturasāyanam)|
   −
tamahōrātrikaṁ lēpaṁ pibēt  kṣaudrōdakāplutam||43||  
+
shilAjatuprayogeShu vidAhIni gurUNi ca|  
   −
prabhūtasnēhamaśanaṁ jīrṇē tatra praśasyatē|  
+
varjayet sarvakAlaM tu kulatthAn [1] parivarjayet||62||  
   −
ajarō'ruk samābhyāsājjīvēccaiva samāḥ śatam||44||
+
te hyatyantaviruddhatvAdashmano bhedanAH param|  
   −
(iti triphalārasāyanamaparam)|
+
loke dRuShTAstatasteShAM prayogaH pratiShidhyate||63||  
   −
traiphalenAyasIM pAtrIM kalkenAlepayennavAm|  
+
payAMsi takrANi [2] rasAH sayUShAstoyaM samUtrA vividhAH kaShAyAH|
 +
 +
AloDanArthaM girijasya shastAste te prayojyAH prasamIkShya kAryam||64||
 +
 +
na so~asti rogo bhuvi sAdhyarUpaH shilAhvayaM yaM na jayet prasahya|  
   −
tamahorAtrikaM lepaM pibet kShaudrodakAplutam||43||  
+
tat kAlayogairvidhibhiH prayuktaM svasthasya corjAM vipulAM dadAti||65||  
   −
prabhUtasnehamashanaM jIrNe tatra prashasyate|  
+
(iti shilAjaturasAyanam)|  
   −
ajaro~aruk samAbhyAsAjjIveccaiva samAH shatam||44||
+
One should avoid ''vidahi'' and heavy substances particularly horse gram during consumption of ''shilajatu''. Horse gram, due to exceedingly contradictory nature, breaks the stones as seen in the practice that is why its use is contraindicated. Milk, buttermilk, meat soup, vegetables soups, water, urine and various decoctions are used for dissolving ''shilajatu'' according to the object. There is no disease in the world which is not overcome by ''shilajatu''. It also provides great energy to the healthy person if used methodically as prescribed.  [62-65]
   −
(iti triphalArasAyanamaparam)|
+
तत्रश्लोकः-
   −
A new iron plate should be pasted with the paste of ''triphala''. After twenty-four hours this paste should be collected and dissolved in honey water and consumed. After the medicine is digested one should take a meal with plenty of fat. By observing this procedure for a year one lives one hundred years free from senility and illness. [43-44]
+
करप्रचितिके पादे दश षट् च महर्षिणा|
   −
===== ''Triphala Rasayana'' =====
+
रसायनानां सिद्धानां संयोगाः समुदाहृताः||६६||
   −
मधुकेन तुगाक्षीर्या पिप्पल्या क्षौद्रसर्पिषा|
+
tatra ślōkaḥ-
   −
त्रिफला सितया चापि युक्ता सिद्धं रसायनम्||४५||  
+
karapracitikē pādē daśa ṣaṭ ca maharṣiṇā|  
   −
(इति त्रिफलारसायनमपरम्)|  
+
rasāyanānāṁ siddhānāṁ saṁyōgāḥsamudāhr̥tāḥ||66||
   −
madhukēna tugākṣīryā pippalyā kṣaudrasarpiṣā|
+
tatra shlokaH-
   −
triphalā sitayā cāpi yuktā siddhaṁ rasāyanam||45||
+
karapracitike pAde dasha ShaT ca maharShiNA|  
   −
(iti triphalārasāyanamaparam)|
+
rasAyanAnAM siddhAnAM saMyogAH samudAhRutAH||66||  
   −
madhukena tugAkShIryA pippalyA kShaudrasarpiShA|
+
Now the summing up verses –
   −
triphalA sitayA cApi yuktA siddhaM rasAyanam||45||
+
In the quarter on hand plucked ''amalaki'' fruits sixteen ''rasayana'' formulations have been described by the great sages. [66]
   −
(iti triphalArasAyanamaparam)|  
+
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये करप्रचितीयो नाम रसायनपादस्तृतीयः||३||
   −
''Triphala'' mixed with ''madhuka, tugaksheeri, pippali'' along with honey and ghee or ''triphala'' with sugar is an effective ''rasayana''. [45]
+
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē rasāyanādhyāyē karapracitīyō nāma rasāyanapādastr̥tīyaḥ||3||
   −
===== ''Triphala Rasayana'' =====
+
ityagniveshakRute tantre carakapratisaMskRute cikitsAsthAne rasAyanAdhyAye karapracitIyo nAma rasAyanapAdastRutIyaH||3||
   −
सर्वलौहैः सुवर्णेन वचयामधुसर्पिषा|
+
Thus ends the third quarter on hand plucked (''amalaki'' fruits) in the chapter on ''rasayana'' in [[Chikitsa Sthana]] in the treatise composed by Agnivesha and redacted by Charak. [3]
   −
विडङ्गपिप्पलीभ्यां च त्रिफला लवणेन च||४६||  
+
==== Part IV: ''Ayurvedasamutthaniyam Rasayana Pada'' ====
 +
 +
अथात आयुर्वेदसमुत्थानीयं रसायनपादं व्याख्यास्यामः||||  
   −
संवत्सरप्रयोगेण मेधास्मृतिबलप्रदा|  
+
इति ह स्माह भगवानात्रेयः||२||
   −
भवत्यायुःप्रदा धन्याजरारोगनिबर्हणी||४७||  
+
athāta āyurvēdasamutthānīyaṁ rasāyanapādaṁ vyākhyāsyāmaḥ||1||  
   −
(इति त्रिफलारसायनमपरम्)|
+
iti ha smāha bhagavānātrēyaḥ||2||
   −
sarvalauhaiḥ  suvarṇēna vacayā madhusarpiṣā|  
+
athAta AyurvedasamutthAnIyaM rasAyanapAdaM vyAkhyAsyAmaH||1||  
   −
viḍaṅgapippalībhyāṁ ca triphalā lavaṇēna ca||46||  
+
iti ha smAha bhagavAnAtreyaH||2||  
   −
saṁvatsaraprayōgēṇa mēdhāsmr̥tibalapradā|
+
Now I shall deliberate upon the fourth quarter (''pada'') in the chapter on ''rasayana'' dealing with the uplift of the science of life. As propounded by Lord Atreya. [1-2]
   −
bhavatyāyuḥpradā dhanyājarārōganibarhaṇī||47||  
+
ऋषयः खलु कदाचिच्छालीना यायावराश्च ग्राम्यौषध्याहाराः सन्तः साम्पन्निका मन्दचेष्टा नातिकल्याश्च प्रायेण बभूवुः|
 +
 +
ते सर्वासामितिकर्तव्यतानामसमर्थाः सन्तो ग्राम्यवासकृतमात्मदोषं मत्वा पूर्वनिवासमपगतग्राम्यदोषं शिवं पुण्यमुदारं मेध्यमगम्यमसुकृतिभिर्गङ्गाप्रभवममरगन्धर्वकिन्नरानुचरितमनेकरत्ननिचयमचिन्त्याद्भुतप्रभावं ब्रह्मर्षिशिद्धचारणानुचरितं दिव्यतीर्थौषधिप्रभवमतिशरण्यं हिमवन्तममराधिपतिगुप्तं जग्मुर्भृग्वङ्गिरोऽत्रिवसिष्ठकश्यपागस्त्यपुलस्त्यवामदेवासितगौतमप्रभृतयो महर्षयः||३||
   −
(iti trphalārasāyanamaparam)|  
+
r̥ṣayaḥ khalu kadācicchālīnā yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāmpannikā mandacēṣṭā nātikalyāśca prāyēṇa babhūvuḥ|  
   −
sarvalauhaiH [1] suvarNena vacayA madhusarpiShA|  
+
tē sarvāsāmitikartavyatānāmasamarthāḥ santō grāmyavāsakr̥tamātmadōṣaṁ matvā pūrvanivāsamapagatagrāmyadōṣaṁ śivaṁ puṇyamudāraṁ mēdhyamagamyamasukr̥tibhirgaṅgāprabhavamamaragandharvakinnarānucaritamanēkaratnanicayamacintyādbhutaprabhāvaṁ brahmarṣiśiddhacāraṇānucaritaṁ divyatīrthauṣadhiprabhavamatiśaraṇyaṁ himavantamamarādhipatiguptaṁ jagmurbhr̥gu, aṅgira, atri, vasiṣṭha, kaśyapa, Agastya, pulastya, Vāmadēva, Asita, Gautamaprabhr̥tayō maharṣayaḥ||3||
   −
viDa~ggapippalIbhyAM ca triphalA lavaNena ca||46||  
+
RuShayaH khalu kadAcicchAlInA yAyAvarAshca [1] grAmyauShadhyAhArAH santaH sAmpannikA mandaceShTA nAtikalyAshca prAyeNa babhUvuH|
 +
 +
te sarvAsAmitikartavyatAnAmasamarthAH santo grAmyavAsakRutamAtmadoShaM matvA pUrvanivAsamapagatagrAmyadoShaM shivaM puNyamudAraMmedhyamagamyamasukRutibhirga~ggAprabhavamamaragandharvakinnarAnucaritamanekaratnanicayamacintyAdbhutaprabhAvaMbrahmarShishiddhacAraNAnucaritaM divyatIrthauShadhiprabhavamatisharaNyaM himavantamamarAdhipatiguptaMjagmurbhRugva~ggiro~atrivasiShThakashyapAgastyapulastyavAmadevAsitagautamaprabhRutayo maharShayaH||3||
   −
saMvatsaraprayogeNa medhAsmRutibalapradA|
+
The ''rishis'' hermits as well as wanderers, some times, due to consumption of household medicines and food often become obese, and slow in action and unhealthy trait. Being unable to perform their routine duties, they considered their own faults brought about by domestic living and thus shifted to their previous abode, Himalayas, which is free from domestic defects, propitious, pious, noble, favorable for intellect, unapproachable for the unholy, the source of origin of Ganga, frequented by the gods, ''gandharvas'' and ''kinnaras'', the place of many precious stones, having incomprehensible miraculous powers, resided by intellectual sages, accomplished persons and wanderers, the source of celestial centers and plants, the great savior and protected by the lord of gods. This group of great sages consisted of Bhrigu, Angiras, Atri, Vasishtha, Kashyapa, Agastya, Pulastya, Vamadeva, Asita, and Gautama etc. [3]
   −
bhavatyAyuHpradA dhanyA jarAroganibarhaNI||47||  
+
तानिन्द्रःसहस्रदृगमरगुरुरब्रवीत्- स्वागतं ब्रह्मविदांज्ञानतपोधनानां ब्रह्मर्षीणाम्| अस्ति ननु वो ग्लानिरप्रभावत्वं वैस्वर्यं वैवर्ण्यं च ग्राम्यवासकृतमसुखमसुखानुबन्धं च; ग्राम्यो हि वासो मूलमशस्तानां, तत् कृतः पुण्यकृद्भिरनुग्रहः प्रजानां, स्वशरीरमवेक्षितुं कालःकालश्चायमायुर्वेदोपदेशस्य ब्रह्मर्षीणाम्; आत्मनः प्रजानां चानुग्रहार्थमायुर्वेदमश्विनौ मह्यं प्रायच्छतां, प्रजापतिरश्विभ्यां, प्रजापतये ब्रह्मा, प्रजानामल्पमायुर्जराव्याधिबहुलमसुखमसुखानुबन्धमल्पत्वादल्पतपोदमनियमदानाध्ययनसञ्चयंमत्वा पुण्यतममायुःप्रकर्षकरं जराव्याधिप्रशमनमूर्जस्करममृतं शिवं शरण्यमुदारं भवन्तो मत्तः श्रोतुमर्हताथोपधारयितुं प्रकाशयितुं च प्रजानुग्रहार्थमार्षं ब्रह्म च प्रति मैत्रीं कारुण्यमात्मनश्चानुत्तमं पुण्यमुदारं ब्राह्ममक्षयं कर्मेति||४||  
   −
(iti triphalArasAyanamaparam)|  
+
tānindraḥ sahasradr̥gamaragururabravīt- svāgataṁ brahmavidāṁ jñānatapōdhanānāṁ brahmarṣīṇām| asti nanu vō glāniraprabhāvatvaṁ vaisvaryaṁ vaivarṇyaṁ ca grāmyavāsakr̥tamasukhamasukhānubandhaṁ ca; grāmyō hi vāsō mūlamaśastānāṁ, tat kr̥taḥ puṇyakr̥dbhiranugrahaḥ prajānāṁ, svaśarīramavēkṣituṁ kālaḥ kālaścāyamāyurvēdōpadēśasya brahmarṣīṇām; ātmanaḥ prajānāṁ cānugrahārthamāyurvēdamaśvinau mahyaṁ prāyacchatāṁ, prajāpatiraśvibhyāṁ, prajāpatayē brahmā, prajānāmalpamāyurjarāvyādhibahulamasukhamasukhānubandhamalpatvādalpatapōdamaniyamadānādhyayanasañcayaṁ matvā puṇyatamamāyuḥprakarṣakaraṁ jarāvyādhipraśamanamūrjaskaramamr̥taṁ śivaṁ śaraṇyamudāraṁ bhavantō mattaḥ śrōtumarhatāthōpadhārayituṁ prakāśayituṁ ca prajānugrahārthamārṣaṁ brahma ca prati maitrīṁ kāruṇyamātmanaścānuttamaṁ puṇyamudāraṁ brāhmamakṣayaṁ karmēti||4||
   −
''Triphala'' along with all six metals including gold, ''vacha'' or with ''vidanga'' and ''pippali'' or with ''lavana'' taken with honey and ghee for a year promotes intellect, memory and strength, longevity and excellence and relieves senility and diseases. [46-47]
+
tAnindraH sahasradRugamaragururabravIt- svAgataM brahmavidAM j~jAnatapodhanAnAM brahmarShINAm|
 +
asti nanu vo glAniraprabhAvatvaM vaisvaryaM vaivarNyaM ca grAmyavAsakRutamasukhamasukhAnubandhaM ca; grAmyo hi vAso mUlamashastAnAM, tat kRutaHpuNyakRudbhiranugrahaH prajAnAM, svasharIramavekShituM kAlaH [1] kAlashcAyamAyurvedopadeshasya brahmarShINAm; AtmanaH prajAnAMcAnugrahArthamAyurvedamashvinau mahyaM prAyacchatAM, prajApatirashvibhyAM, prajApataye brahmA,prajAnAmalpamAyurjarAvyAdhibahulamasukhamasukhAnubandhamalpatvAdalpatapodamaniyamadAnAdhyayanasa~jcayaM matvApuNyatamamAyuHprakarShakaraM jarAvyAdhiprashamanamUrjaskaramamRutaM shivaM sharaNyamudAraM bhavanto mattaH shrotumarhatAthopadhArayituMprakAshayituM ca prajAnugrahArthamArShaM brahma ca prati maitrIM kAruNyamAtmanashcAnuttamaM puNyamudAraM brAhmamakShayaM karmeti||4||
   −
===== Properties of ''Shilajatu  rasayana'' =====
+
Indra, the visionary preceptor of gods, addressed them saying – welcome to the intellectual sages, the knower of Brahman, endowed with wealth of knowledge and penance. You are having malaise, luster-lessness, derangement of voice and complexion and ill health along with its associated corollaries caused by domestic living. Domestic living is the root of all the inauspicious effects. You have committed great favor to the people, now it is the time for intellectual sages to look to their own self and to enrich the science of life for the well being of your own self as well as of the people in general.
   −
अनम्लं च कषायं च कटु पाके शिलाजतु|
+
Ayurveda is made available to me by Ashwin who received it from Prajapati, who again received this knowledge from Brahma. Now looking to the short life span of the human beings, that too affected with senility and diseases associated with unhappiness and continuous suffering disturbing their performance of penance, restraint, regular practices, clarity and study you should learn from me, understand propagate the divine knowledge which is the holiest, prolonging life span, alleviating senility and diseases, generating energy, the nectar like, propitious savoir and noble for the welfare of the humanity with friendliness and compassion to them and to create for yourselves the best, holy, noble and immortal intellectual activity. [4]
   −
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्यसम्भवः||४८||  
+
तच्छ्रुत्वा विबुधपतिवचनमृषयः सर्व एवामरवरमृग्भिस्तुष्टुवुः, प्रहृष्टाश्च तद्वचनमभिननन्दुश्चेति||||
   −
हेम्नश्च रजतात्ताम्राद्वरात् कृष्णायसादपि|  
+
tacchrutvā vibudhapativacanamr̥ṣayaḥ sarva ēvāmaravaramr̥gbhistuṣṭuvuḥ, prahr̥ṣṭāśca tadvacanamabhinananduścēti||5||
   −
रसायनं तद्विधिभिस्तद्वृष्यं तच्च रोगनुत्||४९||  
+
tacchrutvA vibudhapativacanamRuShayaH sarva evAmaravaramRugbhistuShTuvuH, prahRuShTAshca tadvacanamabhinanandushceti||5||  
   −
वातपित्तकफघ्नैश्च निर्यूहैस्तत् सुभावितम्|
+
After listening to the wisdom of the king of gods, all the rishis praised the precepter with incantations and applauded his statement with great pleasure. [5]
   −
वीर्योत्कर्षं परं याति सर्वैरेकैकशोऽपि वा||५०||
+
===== ''Indrokta Rasayana'' =====
   −
anamlaṁ ca kaṣāyaṁ ca kaṭu pākē śilājatu|  
+
अथेन्द्रस्तदायुर्वेदामृतमृषिभ्यः -सङ्क्रम्योवाच- एतत् सर्वमनुष्ठेयम्, अयं च शिवः कालो रसायनानां, दिव्याश्चौषधयो हिमवत्प्रभवाः [१] प्राप्तवीर्याः; तद्यथा- ऐन्द्री, ब्राह्मी, पयस्या, क्षीरपुष्पी, श्रावणी, महाश्रावणी, शतावरी, विदारी, जीवन्ती, पुनर्नवा, नागबला, स्थिरा, वचा, छत्रा, अतिच्छत्रा, मेदा, महामेदा, जीवनीयाश्चान्याः पयसा प्रयुक्ताः षण्मासात् परमायुर्वयश्च तरुणमनामयत्वं स्वरवर्णसम्पदमुपचयं मेधां स्मृतिमुत्तमबलमिष्टांश्चापरान् भावानावहन्ति सिद्धाः||६||  
   −
nātyuṣṇaśītaṁ dhātubhyaścaturbhyastasya sambhavaḥ||48||  
+
(इतीन्द्रोक्तं रसायनम्)|
   −
hēmnaśca rajatāttāmrādvarāt kr̥ṣṇāyasādapi|  
+
athēndrastadāyurvēdāmr̥tamr̥ṣibhyaḥ - saṅkramyōvāca- ētat sarvamanuṣṭhēyam,
 +
ayaṁ ca śivaḥ kālō rasāyanānāṁ, divyāścauṣadhayō himavatprabhavāḥprāptavīryāḥ; tadyathā- aindrī, brāhmī, payasyā, kṣīrapuṣpī, śrāvaṇī, mahāśrāvaṇī, śatāvarī, vidārī, jīvantī, punarnavā, nāgabalā, sthirā, vacā, chatrā, aticchatrā, mēdā, mahāmēdā, jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṁ svaravarṇasampadamupacayaṁ mēdhāṁ smr̥timuttamabalamiṣṭāṁścāparān bhāvānāvahanti siddhāḥ||6||  
   −
rasāyanaṁ tadvidhibhistadvr̥ṣyaṁ tacca rōganut||49||  
+
(itīndrōktaṁ rasāyanam)|
   −
vātapittakaphaghnaiśca niryūhaistat subhāvitam|  
+
athendrastadAyurvedAmRutamRuShibhyaH sa~gkramyovAca- etat sarvamanuShTheyam, ayaM ca shivaH kAlo rasAyanAnAM, divyAshcauShadhayohimavatprabhavAH [1] prAptavIryAH; tadyathA- aindrI, brAhmI, payasyA, kShIrapuShpI, shrAvaNI, mahAshrAvaNI, shatAvarI, vidArI, jIvantI, punarnavA, nAgabalA,sthirA, vacA, chatrA, aticchatrA, medA, mahAmedA, jIvanIyAshcAnyAH payasA prayuktAH ShaNmAsAt paramAyurvayashca taruNamanAmayatvaMsvaravarNasampadamupacayaM medhAM smRutimuttamabalamiShTAMshcAparAn bhAvAnAvahanti siddhAH||6||  
   −
vīryōtkarṣaṁ paraṁ yāti sarvairēkaikaśō'pi vā||50||
+
(itIndroktaM rasAyanam)|  
   −
anamlaM ca kaShAyaM ca kaTu pAke shilAjatu|
+
Indra, having infused the nectar of Ayurveda to these ''rishis'' said – now all this has to be brought into action. Now is the auspicious time for ''rasayana'' and the celestial drugs grown in Himalaya are also matured such as ''aindri, brahmi, payasya, ksheerapushpi, shravani,'' ''mahashravani'', ''shatavari, vidari, jeevanti, punarnava, nagabala, sthira, vacha, chatra, atichchatra, meda, mahameda'' and other vitalizing drugs if taken with milk for six months will certainly induce maximum life span, youthful age, disease free, excellence of voice and complexion, corpulence, intellect, memory,  quality strength and other desired effects. [6]
   −
nAtyuShNashItaM dhAtubhyashcaturbhyastasya sambhavaH||48||  
+
ब्रह्मसुवर्चला नामौषधिर्या हिरण्यक्षीरा पुष्करसदृशपत्रा, आदित्यपर्णी नामौषधिर्या ‘सूर्यकान्ता’ इति विज्ञायते सुवर्णक्षीरा सूर्यमण्डलाकारपुष्पाच, नारीनामौषधिः‘अश्वबला’ इति विज्ञायते या बल्वजसदृशपत्रा काष्ठगोधा नामौषधिर्गोधाकारा, सर्पानामौषधिः सर्पाकारा, सोमो नामौषधिराजः पञ्चदशपर्वा स सोम इव हीयते वर्धते च, पद्मा नामौषधिः पद्माकारा पद्मरक्ता पद्मगन्धाच, अजा नामौषधिः ‘अजशृङ्गी’ इति विज्ञायते, नीला नामौषधिस्तु नीलक्षीरा नीलपुष्पा लताप्रतानबहुलेति; आसामोषधीनां यां यामेवोपलभेत तस्यास्तस्याः स्वरसस्य सौहित्यं गत्वा स्नेहभावितायामार्द्रपलाशद्रोण्यां सपिधानायां दिग्वासाः शयीत, तत्र प्रलीयते, षण्मासेन पुनः सम्भवति, तस्याजं पयः प्रत्यवस्थापनं; षण्मासेन देवतानुकारी भवति वयोवर्णस्वराकृतिबलप्रभाभिः, स्वयं चास्य सर्ववाचोगतानि प्रादुर्भवन्ति, दिव्यं चास्य चक्षुः श्रोत्रं
 +
च भवति, गतिर्योजनसहस्रं दशवर्षसहस्राण्यायुरनुपद्रवं चेति||||
   −
hemnashca rajatAttAmrAdvarAt [1] kRuShNAyasAdapi|  
+
brahmasuvarcalā nāmauṣadhiryā hiraṇyakṣīrā puṣkarasadr̥śapatrā, ādityaparṇī nāmauṣadhiryā ‘sūryakāntā’ itivijñāyatē suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca, nārīnāmauṣadhiḥ ‘aśvabalā’ iti vijñāyatē yā balvajasadr̥śapatrā, kāṣṭhagōdhā nāmauṣadhirgōdhākārā, sarpānāmauṣadhiḥ sarpākārā, sōmō nāmauṣadhirājaḥ pañcadaśaparvā sa sōma iva hīyatē vardhatē ca, padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca, ajā nāmauṣadhiḥ ‘ajaśr̥ṅgī’ iti vijñāyatē, nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahulēti; āsāmōṣadhīnāṁ yāṁ yāmēvōpalabhēta tasyāstasyāḥ svarasasya sauhityaṁ gatvā snēhabhāvitāyāmārdrapalāśadrōṇyāṁ sapidhānāyāṁ digvāsāḥ śayīta, tatra pralīyatē, ṣaṇmāsēna punaḥ sambhavati, tasyājaṁ payaḥ pratyavasthāpanaṁ; ṣaṇmāsēna dēvatānukārī bhavati vayōvarṇasvarākr̥tibalaprabhābhiḥ, svayaṁ cāsya sarvavācōgatāni prādurbhavanti, divyaṁ cāsya cakṣuḥ śrōtraṁ ca bhavati, gatiryōjanasahasraṁ daśavarṣasahasrāṇyāyuranupadravaṁ cēti||7||
   −
rasAyanaM tadvidhibhistadvRuShyaM tacca roganut||49||  
+
brahmasuvarcalA nAmauShadhiryA hiraNyakShIrA puShkarasadRushapatrA, AdityaparNI nAmauShadhiryA ‘sUryakAntA’ iti vij~jAyate suvarNakShIrAsUryamaNDalAkArapuShpA ca, nArInAmauShadhiH ‘ashvabalA’ iti vij~jAyate yA balvajasadRushapatrA [1] , kAShThagodhA nAmauShadhirgodhAkArA,sarpAnAmauShadhiH sarpAkArA, somo nAmauShadhirAjaH pa~jcadashaparvA [2] sa soma iva hIyate vardhate ca, padmA nAmauShadhiH padmAkArA padmaraktApadmagandhA ca, ajA nAmauShadhiH ‘ajashRu~ggI’ iti vij~jAyate, nIlA nAmauShadhistu nIlakShIrA nIlapuShpA latApratAnabahuleti; AsAmoShadhInAM yAMyAmevopalabheta tasyAstasyAH svarasasya sauhityaM gatvA snehabhAvitAyAmArdrapalAshadroNyAM sapidhAnAyAM digvAsAH shayIta, tatra pralIyate, ShaNmAsenapunaH sambhavati, tasyAjaM payaH pratyavasthApanaM; ShaNmAsena devatAnukArI bhavati vayovarNasvarAkRutibalaprabhAbhiH, svayaM cAsya sarvavAcogatAniprAdurbhavanti, divyaM cAsya cakShuH shrotraM ca bhavati, gatiryojanasahasraM dashavarShasahasrANyAyuranupadravaM ceti||7||
   −
vAtapittakaphaghnaishca niryUhaistat subhAvitam|
+
''Brahmasuvarchala'' is the herb having golden latex and lotus like leaves, ''adityaparni'' is the herb which is known as the “sun’s beloved” and has golden latex and flowers like sun disc, ''nari'' is the herb known as ''ashvabala'' having leaves like those of ''balwaja'', ''kashthagodha'' is the iguana shaped herb, ''sarpa'' is the serpent shaped herb, ''soma'' is the king of herbs having fifteen nodes and increasing and decreasing according to the condition of the moon, ''padma'' is the herb having shape, colour and fragrance like that of lotus, ''aja'' is the herb known as ''ajashringi'', ''neela'' is the climber plant having blue latex and flowers and diffused branches. Of these plants whichever are available should be taken in the form of juice in full quantity. Thereafter one should sleep naked in the covered tube made of wet ''palasha'' wood and anointed with fat. Then he disappears and reappears in six months. Then he should live on goat’s milk. In six months such a person becomes gods like in age, complexion, voice, face, strength and luster, great intuition, he attains divine vision and audition, becomes able to move up to thousand ''yojana'' and assumes unaffected life span of thousand years. [7]
   −
vIryotkarShaM paraM yAti sarvairekaikasho~api vA||50||
+
भवन्ति चात्र-
   −
''Shilajatu'' originates from four metals – gold, silver, copper and black iron and is slightly sour, astringent in taste, ''katu'' in ''vipaka'' and is moderate in ''veerya''. This is ''rasayana'' in effect and if applied methodically it is aphrodisiac and alleviates diseases. Its potency enhances if it is impregnated with decoction of drugs alleviating ''vata, pitta'' and ''kapha'' either singly or in combination. [48-50]
+
दिव्यानामोषधीनां यः प्रभावः स भवद्विधैः|
 +
 +
शक्यः सोढुमशक्यस्तु स्यात् सोढुमकृतात्मभिः||८||
   −
प्रक्षिप्तोद्धृतमप्येनत् पुनस्तत् प्रक्षिपेद्रसे|  
+
ओषधीनां प्रभावेण तिष्ठतां स्वे च कर्मणि|  
   −
कोष्णे सप्ताहमेतेन विधिना तस्य भावना||५१||  
+
भवतां निखिलं श्रेयः सर्वमेवोपपत्स्यते||||  
   −
पूर्वोक्तेन विधानेन लोहैश्चूर्णीकृतैः सह|  
+
वानप्रस्थैर्गृहस्थैश्च प्रयतैर्नियतात्मभिः|  
   −
तत् पीतं पयसा दद्याद्दीर्घमायु सुखान्वितम्||५२||  
+
शक्या ओषधयो ह्येताः सेवितुं विषयाभिजाः||१०||
   −
जराव्याधिप्रशमनं देहदार्ढ्यकरं परम्|
+
bhavanti cātra-
   −
मेधास्मृतिकरं धन्यं क्षीराशी तत् प्रयोजयेत्||५३||  
+
divyānāmōṣadhīnāṁ yaḥ prabhāvaḥ sa bhavadvidhaiḥ|  
   −
प्रयोगः सप्तसप्ताहास्त्रयश्चैकश्च सप्तकः|  
+
śakyaḥ sōḍhumaśakyastu syāt sōḍhumakr̥tātmabhiḥ||8||  
   −
निर्दिष्टस्त्रिविधस्तस्य परो मध्योऽवरस्तथा||५४||  
+
ōṣadhīnāṁ prabhāvēṇa tiṣṭhatāṁ svē ca karmaṇi|  
   −
पलमर्धपलं कर्षो मात्रा तस्य त्रिधा मता |
+
bhavatāṁ nikhilaṁ śrēyaḥ sarvamēvōpapatsyatē||9||  
   −
prakṣiptōddhr̥tamapyēnat punastat prakṣipēdrasē|  
+
vānaprasthairgr̥hasthaiśca prayatairniyatātmabhiḥ|  
   −
kōṣṇē saptāhamētēna vidhinā tasyabhāvanā||51||  
+
śakyā ōṣadhayō hyētāḥ sēvituṁ viṣayābhijāḥ||10||
   −
pūrvōktēna vidhānēna lōhaiścūrṇīkr̥taiḥ saha|
+
bhavanti cAtra-
   −
tat pītaṁ payasā dadyāddīrghamāyuḥ sukhānvitam||52||  
+
divyAnAmoShadhInAM yaH prabhAvaH sa bhavadvidhaiH|  
   −
jarāvyādhipraśamanaṁ dēhadārḍhyakaraṁ param|  
+
shakyaH soDhumashakyastu syAt soDhumakRutAtmabhiH||8||  
   −
mēdhāsmr̥tikaraṁ dhanyaṁ kṣīrāśī tat prayōjayēt||53||  
+
oShadhInAM prabhAveNa tiShThatAM sve ca karmaNi|  
   −
prayōgaḥ saptasaptāhāstrayaścaikaśca saptakaḥ|  
+
bhavatAM nikhilaM shreyaH sarvamevopapatsyate||9||  
   −
nirdiṣṭastrividhastasya parō madhyō'varastathā||54||  
+
vAnaprasthairgRuhasthaishca prayatairniyatAtmabhiH|  
   −
palamardhapalaṁ karṣō mātrā tasya tridhā matā|
+
shakyA oShadhayo hyetAH sevituM viShayAbhijAH||10||  
   −
prakShiptoddhRutamapyenat [1] punastat prakShipedrase|
+
Here are the verses –
   −
koShNe saptAhametena vidhinA tasya bhAvanA||51||
+
The therapeutic impact of divine herbs can be sustained only by the individuals like you and not by those with uncontrolled self. By the effect of these herbs you will attain all desired merits while on your normal duties. The herbs growing in sacred lands can be utilized by forest dwellers as well as by householders as duly prescribed with self restraint. [8-10]
   −
pUrvoktena vidhAnena lohaishcUrNIkRutaiH saha|  
+
यास्तु क्षेत्रगुणैस्तेषां मध्यमेन च कर्मणा|  
   −
tat pItaM payasA dadyAddIrghamAyuH sukhAnvitam||52||  
+
मृदुवीर्यतरास्तासां विधिर्ज्ञेयः स एव तु||११||  
   −
jarAvyAdhiprashamanaM dehadArDhyakaraM param|  
+
पर्येष्टुं ताः प्रयोक्तुं वा येऽसमर्थाः सुखार्थिनः|  
   −
medhAsmRutikaraM dhanyaM kShIrAshI tat prayojayet||53||  
+
रसायनविधिस्तेषामयमन्यः प्रशस्यते||१२||
   −
prayogaH saptasaptAhAstrayashcaikashca saptakaH|  
+
Yāstu kṣētraguṇaistēṣāṁ madhyamēna ca karmaṇā|  
   −
nirdiShTastrividhastasya paro madhyo~avarastathA||54||  
+
mr̥duvīryatarāstāsāṁ vidhirjñēyaḥ sa ēva tu||11||  
   −
palamardhapalaM karSho mAtrA tasya tridhA matA|55|
+
paryēṣṭuṁ tāḥ prayōktuṁ vā yē'samarthāḥ sukhārthinaḥ|  
   −
''Shilajatu'' is impregnated by dipping it in lukewarm decoction and then taking it out at the end of the day, repeating the process for a week. ''Shilajatu'' mixed with ashed metals should be taken with milk by the prescribed method. This formulation provides happy long life, retards aging and disease, stabilizes the body, and promotes intellect and memory and excellence if taken with milk diet. The method of use is threefold viz. for seven weeks, three weeks and one week regarded as maximum, medium and minimum. The dose also is of three grades – 40 gms, 20 gms and 10 gms. [51-55]
+
rasāyanavidhistēṣāmayamanyaḥ praśasyatē||12||
   −
जातेर्विशेषं सविधिं तस्य वक्ष्याम्यतः परम्||५५||
+
yAstu [1] kShetraguNaisteShAM madhyamena ca karmaNA|  
   −
हेमाद्याः सूर्यसन्तप्ताः स्रवन्ति गिरिधातवः|  
+
mRuduvIryatarAstAsAM vidhirj~jeyaH sa eva tu||11||  
   −
जत्वाभं मृदुमृत्स्नाच्छं यन्मलं तच्छिलाजतु||५६||  
+
paryeShTuM tAH prayoktuM vA ye~asamarthAH sukhArthinaH|  
   −
मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः|  
+
rasAyanavidhisteShAmayamanyaH prashasyate||12||
   −
कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः ||५७||
+
These divine herbs produce milder effect in case of different habitat, subject and mode of administration through the method of intake in the same for all. The individuals with luxurious living who are unable to search or use these herbs should resort to the other methods of ''rasayana'' which are described below. [11-12]
   −
रूप्यस्य कटुकः श्वेतः शीतः स्वादु विपच्यते|  
+
बल्यानां जीवनीयानां बृंहणीयाश्च या दश|  
   −
ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्णः पच्यते कटु ||५८||  
+
वयसः स्थापनानां च खदिरस्यासनस्य च||१३||  
   −
यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः|  
+
खर्जूराणां मधूकानां मुस्तानामुत्पलस्य च|  
   −
कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः ||५९||  
+
मृद्वीकानां विडङ्गानां वचायाश्चित्रकस्य च||१४||  
   −
गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः|
+
शतावर्याः पयस्यायाः पिप्पल्या जोङ्गकस्य च|  
रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ||६०||  
     −
यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु|  
+
ऋध्द्या नागबलायाश्च द्वारदाया धवस्य च||१५||  
   −
विशेषतः प्रशस्यन्ते मला हेमादिधातुजाः ||६१||
+
त्रिफलाकण्टकार्योश्च विदार्याश्चन्दनस्य च|  
   −
jātērviśēṣaṁ savidhiṁ tasya vakṣyāmyataḥ param||55||  
+
इक्षूणां शरमूलानां श्रीपर्ण्यास्तिनिशस्य च||१६||  
   −
hēmādyāḥ sūryasantaptāḥ sravanti giridhātavaḥ|
+
रसाः पृथक् पृथग्ग्राह्याः पलाशक्षार एव च|  
jatvābhaṁ mr̥du mr̥tsnācchaṁ yanmalaṁ tacchilājatu||56||  
     −
madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ|  
+
एषां पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम्||१७||  
kaṭurvipākē śītaśca sa suvarṇasya nisravaḥ||57||  
     −
rūpyasya kaṭukaḥ śvētaḥ śītaḥ svādu vipacyatē|
+
द्वे पात्रे तिलतैलस्य द्वे च गव्यस्य सर्पिषः|  
tāmrasya barhikaṇṭhābhastiktōṣṇaḥ pacyatē kaṭu||58||  
     −
yastu guggulukābhāsastiktakō lavaṇānvitaḥ|  
+
तत् साध्यं सर्वमेकत्र सुसिद्धं स्नेहमुद्धरेत्||१८||  
kaṭurvipākē śītaśca sarvaśrēṣṭhaḥ sa cāyasaḥ||59||  
     −
gōmūtragandhayaḥ sarvē sarvakarmasu yaugikāḥ|
+
तत्रामलकचूर्णानामाढकं शतभावितम् |  
rasāyanaprayōgēṣu paścimastu viśiṣyatē||60||  
     −
yathākramaṁ vātapittē ślēṣmapittē kaphē triṣu|  
+
स्वरसेनैव दातव्यं क्षौद्रस्याभिनवस्य च||१९||  
viśēṣataḥ praśasyantē malā hēmādidhātujāḥ||61||
     −
jAtervisheShaM savidhiM tasya vakShyAmyataH param||55||  
+
शर्कराचूर्णपात्रं च प्रस्थमेकं प्रदापयेत्|  
   −
hemAdyAH sUryasantaptAH sravanti giridhAtavaH|  
+
तुगाक्षीर्याः सपिप्पल्याः स्थाप्यं सम्मूर्च्छितं च तत्||२०||  
jatvAbhaM mRudu mRutsnAcchaM yanmalaM tacchilAjatu||56||  
     −
madhurashca satiktashca japApuShpanibhashca yaH|
+
सुचौक्षे मार्तिके कुम्भे मासार्धं घृतभाविते|  
kaTurvipAke shItashca sa suvarNasya nisravaH||57||  
     −
rUpyasya kaTukaH shvetaH shItaH svAdu vipacyate|  
+
मात्रामग्निसमां तस्य तत ऊर्ध्वं प्रयोजयेत्||२१||  
tAmrasya barhikaNThAbhastiktoShNaH pacyate kaTu||58||  
     −
yastu guggulukAbhAsastiktako lavaNAnvitaH|
+
हेमताम्रप्रवालानामयसः स्फटिकस्य च|  
kaTurvipAke shItashca sarvashreShThaH sa cAyasaH||59||  
     −
gomUtragandhayaH sarve sarvakarmasu yaugikAH|  
+
मुक्तावैदूर्यशङ्खानां चूर्णानां रजतस्य च||२२||  
rasAyanaprayogeShu pashcimastu vishiShyate||60||  
     −
yathAkramaM vAtapitte shleShmapitte kaphe triShu|
+
प्रक्षिप्य षोडशीं मात्रां विहायायासमैथुनम्|  
visheShataH prashasyante malA hemAdidhAtujAH||61||  
     −
Specific characters according to the source and the method of administration will be explained now. The rocky ores of gold etc., when heated by the sun ooze a material like lac, soft, smooth and clear. This is ''shilajatu''. ''Shilajatu'' obtained from gold ore is sweet, slightly bitter, having color like ''japa'' flower, pungent in ''vipaka'' and ''sheeta'' ''veerya''. That obtained from silver ore is pungent, white, cold and sweet in ''vipaka''. ''Shilajatu'' obtained from copper ore is like peacock neck, bitter, hot and pungent in ''vipaka''. That which is like ''gugguluka'' is the best of all. All types of ''shilajatu'' smell like cow urine and are applicable in all conditions. However, in the use of ''rasayana'', the last one is preferred, the above types of ''shilajatu'' are useful in ''vata-pitta'', ''kapha-pitta, kapha'' and ''tridosha'' respectively. [55-61]
+
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा||२३||
   −
शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च|
+
सर्वरोगप्रशमनं वृष्यमायुष्यमुत्तमम्|  
वर्जयेत् सर्वकालं तु कुलत्थान्  परिवर्जयेत्||६२||  
     −
ते ह्यत्यन्तविरुद्धत्वादश्मनो भेदनाः परम्|  
+
सत्त्वस्मृतिशरीराग्निबुद्धीन्द्रियबलप्रदम्||२४||  
लोके दृष्टास्ततस्तेषां प्रयोगःप्रतिषिध्यते||६३||  
     −
पयांसि तक्राणि रसाः सयूषास्तोयं समूत्रा विविधाः कषायाः|
+
परमूर्जस्करं चैव वर्णस्वरकरं तथा|  
आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्यकार्यम्||६४||  
     −
न सोऽस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं न जयेत् प्रसह्य|  
+
विषालक्ष्मीप्रशमनं सर्ववाचोगतप्रदम्||२५||  
तत् कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जां विपुलां ददाति||६५||  
     −
(इति शिलाजतुरसायनम्)|  
+
सिद्धार्थतां चाभिनवं वयश्च प्रजाप्रियत्वं च यशश्च लोके|  
   −
śilājatuprayōgēṣu vidāhīni gurūṇica|  
+
प्रयोज्यमिच्छद्भिरिदं यथावद्रसायनं ब्राह्ममुदारवीर्यम्||२६||  
varjayēt sarvakālaṁ tu kulatthānparivarjayēt||62||  
     −
tē hyatyantaviruddhatvādaśmanō bhēdanāḥ param|
+
(इतीन्द्रोक्तरसायनमपरम्)|
lōkē dr̥ṣṭāstatastēṣāṁ prayōgaḥ pratiṣidhyatē||63||  
     −
payāṁsi takrāṇirasāḥ sayūṣāstōyaṁ samūtrā vividhāḥ kaṣāyāḥ|
+
balyānāṁ jīvanīyānāṁ br̥ṁhaṇīyāśca yā daśa|  
ālōḍanārthaṁ girijasya śastāstē tē prayōjyāḥ prasamīkṣya kāryam||64||  
     −
na sō'sti rōgō bhuvi sādhyarūpaḥ śilāhvayaṁ yaṁ na jayēt prasahya|  
+
vayasaḥ sthāpanānāṁ ca khadirasyāsanasya ca||13||  
tat kālayōgairvidhibhiḥ prayuktaṁ svasthasya cōrjāṁ vipulāṁ dadāti||65||
     −
(iti śilājaturasāyanam)|
+
kharjūrāṇāṁ madhūkānāṁ mustānāmutpalasya ca|  
   −
shilAjatuprayogeShu vidAhIni gurUNi ca|  
+
mr̥dvīkānāṁ viḍaṅgānāṁ vacāyāścitrakasya ca||14||  
varjayet sarvakAlaM tu kulatthAn [1] parivarjayet||62||  
     −
te hyatyantaviruddhatvAdashmano bhedanAH param|
+
śatāvaryāḥ payasyāyāḥ pippalyā jōṅgakasya ca|  
loke dRuShTAstatasteShAM prayogaH pratiShidhyate||63||  
     −
payAMsi takrANi [2] rasAH sayUShAstoyaM samUtrA vividhAH kaShAyAH|  
+
r̥dhdyā nāgabalāyāśca dvāradāyā dhavasya ca||15||  
AloDanArthaM girijasya shastAste te prayojyAH prasamIkShya kAryam||64||
  −
  −
na so~asti rogo bhuvi sAdhyarUpaH shilAhvayaM yaM na jayet prasahya|
  −
tat kAlayogairvidhibhiH prayuktaM svasthasya corjAM vipulAM dadAti||65||  
     −
(iti shilAjaturasAyanam)|  
+
triphalākaṇṭakāryōśca vidāryāścandanasya ca|  
   −
One should avoid ''vidahi'' and heavy substances particularly horse gram during consumption of ''shilajatu''. Horse gram, due to exceedingly contradictory nature, breaks the stones as seen in the practice that is why its use is contraindicated. Milk, buttermilk, meat soup, vegetables soups, water, urine and various decoctions are used for dissolving ''shilajatu'' according to the object. There is no disease in the world which is not overcome by ''shilajatu''. It also provides great energy to the healthy person if used methodically as prescribed.  [62-65]
+
ikṣūṇāṁ śaramūlānāṁ śrīparṇyāstiniśasya ca||16||
   −
तत्रश्लोकः-
+
rasāḥ pr̥thak pr̥thaggrāhyāḥ palāśakṣāra ēva ca|
   −
करप्रचितिके पादे दश षट् च महर्षिणा|  
+
ēṣāṁ palōnmitān bhāgān payō gavyaṁ caturguṇam||17||  
रसायनानां सिद्धानां संयोगाः समुदाहृताः||६६||
     −
tatra ślōkaḥ-
+
dvē pātrē tilatailasya dvē ca gavyasya sarpiṣaḥ|
 +
 +
tat sādhyaṁ sarvamēkatra susiddhaṁ snēhamuddharēt||18||
   −
karapracitikē pādē daśa ṣaṭ ca maharṣiṇā|
+
tatrāmalakacūrṇānāmāḍhakaṁ śatabhāvitam|  
rasāyanānāṁ siddhānāṁ saṁyōgāḥsamudāhr̥tāḥ||66||
     −
tatra shlokaH-
+
svarasēnaiva dātavyaṁ kṣaudrasyābhinavasya ca||19||
   −
karapracitike pAde dasha ShaT ca maharShiNA|
+
śarkarācūrṇapātraṁ ca prasthamēkaṁ pradāpayēt|  
rasAyanAnAM siddhAnAM saMyogAH samudAhRutAH||66||  
     −
Now the summing up verses –
+
tugākṣīryāḥ sapippalyāḥ sthāpyaṁ sammūrcchitaṁ ca tat||20||
   −
In the quarter on hand plucked ''amalaki'' fruits sixteen ''rasayana'' formulations have been described by the great sages. [66]
+
sucaukṣē mārtikē kumbhē māsārdhaṁ ghr̥tabhāvitē|
   −
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये करप्रचितीयो नाम रसायनपादस्तृतीयः||||
+
mātrāmagnisamāṁ tasya tata ūrdhvaṁ prayōjayēt||21||  
   −
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē rasāyanādhyāyē karapracitīyō nāma rasāyanapādastr̥tīyaḥ||3||
+
hēmatāmrapravālānāmayasaḥ sphaṭikasya ca|  
   −
ityagniveshakRute tantre carakapratisaMskRute cikitsAsthAne rasAyanAdhyAye karapracitIyo nAma rasAyanapAdastRutIyaH||3||  
+
muktāvaidūryaśaṅkhānāṁ cūrṇānāṁ rajatasya ca||22||  
   −
Thus ends the third quarter on hand plucked (''amalaki'' fruits) in the chapter on ''rasayana'' in [[Chikitsa Sthana]] in the treatise composed by Agnivesha and redacted by Charaka. [3]
+
prakṣipya ṣōḍaśīṁ mātrāṁ vihāyāyāsamaithunam|
   −
==== Part IV: ''Ayurvedasamutthaniyam Rasayanapadam'' ====
+
jīrṇē jīrṇē ca bhuñjīta ṣaṣṭikaṁ kṣīrasarpiṣā||23||  
  −
अथात आयुर्वेदसमुत्थानीयं रसायनपादं व्याख्यास्यामः||||  
     −
इति ह स्माह भगवानात्रेयः||२||
+
sarvarōgapraśamanaṁ vr̥ṣyamāyuṣyamuttamam|  
   −
athāta āyurvēdasamutthānīyaṁ rasāyanapādaṁ vyākhyāsyāmaḥ||1||  
+
sattvasmr̥tiśarīrāgnibuddhīndriyabalapradam||24||  
   −
iti ha smāha bhagavānātrēyaḥ||2||
+
paramūrjaskaraṁ caiva varṇasvarakaraṁ tathā|  
   −
athAta AyurvedasamutthAnIyaM rasAyanapAdaM vyAkhyAsyAmaH||1||  
+
viṣālakṣmīpraśamanaṁ sarvavācōgatapradam||25||  
   −
iti ha smAha bhagavAnAtreyaH||2||  
+
siddhārthatāṁ cābhinavaṁ vayaśca prajāpriyatvaṁ ca yaśaśca lōkē|  
   −
Now I shall deliberate upon the fourth quarter (''pada'') in the chapter on ''rasayana'' dealing with the uplift of the science of life. As propounded by Lord Atreya. [1-2]
+
prayōjyamicchadbhiridaṁ yathāvadrasāyanaṁ brāhmamudāravīryam||26||
   −
ऋषयः खलु कदाचिच्छालीना यायावराश्च ग्राम्यौषध्याहाराः सन्तः साम्पन्निका मन्दचेष्टा नातिकल्याश्च प्रायेण बभूवुः| ते सर्वासामितिकर्तव्यतानामसमर्थाः सन्तो ग्राम्यवासकृतमात्मदोषं मत्वा पूर्वनिवासमपगतग्राम्यदोषं शिवं पुण्यमुदारं मेध्यमगम्यमसुकृतिभिर्गङ्गाप्रभवममरगन्धर्वकिन्नरानुचरितमनेकरत्ननिचयमचिन्त्याद्भुतप्रभावं ब्रह्मर्षिशिद्धचारणानुचरितं दिव्यतीर्थौषधिप्रभवमतिशरण्यं हिमवन्तममराधिपतिगुप्तं जग्मुर्भृग्वङ्गिरोऽत्रिवसिष्ठकश्यपागस्त्यपुलस्त्यवामदेवासितगौतमप्रभृतयो महर्षयः||३||
+
(itīndrōktarasāyanamaparam)|
   −
r̥ṣayaḥ khalu kadācicchālīnā yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāmpannikā mandacēṣṭā nātikalyāśca prāyēṇa babhūvuḥ| tē sarvāsāmitikartavyatānāmasamarthāḥ santō grāmyavāsakr̥tamātmadōṣaṁ matvā pūrvanivāsamapagatagrāmyadōṣaṁ śivaṁ puṇyamudāraṁ mēdhyamagamyamasukr̥tibhirgaṅgāprabhavamamaragandharvakinnarānucaritamanēkaratnanicayamacintyādbhutaprabhāvaṁ brahmarṣiśiddhacāraṇānucaritaṁ divyatīrthauṣadhiprabhavamatiśaraṇyaṁ himavantamamarādhipatiguptaṁ jagmurbhr̥gu, aṅgira, atri, vasiṣṭha, kaśyapa, Agastya, pulastya, Vāmadēva, Asita, Gautamaprabhr̥tayō maharṣayaḥ||3||
+
balyAnAM jIvanIyAnAM bRuMhaNIyAshca yA dasha|
 +
 +
vayasaH sthApanAnAM ca khadirasyAsanasya ca||13||  
   −
RuShayaH khalu kadAcicchAlInA yAyAvarAshca [1] grAmyauShadhyAhArAH santaH sAmpannikA mandaceShTA nAtikalyAshca prAyeNa babhUvuH|
+
kharjUrANAM madhUkAnAM mustAnAmutpalasya ca|  
te sarvAsAmitikartavyatAnAmasamarthAH santo grAmyavAsakRutamAtmadoShaM matvA pUrvanivAsamapagatagrAmyadoShaM shivaM puNyamudAraMmedhyamagamyamasukRutibhirga~ggAprabhavamamaragandharvakinnarAnucaritamanekaratnanicayamacintyAdbhutaprabhAvaMbrahmarShishiddhacAraNAnucaritaM divyatIrthauShadhiprabhavamatisharaNyaM himavantamamarAdhipatiguptaMjagmurbhRugva~ggiro~atrivasiShThakashyapAgastyapulastyavAmadevAsitagautamaprabhRutayo maharShayaH||3||
     −
The ''rishis'' hermits as well as wanderers, some times, due to consumption of household medicines and food often become obese, and slow in action and unhealthy trait. Being unable to perform their routine duties, they considered their own faults brought about by domestic living and thus shifted to their previous abode, Himalayas, which is free from domestic defects, propitious, pious, noble, favorable for intellect, unapproachable for the unholy, the source of origin of Ganga, frequented by the gods, ''gandharvas'' and ''kinnaras'', the place of many precious stones, having incomprehensible miraculous powers, resided by intellectual sages, accomplished persons and wanderers, the source of celestial centers and plants, the great savior and protected by the lord of gods. This group of great sages consisted of Bhrigu, Angiras, Atri, Vasishtha, Kashyapa, Agastya, Pulastya, Vamadeva, Asita, and Gautama etc. [3]
+
mRudvIkAnAM viDa~ggAnAM vacAyAshcitrakasya ca||14||
 +
 +
shatAvaryAH payasyAyAH pippalyA jo~ggakasya ca|
   −
तानिन्द्रःसहस्रदृगमरगुरुरब्रवीत्- स्वागतं ब्रह्मविदांज्ञानतपोधनानां ब्रह्मर्षीणाम्| अस्ति ननु वो ग्लानिरप्रभावत्वं वैस्वर्यं वैवर्ण्यं च ग्राम्यवासकृतमसुखमसुखानुबन्धं च; ग्राम्यो हि वासो मूलमशस्तानां, तत् कृतः पुण्यकृद्भिरनुग्रहः प्रजानां, स्वशरीरमवेक्षितुं कालःकालश्चायमायुर्वेदोपदेशस्य ब्रह्मर्षीणाम्; आत्मनः प्रजानां चानुग्रहार्थमायुर्वेदमश्विनौ मह्यं प्रायच्छतां, प्रजापतिरश्विभ्यां, प्रजापतये ब्रह्मा, प्रजानामल्पमायुर्जराव्याधिबहुलमसुखमसुखानुबन्धमल्पत्वादल्पतपोदमनियमदानाध्ययनसञ्चयंमत्वा पुण्यतममायुःप्रकर्षकरं जराव्याधिप्रशमनमूर्जस्करममृतं शिवं शरण्यमुदारं भवन्तो मत्तः श्रोतुमर्हताथोपधारयितुं प्रकाशयितुं च प्रजानुग्रहार्थमार्षं ब्रह्म च प्रति मैत्रीं कारुण्यमात्मनश्चानुत्तमं पुण्यमुदारं ब्राह्ममक्षयं कर्मेति||४||  
+
RudhdyA nAgabalAyAshca dvAradAyA dhavasya ca||15||  
   −
tānindraḥ sahasradr̥gamaragururabravīt- svāgataṁ brahmavidāṁ jñānatapōdhanānāṁ brahmarṣīṇām| asti nanu vō glāniraprabhāvatvaṁ vaisvaryaṁ vaivarṇyaṁ ca grāmyavāsakr̥tamasukhamasukhānubandhaṁ ca; grāmyō hi vāsō mūlamaśastānāṁ, tat kr̥taḥ puṇyakr̥dbhiranugrahaḥ prajānāṁ, svaśarīramavēkṣituṁ kālaḥ kālaścāyamāyurvēdōpadēśasya brahmarṣīṇām; ātmanaḥ prajānāṁ cānugrahārthamāyurvēdamaśvinau mahyaṁ prāyacchatāṁ, prajāpatiraśvibhyāṁ, prajāpatayē brahmā, prajānāmalpamāyurjarāvyādhibahulamasukhamasukhānubandhamalpatvādalpatapōdamaniyamadānādhyayanasañcayaṁ matvā puṇyatamamāyuḥprakarṣakaraṁ jarāvyādhipraśamanamūrjaskaramamr̥taṁ śivaṁ śaraṇyamudāraṁ bhavantō mattaḥ śrōtumarhatāthōpadhārayituṁ prakāśayituṁ ca prajānugrahārthamārṣaṁ brahma ca prati maitrīṁ kāruṇyamātmanaścānuttamaṁ puṇyamudāraṁ brāhmamakṣayaṁ karmēti||4||
+
triphalAkaNTakAryoshca vidAryAshcandanasya ca|  
   −
tAnindraH sahasradRugamaragururabravIt- svAgataM brahmavidAM j~jAnatapodhanAnAM brahmarShINAm|
+
ikShUNAM sharamUlAnAM shrIparNyAstinishasya ca||16||  
asti nanu vo glAniraprabhAvatvaM vaisvaryaM vaivarNyaM ca grAmyavAsakRutamasukhamasukhAnubandhaM ca; grAmyo hi vAso mUlamashastAnAM, tat kRutaHpuNyakRudbhiranugrahaH prajAnAM, svasharIramavekShituM kAlaH [1] kAlashcAyamAyurvedopadeshasya brahmarShINAm; AtmanaH prajAnAMcAnugrahArthamAyurvedamashvinau mahyaM prAyacchatAM, prajApatirashvibhyAM, prajApataye brahmA,prajAnAmalpamAyurjarAvyAdhibahulamasukhamasukhAnubandhamalpatvAdalpatapodamaniyamadAnAdhyayanasa~jcayaM matvApuNyatamamAyuHprakarShakaraM jarAvyAdhiprashamanamUrjaskaramamRutaM shivaM sharaNyamudAraM bhavanto mattaH shrotumarhatAthopadhArayituMprakAshayituM ca prajAnugrahArthamArShaM brahma ca prati maitrIM kAruNyamAtmanashcAnuttamaM puNyamudAraM brAhmamakShayaM karmeti||4||  
     −
Indra, the visionary preceptor of gods, addressed them saying – welcome to the intellectual sages, the knower of Brahman, endowed with wealth of knowledge and penance. You are having malaise, lustrelessness, derangement of voice and complexion and ill health along with its associated corollaries caused by domestic living. Domestic living is the root of all the inauspicious effects. You have committed great favor to the people, now it is the time for intellectual sages to look to their own self and to enrich the science of life for the well being of your own self as well as of the people in general.
+
rasAH pRuthak pRuthaggrAhyAH palAshakShAra eva ca|
   −
Ayurveda is made available to me by Ashwin who received it from Prajapati, who again received this knowledge from Brahma. Now looking to the short life span of the human beings, that too affected with senility and diseases associated with unhappiness and continuous suffering disturbing their performance of penance, restraint, regular practices, clarity and study you should learn from me, understand propagate the divine knowledge which is the holiest, prolonging life span, alleviating senility and diseases, generating energy, the nectar like, propitious savoir and noble for the welfare of the humanity with friendliness and compassion to them and to create for yourselves the best, holy, noble and immortal intellectual activity. [4]
+
eShAM palonmitAn bhAgAn payo gavyaM caturguNam||17||
   −
तच्छ्रुत्वा विबुधपतिवचनमृषयः सर्व एवामरवरमृग्भिस्तुष्टुवुः, प्रहृष्टाश्च तद्वचनमभिननन्दुश्चेति||५||
+
dve pAtre tilatailasya dve ca gavyasya sarpiShaH|  
   −
tacchrutvā vibudhapativacanamr̥ṣayaḥ sarva ēvāmaravaramr̥gbhistuṣṭuvuḥ, prahr̥ṣṭāśca tadvacanamabhinananduścēti||5||
+
tat sAdhyaM sarvamekatra susiddhaM snehamuddharet||18||  
   −
tacchrutvA vibudhapativacanamRuShayaH sarva evAmaravaramRugbhistuShTuvuH, prahRuShTAshca tadvacanamabhinanandushceti||5||  
+
tatrAmalakacUrNAnAmADhakaM shatabhAvitam|  
   −
After listening to the wisdom of the king of gods, all the rishis praised the precepter with incantations and applauded his statement with great pleasure. [5]
+
svarasenaiva dAtavyaM kShaudrasyAbhinavasya ca||19||
   −
===== ''Indrokta Rasayana'' =====
+
sharkarAcUrNapAtraM ca prasthamekaM pradApayet|
   −
अथेन्द्रस्तदायुर्वेदामृतमृषिभ्यः -सङ्क्रम्योवाच- एतत् सर्वमनुष्ठेयम्, अयं च शिवः कालो रसायनानां, दिव्याश्चौषधयो हिमवत्प्रभवाः [१] प्राप्तवीर्याः; तद्यथा- ऐन्द्री, ब्राह्मी, पयस्या, क्षीरपुष्पी, श्रावणी, महाश्रावणी, शतावरी, विदारी, जीवन्ती, पुनर्नवा, नागबला, स्थिरा, वचा, छत्रा, अतिच्छत्रा, मेदा, महामेदा, जीवनीयाश्चान्याः पयसा प्रयुक्ताः षण्मासात् परमायुर्वयश्च तरुणमनामयत्वं स्वरवर्णसम्पदमुपचयं मेधां स्मृतिमुत्तमबलमिष्टांश्चापरान् भावानावहन्ति सिद्धाः||||  
+
tugAkShIryAH sapippalyAH sthApyaM sammUrcchitaM ca tat||20||  
   −
(इतीन्द्रोक्तं रसायनम्)|
+
sucaukShe mArtike kumbhe mAsArdhaM ghRutabhAvite|  
   −
athēndrastadāyurvēdāmr̥tamr̥ṣibhyaḥ - saṅkramyōvāca- ētat sarvamanuṣṭhēyam,
+
mAtrAmagnisamAM tasya tata UrdhvaM prayojayet||21||  
ayaṁ ca śivaḥ kālō rasāyanānāṁ, divyāścauṣadhayō himavatprabhavāḥprāptavīryāḥ; tadyathā- aindrī, brāhmī, payasyā, kṣīrapuṣpī, śrāvaṇī, mahāśrāvaṇī, śatāvarī, vidārī, jīvantī, punarnavā, nāgabalā, sthirā, vacā, chatrā, aticchatrā, mēdā, mahāmēdā, jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṁ svaravarṇasampadamupacayaṁ mēdhāṁ smr̥timuttamabalamiṣṭāṁścāparān bhāvānāvahanti siddhāḥ||6||  
     −
(itīndrōktaṁ rasāyanam)|
+
hematAmrapravAlAnAmayasaH sphaTikasya ca|  
   −
athendrastadAyurvedAmRutamRuShibhyaH sa~gkramyovAca- etat sarvamanuShTheyam, ayaM ca shivaH kAlo rasAyanAnAM, divyAshcauShadhayohimavatprabhavAH [1] prAptavIryAH; tadyathA- aindrI, brAhmI, payasyA, kShIrapuShpI, shrAvaNI, mahAshrAvaNI, shatAvarI, vidArI, jIvantI, punarnavA, nAgabalA,sthirA, vacA, chatrA, aticchatrA, medA, mahAmedA, jIvanIyAshcAnyAH payasA prayuktAH ShaNmAsAt paramAyurvayashca taruNamanAmayatvaMsvaravarNasampadamupacayaM medhAM smRutimuttamabalamiShTAMshcAparAn bhAvAnAvahanti siddhAH||6||  
+
muktAvaidUryasha~gkhAnAM cUrNAnAM rajatasya ca||22||  
   −
(itIndroktaM rasAyanam)|  
+
prakShipya ShoDashIM mAtrAM vihAyAyAsamaithunam|  
   −
Indra, having infused the nectar of Ayurveda to these ''rishis'' said – now all this has to be brought into action. Now is the auspicious time for ''rasayana'' and the celestial drugs grown in Himalaya are also matured such as ''aindri, brahmi, payasya, ksheerapushpi, shravani,'' ''mahashravani'', ''shatavari, vidari, jeevanti, punarnava, nagabala, sthira, vacha, chatra, atichchatra, meda, mahameda'' and other vitalizing drugs if taken with milk for six months will certainly induce maximum life span, youthful age, disease free, excellence of voice and complexion, corpulence, intellect, memory,  quality strength and other desired effects. [6]
+
jIrNe jIrNe ca bhu~jjIta ShaShTikaM kShIrasarpiShA||23||
   −
ब्रह्मसुवर्चला नामौषधिर्या हिरण्यक्षीरा पुष्करसदृशपत्रा, आदित्यपर्णी नामौषधिर्या ‘सूर्यकान्ता’ इति विज्ञायते सुवर्णक्षीरा सूर्यमण्डलाकारपुष्पाच, नारीनामौषधिः‘अश्वबला’ इति विज्ञायते या बल्वजसदृशपत्रा काष्ठगोधा नामौषधिर्गोधाकारा, सर्पानामौषधिः सर्पाकारा, सोमो नामौषधिराजः पञ्चदशपर्वा स सोम इव हीयते वर्धते च, पद्मा नामौषधिः पद्माकारा पद्मरक्ता पद्मगन्धाच, अजा नामौषधिः ‘अजशृङ्गी’ इति विज्ञायते, नीला नामौषधिस्तु नीलक्षीरा नीलपुष्पा लताप्रतानबहुलेति; आसामोषधीनां यां यामेवोपलभेत तस्यास्तस्याः स्वरसस्य सौहित्यं गत्वा स्नेहभावितायामार्द्रपलाशद्रोण्यां सपिधानायां दिग्वासाः शयीत, तत्र प्रलीयते, षण्मासेन पुनः सम्भवति, तस्याजं पयः प्रत्यवस्थापनं; षण्मासेन देवतानुकारी भवति वयोवर्णस्वराकृतिबलप्रभाभिः, स्वयं चास्य सर्ववाचोगतानि प्रादुर्भवन्ति, दिव्यं चास्य चक्षुः श्रोत्रं
+
sarvarogaprashamanaM vRuShyamAyuShyamuttamam|  
च भवति, गतिर्योजनसहस्रं दशवर्षसहस्राण्यायुरनुपद्रवं चेति||७||
     −
brahmasuvarcalā nāmauṣadhiryā hiraṇyakṣīrā puṣkarasadr̥śapatrā, ādityaparṇī nāmauṣadhiryā ‘sūryakāntā’ itivijñāyatē suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca, nārīnāmauṣadhiḥ ‘aśvabalā’ iti vijñāyatē yā balvajasadr̥śapatrā, kāṣṭhagōdhā nāmauṣadhirgōdhākārā, sarpānāmauṣadhiḥ sarpākārā, sōmō nāmauṣadhirājaḥ pañcadaśaparvā sa sōma iva hīyatē vardhatē ca, padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca, ajā nāmauṣadhiḥ ‘ajaśr̥ṅgī’ iti vijñāyatē, nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahulēti; āsāmōṣadhīnāṁ yāṁ yāmēvōpalabhēta tasyāstasyāḥ svarasasya sauhityaṁ gatvā snēhabhāvitāyāmārdrapalāśadrōṇyāṁ sapidhānāyāṁ digvāsāḥ śayīta, tatra pralīyatē, ṣaṇmāsēna punaḥ sambhavati, tasyājaṁ payaḥ pratyavasthāpanaṁ; ṣaṇmāsēna dēvatānukārī bhavati vayōvarṇasvarākr̥tibalaprabhābhiḥ, svayaṁ cāsya sarvavācōgatāni prādurbhavanti, divyaṁ cāsya cakṣuḥ śrōtraṁ ca bhavati, gatiryōjanasahasraṁ daśavarṣasahasrāṇyāyuranupadravaṁ cēti||7||
+
sattvasmRutisharIrAgnibuddhIndriyabalapradam||24||  
   −
brahmasuvarcalA nAmauShadhiryA hiraNyakShIrA puShkarasadRushapatrA, AdityaparNI nAmauShadhiryA ‘sUryakAntA’ iti vij~jAyate suvarNakShIrAsUryamaNDalAkArapuShpA ca, nArInAmauShadhiH ‘ashvabalA’ iti vij~jAyate yA balvajasadRushapatrA [1] , kAShThagodhA nAmauShadhirgodhAkArA,sarpAnAmauShadhiH sarpAkArA, somo nAmauShadhirAjaH pa~jcadashaparvA [2] sa soma iva hIyate vardhate ca, padmA nAmauShadhiH padmAkArA padmaraktApadmagandhA ca, ajA nAmauShadhiH ‘ajashRu~ggI’ iti vij~jAyate, nIlA nAmauShadhistu nIlakShIrA nIlapuShpA latApratAnabahuleti; AsAmoShadhInAM yAMyAmevopalabheta tasyAstasyAH svarasasya sauhityaM gatvA snehabhAvitAyAmArdrapalAshadroNyAM sapidhAnAyAM digvAsAH shayIta, tatra pralIyate, ShaNmAsenapunaH sambhavati, tasyAjaM payaH pratyavasthApanaM; ShaNmAsena devatAnukArI bhavati vayovarNasvarAkRutibalaprabhAbhiH, svayaM cAsya sarvavAcogatAniprAdurbhavanti, divyaM cAsya cakShuH shrotraM ca bhavati, gatiryojanasahasraM dashavarShasahasrANyAyuranupadravaM ceti||7||
+
paramUrjaskaraM caiva varNasvarakaraM tathA|  
   −
''Brahmasuvarchala'' is the herb having golden latex and lotus like leaves, ''adityaparni'' is the herb which is known as the “sun’s beloved” and has golden latex and flowers like sun disc, ''nari'' is the herb known as ''ashvabala'' having leaves like those of ''balwaja'', ''kashthagodha'' is the iguana shaped herb, ''sarpa'' is the serpent shaped herb, ''soma'' is the king of herbs having fifteen nodes and increasing and decreasing according to the condition of the moon, ''padma'' is the herb having shape, colour and fragrance like that of lotus, ''aja'' is the herb known as ''ajashringi'', ''neela'' is the climber plant having blue latex and flowers and diffused branches. Of these plants whichever are available should be taken in the form of juice in full quantity. Thereafter one should sleep naked in the covered tube made of wet ''palasha'' wood and anointed with fat. Then he disappears and reappears in six months. Then he should live on goat’s milk. In six months such a person becomes gods like in age, complexion, voice, face, strength and luster, great intuition, he attains divine vision and audition, becomes able to move up to thousand ''yojana'' and assumes unaffected life span of thousand years. [7]
+
viShAlakShmIprashamanaM sarvavAcogatapradam||25||
   −
भवन्ति चात्र-
+
siddhArthatAM cAbhinavaM vayashca prajApriyatvaM ca yashashca loke|
   −
दिव्यानामोषधीनां यः प्रभावः स भवद्विधैः|  
+
prayojyamicchadbhiridaM yathAvadrasAyanaM brAhmamudAravIryam||26||  
शक्यः सोढुमशक्यस्तु स्यात् सोढुमकृतात्मभिः||८||  
     −
ओषधीनां प्रभावेण तिष्ठतां स्वे च कर्मणि|
+
(itIndroktarasAyanamaparam)|
भवतां निखिलं श्रेयः सर्वमेवोपपत्स्यते||९||  
     −
वानप्रस्थैर्गृहस्थैश्च प्रयतैर्नियतात्मभिः|
+
Ten herbs of strength promoting, vitality promoting, bulk promoting and age sustaining groups, ''khadira, beejaka, kharjura, madhuka, musta, utpala, mridveeka,  vidanga, vacha, chitraka, shatavari, payasya, pippali, aguru, riddhi, nagabala, shaka, dhava, triphala, kanthakari, vidari, chandana, ikshu,'' roots of ''shara, gambhari'' and ''tinisha'' – juice of all these drugs and ''palasha kshara'' should be taken in the quantity of 40 gms each, cow milk four times, ''tila'' oil and cow ghee each 5.12 kg, should be added to it and cooked together. After it is well cooked, the fatty preparation should be brought down. 2.56 kg each of ''amalaka'' powder impregnated hundred times with ''amalaka'' juice, fresh honey and powdered sugar 640 gms each of ''vamshalochana'' and ''pippali'' should be mixed together well. The preparation should be kept in a well cleansed earthen pot smeared with ghee for a fortnight. Then the dose as per the digestive capacity should be used mixing it with powder of gold, copper, coral, iron, quartz, pearl, cats eye, conch and silver in 1/16 quantity. During the period of medication the patient should avoid exertion and sexual intercourse and should take diet of ''shashtika'' rice along with ghee extracted from milk after the previous meal is digested. This ''rasayana'' remedy relieves all diseases, is aphrodisiac, excellent enhancer of life span, provides strength to psyche, memory, physique, digestive fire, intellect and senses, promotes energy, complexion, and voice, alleviates poison and inauspiciousness and renders the words truthful. This intellect promoting and broad spectrum ''rasayana'' formulation should be used properly by those who desire success, youthfulness, charming personality and social image. [13-26]
शक्या ओषधयो ह्येताः सेवितुं विषयाभिजाः||१०||
     −
bhavanti cātra-
+
समर्थानामरोगाणां धीमतां नियतात्मनाम्|  
divyānāmōṣadhīnāṁ yaḥ prabhāvaḥ sa bhavadvidhaiḥ|
  −
śakyaḥ sōḍhumaśakyastu syāt sōḍhumakr̥tātmabhiḥ||8||  
     −
ōṣadhīnāṁ prabhāvēṇa tiṣṭhatāṁ svē ca karmaṇi|  
+
कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः||२७||  
bhavatāṁ nikhilaṁ śrēyaḥ sarvamēvōpapatsyatē||9||  
     −
vānaprasthairgr̥hasthaiśca prayatairniyatātmabhiḥ|
+
अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः|  
śakyā ōṣadhayō hyētāḥ sēvituṁ viṣayābhijāḥ||10||
     −
bhavanti cAtra-
+
तयोः श्रेष्ठतरः पूर्वो विधिः सतुसुदुष्करः||२८||
   −
divyAnAmoShadhInAM yaH prabhAvaH sa bhavadvidhaiH|
+
रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि|  
shakyaH soDhumashakyastu syAt soDhumakRutAtmabhiH||8||  
     −
oShadhInAM prabhAveNa tiShThatAM sve ca karmaNi|  
+
यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम्||२९||
bhavatAM nikhilaM shreyaH sarvamevopapatsyate||9||  
     −
vAnaprasthairgRuhasthaishca prayatairniyatAtmabhiH|
+
samarthānāmarōgāṇāṁ dhīmatāṁ niyatātmanām|  
shakyA oShadhayo hyetAH sevituM viShayAbhijAH||10||  
     −
Here are the verses –
+
kuṭīpravēśaḥ kṣaṇināṁ paricchadavatāṁ hitaḥ||27||
   −
The therapeutic impact of divine herbs can be sustained only by the individuals like you and not by those with uncontrolled self. By the effect of these herbs you will attain all desired merits while on your normal duties. The herbs growing in sacred lands can be utilized by forest dwellers as well as by householders as duly prescribed with self restraint.  [8-10]
+
atō'nyathā tu yē tēṣāṁ sauryamārutikō vidhiḥ|
   −
यास्तु क्षेत्रगुणैस्तेषां मध्यमेन च कर्मणा|  
+
tayōḥ śrēṣṭhataraḥ pūrvō vidhiḥ sa tu suduṣkaraḥ||28||  
मृदुवीर्यतरास्तासां विधिर्ज्ञेयः स एव तु||११||  
     −
पर्येष्टुं ताः प्रयोक्तुं वा येऽसमर्थाः सुखार्थिनः|
+
rasāyanavidhibhraṁśājjāyēran vyādhayō yadi|  
रसायनविधिस्तेषामयमन्यः प्रशस्यते||१२||
     −
Yāstu kṣētraguṇaistēṣāṁ madhyamēna ca karmaṇā|  
+
yathāsvamauṣadhaṁ tēṣāṁ kāryaṁ muktvā rasāyanam||29||
mr̥duvīryatarāstāsāṁ vidhirjñēyaḥ sa ēva tu||11||  
     −
paryēṣṭuṁ tāḥ prayōktuṁ vā yē'samarthāḥ sukhārthinaḥ|
+
samarthAnAmarogANAM dhImatAM niyatAtmanAm|  
rasāyanavidhistēṣāmayamanyaḥ praśasyatē||12||
     −
yAstu [1] kShetraguNaisteShAM madhyamena ca karmaNA|  
+
kuTIpraveshaH kShaNinAM [1] paricchadavatAM hitaH||27||  
mRuduvIryatarAstAsAM vidhirj~jeyaH sa eva tu||11||  
     −
paryeShTuM tAH prayoktuM vA ye~asamarthAH sukhArthinaH|
+
ato~anyathA tu ye teShAM sauryamArutiko vidhiH|  
rasAyanavidhisteShAmayamanyaH prashasyate||12||
     −
These divine herbs produce milder effect in case of different habitat, subject and mode of administration through the method of intake in the same for all. The individuals with luxurious living who are unable to search or use these herbs should resort to the other methods of ''rasayana'' which are described below. [11-12]
+
tayoH shreShThataraH pUrvo vidhiH sa tu suduShkaraH||28||
   −
बल्यानां जीवनीयानां बृंहणीयाश्च या दश|
+
rasAyanavidhibhraMshAjjAyeran vyAdhayo yadi|  
वयसः स्थापनानां च खदिरस्यासनस्य च||१३||  
     −
खर्जूराणां मधूकानां मुस्तानामुत्पलस्य च|  
+
yathAsvamauShadhaM teShAM kAryaM muktvA rasAyanam||29||
मृद्वीकानां विडङ्गानां वचायाश्चित्रकस्य च||१४||  
     −
शतावर्याः पयस्यायाः पिप्पल्या जोङ्गकस्य च|
+
The indoor regimen of ''rasayana'' therapy is prescribed for those who are fit, disease free, wise, self controlled, leisurely and are wealthy otherwise the outdoor method of ''vatatapika rasayana'' therapy is advisable. The former kind of regimen is, no doubt superior but is difficult to operate. If during the treatment some complications arise due to faulty methods, better treatment is planned after discontinuing the initial course of ''rasayana'' therapy. [27-29]
ऋध्द्या नागबलायाश्च द्वारदाया धवस्य च||१५||
     −
त्रिफलाकण्टकार्योश्च विदार्याश्चन्दनस्य च|
+
===== ''Achara Rasayana'' =====
इक्षूणां शरमूलानां श्रीपर्ण्यास्तिनिशस्य च||१६||
     −
रसाः पृथक् पृथग्ग्राह्याः पलाशक्षार एव च|
+
सत्यवादिनमक्रोधं निवृत्तं मद्यमैथुनात्|  
एषां पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम्||१७||  
     −
द्वे पात्रे तिलतैलस्य द्वे च गव्यस्य सर्पिषः|  
+
अहिंसकमनायासं प्रशान्तं प्रियवादिनम्||३०||  
तत् साध्यं सर्वमेकत्र सुसिद्धं स्नेहमुद्धरेत्||१८||  
     −
तत्रामलकचूर्णानामाढकं शतभावितम् |
+
जपशौचपरं धीरं दाननित्यं तपस्विनम्|  
स्वरसेनैव दातव्यं क्षौद्रस्याभिनवस्य च||१९||  
     −
शर्कराचूर्णपात्रं च प्रस्थमेकं प्रदापयेत्|  
+
देवगोब्राह्मणाचार्यगुरुवृद्धार्चने रतम्||३१||  
तुगाक्षीर्याः सपिप्पल्याः स्थाप्यं सम्मूर्च्छितं च तत्||२०||  
     −
सुचौक्षे मार्तिके कुम्भे मासार्धं घृतभाविते|
+
आनृशंस्यपरं नित्यं नित्यं करुणवेदिनम् |  
मात्रामग्निसमां तस्य तत ऊर्ध्वं प्रयोजयेत्||२१||  
     −
हेमताम्रप्रवालानामयसः स्फटिकस्य च|  
+
समजागरणस्वप्नं नित्यं क्षीरघृताशिनम्||३२||  
मुक्तावैदूर्यशङ्खानां चूर्णानां रजतस्य च||२२||  
     −
प्रक्षिप्य षोडशीं मात्रां विहायायासमैथुनम्|
+
देशकालप्रमाणज्ञं युक्तिज्ञमनहङ्कृतम्|  
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा||२३||  
     −
सर्वरोगप्रशमनं वृष्यमायुष्यमुत्तमम्|  
+
शस्ताचारमसङ्कीर्णमध्यात्मप्रवणेन्द्रियम्||३३||  
सत्त्वस्मृतिशरीराग्निबुद्धीन्द्रियबलप्रदम्||२४||  
     −
परमूर्जस्करं चैव वर्णस्वरकरं तथा|
+
उपासितारं वृद्धानामास्तिकानां जितात्मनाम्|  
विषालक्ष्मीप्रशमनं सर्ववाचोगतप्रदम्||२५||  
     −
सिद्धार्थतां चाभिनवं वयश्च प्रजाप्रियत्वं च यशश्च लोके|  
+
धर्मशास्त्रपरं विद्यान्नरं नित्यरसायनम्||३४||  
प्रयोज्यमिच्छद्भिरिदं यथावद्रसायनं ब्राह्ममुदारवीर्यम्||२६||  
     −
(इतीन्द्रोक्तरसायनमपरम्)|
+
गुणैरेतैः समुदितैः प्रयुङ्क्ते यो रसायनम्|  
   −
balyānāṁ jīvanīyānāṁ br̥ṁhaṇīyāśca yā daśa|  
+
रसायनगुणान् सर्वान् यथोक्तान् स समश्नुते||३५||  
vayasaḥ sthāpanānāṁ ca khadirasyāsanasya ca||13||  
     −
kharjūrāṇāṁ madhūkānāṁ mustānāmutpalasya ca|
+
(इत्याचाररसायनम्)|
mr̥dvīkānāṁ viḍaṅgānāṁ vacāyāścitrakasya ca||14||  
     −
śatāvaryāḥ payasyāyāḥ pippalyā jōṅgakasya ca|
+
satyavādinamakrōdhaṁ nivr̥ttaṁ madyamaithunāt|  
r̥dhdyā nāgabalāyāśca dvāradāyā dhavasya ca||15||  
     −
triphalākaṇṭakāryōśca vidāryāścandanasya ca|  
+
ahiṁsakamanāyāsaṁ praśāntaṁ priyavādinam||30||  
ikṣūṇāṁ śaramūlānāṁ śrīparṇyāstiniśasya ca||16||  
     −
rasāḥ pr̥thak pr̥thaggrāhyāḥ palāśakṣāra ēva ca|
+
japaśaucaparaṁ dhīraṁ dānanityaṁ tapasvinam|  
ēṣāṁ palōnmitān bhāgān payō gavyaṁ caturguṇam||17||  
     −
dvē pātrē tilatailasya dvē ca gavyasya sarpiṣaḥ|  
+
dēvagōbrāhmaṇācāryaguruvr̥ddhārcanē ratam||31||  
tat sādhyaṁ sarvamēkatra susiddhaṁ snēhamuddharēt||18||  
     −
tatrāmalakacūrṇānāmāḍhakaṁ śatabhāvitam|
+
ānr̥śaṁsyaparaṁ nityaṁ nityaṁ karuṇavēdinam |  
svarasēnaiva dātavyaṁ kṣaudrasyābhinavasya ca||19||  
     −
śarkarācūrṇapātraṁ ca prasthamēkaṁ pradāpayēt|  
+
samajāgaraṇasvapnaṁ nityaṁ kṣīraghr̥tāśinam||32||
tugākṣīryāḥ sapippalyāḥ sthāpyaṁ sammūrcchitaṁ ca tat||20||  
     −
sucaukṣē mārtikē kumbhē māsārdhaṁ ghr̥tabhāvitē|
+
dēśakālapramāṇajñaṁ yuktijñamanahaṅkr̥tam|  
mātrāmagnisamāṁ tasya tata ūrdhvaṁ prayōjayēt||21||  
     −
hēmatāmrapravālānāmayasaḥ sphaṭikasya ca|  
+
śastācāramasaṅkīrṇamadhyātmapravaṇēndriyam||33||  
muktāvaidūryaśaṅkhānāṁ cūrṇānāṁ rajatasya ca||22||  
     −
prakṣipya ṣōḍaśīṁ mātrāṁ vihāyāyāsamaithunam|
+
upāsitāraṁ vr̥ddhānāmāstikānāṁ jitātmanām|  
jīrṇē jīrṇē ca bhuñjīta ṣaṣṭikaṁ kṣīrasarpiṣā||23||  
     −
sarvarōgapraśamanaṁ vr̥ṣyamāyuṣyamuttamam|  
+
dharmaśāstraparaṁ vidyānnaraṁ nityarasāyanam||34||  
sattvasmr̥tiśarīrāgnibuddhīndriyabalapradam||24||  
     −
paramūrjaskaraṁ caiva varṇasvarakaraṁ tathā|
+
guṇairētaiḥ samuditaiḥ prayuṅktē yō rasāyanam|  
viṣālakṣmīpraśamanaṁ sarvavācōgatapradam||25||  
     −
siddhārthatāṁ cābhinavaṁ vayaśca prajāpriyatvaṁ ca yaśaśca lōkē|  
+
rasāyanaguṇān sarvān yathōktān sa samaśnutē||35||  
prayōjyamicchadbhiridaṁ yathāvadrasāyanaṁ brāhmamudāravīryam||26||  
     −
(itīndrōktarasāyanamaparam)|
+
(ityācārarasāyanam)|
   −
balyAnAM jIvanIyAnAM bRuMhaNIyAshca yA dasha|
+
satyavAdinamakrodhaM nivRuttaM madyamaithunAt|  
vayasaH sthApanAnAM ca khadirasyAsanasya ca||13||  
     −
kharjUrANAM madhUkAnAM mustAnAmutpalasya ca|  
+
ahiMsakamanAyAsaM prashAntaM priyavAdinam||30||  
mRudvIkAnAM viDa~ggAnAM vacAyAshcitrakasya ca||14||
  −
  −
shatAvaryAH payasyAyAH pippalyA jo~ggakasya ca|
  −
RudhdyA nAgabalAyAshca dvAradAyA dhavasya ca||15||  
     −
triphalAkaNTakAryoshca vidAryAshcandanasya ca|
+
japashaucaparaM dhIraM dAnanityaM tapasvinam|  
ikShUNAM sharamUlAnAM shrIparNyAstinishasya ca||16||  
     −
rasAH pRuthak pRuthaggrAhyAH palAshakShAra eva ca|  
+
devagobrAhmaNAcAryaguruvRuddhArcane ratam||31||  
eShAM palonmitAn bhAgAn payo gavyaM caturguNam||17||  
     −
dve pAtre tilatailasya dve ca gavyasya sarpiShaH|
+
AnRushaMsyaparaM nityaM nityaM karuNavedinam [1] |  
tat sAdhyaM sarvamekatra susiddhaM snehamuddharet||18||  
     −
tatrAmalakacUrNAnAmADhakaM shatabhAvitam|
  −
svarasenaiva dAtavyaM kShaudrasyAbhinavasya ca||19||
     −
sharkarAcUrNapAtraM ca prasthamekaM pradApayet|  
+
samajAgaraNasvapnaM nityaM kShIraghRutAshinam||32||  
tugAkShIryAH sapippalyAH sthApyaM sammUrcchitaM ca tat||20||  
     −
sucaukShe mArtike kumbhe mAsArdhaM ghRutabhAvite|
+
deshakAlapramANaj~jaM yuktij~jamanaha~gkRutam|  
mAtrAmagnisamAM tasya tata UrdhvaM prayojayet||21||  
     −
hematAmrapravAlAnAmayasaH sphaTikasya ca|
+
shastAcAramasa~gkIrNamadhyAtmapravaNendriyam||33||  
muktAvaidUryasha~gkhAnAM cUrNAnAM rajatasya ca||22||  
     −
prakShipya ShoDashIM mAtrAM vihAyAyAsamaithunam|
+
upAsitAraM vRuddhAnAmAstikAnAM jitAtmanAm|  
jIrNe jIrNe ca bhu~jjIta ShaShTikaM kShIrasarpiShA||23||  
     −
sarvarogaprashamanaM vRuShyamAyuShyamuttamam|  
+
dharmashAstraparaM vidyAnnaraM nityarasAyanam||34||  
sattvasmRutisharIrAgnibuddhIndriyabalapradam||24||  
     −
paramUrjaskaraM caiva varNasvarakaraM tathA|
+
guNairetaiH samuditaiH prayu~gkte yo rasAyanam|  
viShAlakShmIprashamanaM sarvavAcogatapradam||25||  
     −
siddhArthatAM cAbhinavaM vayashca prajApriyatvaM ca yashashca loke|  
+
rasAyanaguNAn sarvAn yathoktAn sa samashnute||35||  
prayojyamicchadbhiridaM yathAvadrasAyanaM brAhmamudAravIryam||26||  
     −
(itIndroktarasAyanamaparam)|
+
(ityAcArarasAyanam)|
   −
Ten herbs of strength promoting, vitality promoting, bulk promoting and age sustaining groups, ''khadira, beejaka, kharjura, madhuka, musta, utpala, mridveeka, vidanga, vacha, chitraka, shatavari, payasya, pippali, aguru, riddhi, nagabala, shaka, dhava, triphala, kanthakari, vidari, chandana, ikshu,'' roots of ''shara, gambhari'' and ''tinisha'' – juice of all these drugs and ''palasha kshara'' should be taken in the quantity of 40 gms each, cow milk four times, ''tila'' oil and cow ghee each 5.12 kg, should be added to it and cooked together. After it is well cooked, the fatty preparation should be brought down. 2.56 kg each of ''amalaka'' powder impregnated hundred times with ''amalaka'' juice, fresh honey and powdered sugar 640 gms each of ''vamshalochana'' and ''pippali'' should be mixed together well. The preparation should be kept in a well cleansed earthen pot smeared with ghee for a fortnight. Then the dose as per the digestive capacity should be used mixing it with powder of gold, copper, coral, iron, quartz, pearl, cats eye, conch and silver in 1/16 quantity. During the period of medication the patient should avoid exertion and sexual intercourse and should take diet of ''shashtika'' rice along with ghee extracted from milk after the previous meal is digested. This ''rasayana'' remedy relieves all diseases, is aphrodisiac, excellent enhancer of life span, provides strength to psyche, memory, physique, digestive fire, intellect and senses, promotes energy, complexion, and voice, alleviates poison and inauspiciousness and renders the words truthful. This intellect promoting and broad spectrum ''rasayana'' formulation should be used properly by those who desire success, youthfulness, charming personality and social image. [13-26]
+
An individual who is truthful, free from anger, abstaining from wine and women, non violent, relaxed, calm, soft spoken, engaged in meditation and cleanliness, perseverance, observing charity, penance, worshiping gods, cow, ''brahmanas'', gurus, preceptors and elders, loving and compassionate, is vigilant and sleeps in balanced way, consumes routinely ghee extracted from milk, considering the measure of place and time with propriety, un-conceited, well behaved, simple, with his senses well concentrated to spirituality, keeping company of elders, positivist, self restrained and devoted to holy books should be regarded as using the ''rasayana'' for ever. Those, who, endowed with all the auspicious qualities, consumes ''rasayana'', gets all the aforesaid benefits of ''rasayana'' treatment. [30-35]
   −
समर्थानामरोगाणां धीमतां नियतात्मनाम्|
+
यथास्थूलमनिर्वाह्य दोषाञ्छारीरमानसान्|  
कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः||२७||  
     −
अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः|  
+
रसायनगुणैर्जन्तुर्युज्यते न कदाचन||३६||  
तयोः श्रेष्ठतरः पूर्वो विधिः सतुसुदुष्करः||२८||  
     −
रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि|
+
योगा ह्यायुःप्रकर्षार्था जरारोगनिबर्हणाः|  
यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम्||२९||
     −
samarthānāmarōgāṇāṁ dhīmatāṁ niyatātmanām|  
+
मनःशरीरशुद्धानां सिध्यन्ति प्रयतात्मनाम्||३७||  
kuṭīpravēśaḥ kṣaṇināṁ paricchadavatāṁ hitaḥ||27||  
     −
atō'nyathā tu yē tēṣāṁ sauryamārutikō vidhiḥ|
+
तदेतन्न भवेद्वाच्यं सर्वमेव हतात्मसु|  
tayōḥ śrēṣṭhataraḥ pūrvō vidhiḥ sa tu suduṣkaraḥ||28||  
     −
rasāyanavidhibhraṁśājjāyēran vyādhayō yadi|  
+
अरुजेभ्योऽद्विजातिभ्यः शुश्रूषा येषु नास्ति च||३८||
yathāsvamauṣadhaṁ tēṣāṁ kāryaṁ muktvā rasāyanam||29||
     −
samarthAnAmarogANAM dhImatAM niyatAtmanAm|
+
yathāsthūlamanirvāhyadōṣāñchārīramānasān|  
kuTIpraveshaH kShaNinAM [1] paricchadavatAM hitaH||27||  
     −
ato~anyathA tu ye teShAM sauryamArutiko vidhiH|  
+
rasāyanaguṇairjanturyujyatē na kadācana||36||  
tayoH shreShThataraH pUrvo vidhiH sa tu suduShkaraH||28||  
     −
rasAyanavidhibhraMshAjjAyeran vyAdhayo yadi|
+
yōgā hyāyuḥprakarṣārthā jarārōganibarhaṇāḥ|  
yathAsvamauShadhaM teShAM kAryaM muktvA rasAyanam||29||
     −
The indoor regimen of ''rasayana'' therapy is prescribed for those who are fit, disease free, wise, self controlled, leisurely and are wealthy otherwise the outdoor method of ''vatatapika rasayana'' therapy is advisable. The former kind of regimen is, no doubt superior but is difficult to operate. If during the treatment some complications arise due to faulty methods, better treatment is planned after discontinuing the initial course of ''rasayana'' therapy. [27-29]
+
manaḥśarīraśuddhānāṁ sidhyanti prayatātmanām||37||
   −
===== ''Aachara Rasayana'' =====
+
tadētanna bhavēdvācyaṁ sarvamēva hatātmasu|
   −
सत्यवादिनमक्रोधं निवृत्तं मद्यमैथुनात्|  
+
arujēbhyō'dvijātibhyaḥ śuśrūṣā yēṣu nāsti ca||38||
अहिंसकमनायासं प्रशान्तं प्रियवादिनम्||३०||  
     −
जपशौचपरं धीरं दाननित्यं तपस्विनम्|
+
yathAsthUlamanirvAhya doShA~jchArIramAnasAn|  
देवगोब्राह्मणाचार्यगुरुवृद्धार्चने रतम्||३१||  
     −
आनृशंस्यपरं नित्यं नित्यं करुणवेदिनम् |  
+
rasAyanaguNairjanturyujyate na kadAcana||36||  
समजागरणस्वप्नं नित्यं क्षीरघृताशिनम्||३२||  
     −
देशकालप्रमाणज्ञं युक्तिज्ञमनहङ्कृतम्|
+
yogA hyAyuHprakarShArthA jarAroganibarhaNAH|  
शस्ताचारमसङ्कीर्णमध्यात्मप्रवणेन्द्रियम्||३३||  
     −
उपासितारं वृद्धानामास्तिकानां जितात्मनाम्|  
+
manaHsharIrashuddhAnAM sidhyanti prayatAtmanAm||37||  
धर्मशास्त्रपरं विद्यान्नरं नित्यरसायनम्||३४||  
     −
गुणैरेतैः समुदितैः प्रयुङ्क्ते यो रसायनम्|
+
tadetanna bhavedvAcyaM sarvameva hatAtmasu|  
रसायनगुणान् सर्वान् यथोक्तान् स समश्नुते||३५||  
     −
(इत्याचाररसायनम्)|
+
arujebhyo~advijAtibhyaH [1] shushrUShA yeShu nAsti ca||38||  
   −
satyavādinamakrōdhaṁ nivr̥ttaṁ madyamaithunāt|
+
An individual can never get the benefits of ''rasayana'' if he has not undergone grossly the process of ''samsodhana'' of his physical as well as mental impurities. The treatment meant for providing longevity and for relieving senility and disease succeed in persons having purified mind and body controlled self. Such a treatment should not be prescribed to those who have degenerate self, are disease free, are not twice born and who are reluctant to receive such a treatment. [36-38]
ahiṁsakamanāyāsaṁ praśāntaṁ priyavādinam||30||
     −
japaśaucaparaṁ dhīraṁ dānanityaṁ tapasvinam|
+
ये रसायनसंयोगा वृष्ययोगाश्च ये मताः|  
dēvagōbrāhmaṇācāryaguruvr̥ddhārcanē ratam||31||  
     −
ānr̥śaṁsyaparaṁ nityaṁ nityaṁ karuṇavēdinam |  
+
यच्चौषधं विकाराणां सर्वं तद्वैद्यसंश्रयम्||३९||  
samajāgaraṇasvapnaṁ nityaṁ kṣīraghr̥tāśinam||32||
     −
dēśakālapramāṇajñaṁ yuktijñamanahaṅkr̥tam|
+
प्राणाचार्यं बुधस्तस्माद्धीमन्तं वेदपारगम्|  
śastācāramasaṅkīrṇamadhyātmapravaṇēndriyam||33||  
     −
upāsitāraṁ vr̥ddhānāmāstikānāṁ jitātmanām|  
+
अश्विनाविव देवेन्द्रः पूजयेदतिशक्तितः||४०||  
dharmaśāstraparaṁ vidyānnaraṁ nityarasāyanam||34||  
     −
guṇairētaiḥ samuditaiḥ prayuṅktē yō rasāyanam|
+
अश्विनौ देवभिषजौ यज्ञवाहाविति स्मृतौ|  
rasāyanaguṇān sarvān yathōktān sa samaśnutē||35||  
     −
(ityācārarasāyanam)|
+
यज्ञस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितम्||४१||  
   −
satyavAdinamakrodhaM nivRuttaM madyamaithunAt|
+
प्रशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च|  
ahiMsakamanAyAsaM prashAntaM priyavAdinam||30||  
     −
japashaucaparaM dhIraM dAnanityaM tapasvinam|  
+
वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः||४२||  
devagobrAhmaNAcAryaguruvRuddhArcane ratam||31||  
     −
AnRushaMsyaparaM nityaM nityaM karuNavedinam [1] |  
+
चिकित्सितश्च शीतांशुर्गृहीतो राजयक्ष्मणा|  
   −
samajAgaraNasvapnaM nityaM kShIraghRutAshinam||32||  
+
सोमाभिपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी||४३||  
   −
deshakAlapramANaj~jaM yuktij~jamanaha~gkRutam|
+
भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः|  
shastAcAramasa~gkIrNamadhyAtmapravaNendriyam||33||  
     −
upAsitAraM vRuddhAnAmAstikAnAM jitAtmanAm|  
+
वीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनर्युवा||४४||  
dharmashAstraparaM vidyAnnaraM nityarasAyanam||34||  
     −
guNairetaiH samuditaiH prayu~gkte yo rasAyanam|
+
एतैश्चान्यैश्च बहुभिः कर्मभिर्भिषगुत्तमौ|  
rasAyanaguNAn sarvAn yathoktAn sa samashnute||35||  
     −
(ityAcArarasAyanam)|
+
बभूवतुर्भृशं पूज्याविन्द्रादीनांमहात्मनाम्||४५||  
   −
An individual who is truthful, free from anger, abstaining from wine and women, non violent, relaxed, calm, soft spoken, engaged in meditation and cleanliness, perseverant, observing charity, penance, worshipping gods, cow, ''brahmanas'', gurus, preceptors and elders, loving and compassionate, is vigilant and sleeps in balanced way, consumes routinely ghee extracted from milk, considering the measure of place and time with propriety, un-conceited, well behaved, simple, with his senses well concentrated to spirituality, keeping company of elders, positivist, self restrained and devoted to holy books should be regarded as using the ''rasayana'' for ever. Those, who, endowed with all the auspicious qualities, consumes ''rasayana'', gets all the aforesaid benefits of ''rasayana'' treatment. [30-35]
+
ग्रहाः स्तोत्राणि मन्त्राणि तथा नानाहवींषि च|
   −
यथास्थूलमनिर्वाह्य दोषाञ्छारीरमानसान्|  
+
धूम्राश्च  पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः||४६||  
रसायनगुणैर्जन्तुर्युज्यते न कदाचन||३६||  
     −
योगा ह्यायुःप्रकर्षार्था जरारोगनिबर्हणाः|
+
प्रातश्च सवने सोमं शक्रोऽश्विभ्यां सहाश्नुते|  
मनःशरीरशुद्धानां सिध्यन्ति प्रयतात्मनाम्||३७||  
     −
तदेतन्न भवेद्वाच्यं सर्वमेव हतात्मसु|
+
सौत्रामण्यां भगवानश्विभ्यां सह मोदते||४७||  
अरुजेभ्योऽद्विजातिभ्यः शुश्रूषा येषु नास्ति च||३८||
     −
yathāsthūlamanirvāhyadōṣāñchārīramānasān|
+
इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः|  
rasāyanaguṇairjanturyujyatē na kadācana||36||  
     −
yōgā hyāyuḥprakarṣārthā jarārōganibarhaṇāḥ|  
+
स्तूयन्ते वेदवाक्येषु न तथाऽन्या हि देवताः||४८||  
manaḥśarīraśuddhānāṁ sidhyanti prayatātmanām||37||  
     −
tadētanna bhavēdvācyaṁ sarvamēva hatātmasu|
+
अजरैरमरैस्तावद्विबुधैः साधिपैर्ध्रुवैः|  
arujēbhyō'dvijātibhyaḥ śuśrūṣā yēṣu nāsti ca||38||
     −
yathAsthUlamanirvAhya doShA~jchArIramAnasAn|  
+
पूज्येते प्रयतैरेवमश्विनौभिषजाविति||४९||  
rasAyanaguNairjanturyujyate na kadAcana||36||  
     −
yogA hyAyuHprakarShArthA jarAroganibarhaNAH|
+
मृत्युव्याधिजरावश्यैर्दुःखप्रायैः सुखार्थिभिः|  
manaHsharIrashuddhAnAM sidhyanti prayatAtmanAm||37||  
     −
tadetanna bhavedvAcyaM sarvameva hatAtmasu|  
+
किं पुनर्भिषजो मर्त्यैः पूज्याः स्युर्नातिशक्तितः||५०||  
arujebhyo~advijAtibhyaH [1] shushrUShA yeShu nAsti ca||38||  
     −
An individual can never get the benefits of ''rasayana'' if he has not undergone grossly the process of ''samsodhana'' of his physical as well as mental impurities. The treatment meant for providing longevity and for relieving senility and disease succeed in persons having purified mind and body controlled self. Such a treatment should not be prescribed to those who have degenerate self, are disease free, are not twice born and who are reluctant to receive such a treatment. [36-38]
+
शीलवान्मतिमान् युक्तो द्विजातिः शास्त्रपारगः|
   −
ये रसायनसंयोगा वृष्ययोगाश्च ये मताः|  
+
प्राणिभिर्गुरुवत् पूज्यः प्राणाचार्यः स हि स्मृतः||५१||
यच्चौषधं विकाराणां सर्वं तद्वैद्यसंश्रयम्||३९||  
     −
प्राणाचार्यं बुधस्तस्माद्धीमन्तं वेदपारगम्|
+
yē rasāyanasaṁyōgā vr̥ṣyayōgāśca yē matāḥ|  
अश्विनाविव देवेन्द्रः पूजयेदतिशक्तितः||४०||  
     −
अश्विनौ देवभिषजौ यज्ञवाहाविति स्मृतौ|  
+
yaccauṣadhaṁ vikārāṇāṁ sarvaṁ tadvaidyasaṁśrayam||39||  
यज्ञस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितम्||४१||  
     −
प्रशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च|
+
prāṇācāryaṁ budhastasmāddhīmantaṁ vēdapāragam|  
वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः||४२||  
     −
चिकित्सितश्च शीतांशुर्गृहीतो राजयक्ष्मणा|  
+
aśvināviva dēvēndraḥ pūjayēdatiśaktitaḥ||40||  
सोमाभिपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी||४३||  
     −
भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः|
+
aśvinau dēvabhiṣajau yajñavāhāviti smr̥tau|
वीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनर्युवा||४४||  
     −
एतैश्चान्यैश्च बहुभिः कर्मभिर्भिषगुत्तमौ|  
+
yajñasya hi śiraśchinnaṁ punastābhyāṁ samāhitam||41||  
बभूवतुर्भृशं पूज्याविन्द्रादीनांमहात्मनाम्||४५||  
     −
ग्रहाः स्तोत्राणि मन्त्राणि तथा नानाहवींषि च|
+
praśīrṇā daśanāḥ pūṣṇō nētrē naṣṭē bhagasya ca|  
धूम्राश्च  पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः||४६||  
     −
प्रातश्च सवने सोमं शक्रोऽश्विभ्यां सहाश्नुते|  
+
vajriṇaśca bhujastambhastābhyāmēva cikitsitaḥ||42||  
सौत्रामण्यां च भगवानश्विभ्यां सह मोदते||४७||  
     −
इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः|
+
cikitsitaśca śītāṁśurgr̥hītō rājayakṣmaṇā|  
स्तूयन्ते वेदवाक्येषु न तथाऽन्या हि देवताः||४८||  
     −
अजरैरमरैस्तावद्विबुधैः साधिपैर्ध्रुवैः|  
+
sōmābhipatitaścandraḥ kr̥tastābhyāṁ punaḥ sukhī||43||  
पूज्येते प्रयतैरेवमश्विनौभिषजाविति||४९||  
     −
मृत्युव्याधिजरावश्यैर्दुःखप्रायैः सुखार्थिभिः|
+
bhārgavaścyavanaḥ kāmī vr̥ddhaḥ san vikr̥tiṁ gataḥ|  
किं पुनर्भिषजो मर्त्यैः पूज्याः स्युर्नातिशक्तितः||५०||
  −
 
  −
शीलवान्मतिमान् युक्तो द्विजातिः शास्त्रपारगः|
  −
प्राणिभिर्गुरुवत् पूज्यः प्राणाचार्यः स हि स्मृतः||५१||
     −
yē rasāyanasaṁyōgā vr̥ṣyayōgāśca yē matāḥ|
  −
yaccauṣadhaṁ vikārāṇāṁ sarvaṁ tadvaidyasaṁśrayam||39||
  −
  −
prāṇācāryaṁ budhastasmāddhīmantaṁ vēdapāragam|
  −
aśvināviva dēvēndraḥ pūjayēdatiśaktitaḥ||40||
  −
  −
aśvinau dēvabhiṣajau yajñavāhāviti smr̥tau|
  −
yajñasya hi śiraśchinnaṁ punastābhyāṁ samāhitam||41||
  −
  −
praśīrṇā daśanāḥ pūṣṇō nētrē naṣṭē bhagasya ca|
  −
vajriṇaśca bhujastambhastābhyāmēva cikitsitaḥ||42||
  −
  −
cikitsitaśca śītāṁśurgr̥hītō rājayakṣmaṇā|
  −
sōmābhipatitaścandraḥ kr̥tastābhyāṁ punaḥ sukhī||43||
  −
  −
bhārgavaścyavanaḥ kāmī vr̥ddhaḥ san vikr̥tiṁ gataḥ|
   
vītavarṇasvarōpētaḥ kr̥tastābhyāṁ punaryuvā||44||  
 
vītavarṇasvarōpētaḥ kr̥tastābhyāṁ punaryuvā||44||  
    
ētaiścānyaiśca bahubhiḥ karmabhirbhiṣaguttamau|  
 
ētaiścānyaiśca bahubhiḥ karmabhirbhiṣaguttamau|  
 +
 
babhūvaturbhr̥śaṁ pūjyāvindrādīnāṁ mahātmanām||45||  
 
babhūvaturbhr̥śaṁ pūjyāvindrādīnāṁ mahātmanām||45||  
    
grahāḥ stōtrāṇi mantrāṇi tathā nānāhavīṁṣi ca|  
 
grahāḥ stōtrāṇi mantrāṇi tathā nānāhavīṁṣi ca|  
 +
 
dhūmrāśca paśavastābhyāṁ prakalpyantē dvijātibhiḥ||46||  
 
dhūmrāśca paśavastābhyāṁ prakalpyantē dvijātibhiḥ||46||  
    
prātaśca savanē sōmaṁ śakrō'śvibhyāṁ sahāśnutē|  
 
prātaśca savanē sōmaṁ śakrō'śvibhyāṁ sahāśnutē|  
 +
 
sautrāmaṇyāṁ ca bhagavānaśvibhyāṁ saha mōdatē||47||  
 
sautrāmaṇyāṁ ca bhagavānaśvibhyāṁ saha mōdatē||47||  
    
indrāgnī cāśvinau caiva stūyantē prāyaśō dvijaiḥ|  
 
indrāgnī cāśvinau caiva stūyantē prāyaśō dvijaiḥ|  
 +
 
stūyantē vēdavākyēṣu na tathā'nyā hi dēvatāḥ||48||  
 
stūyantē vēdavākyēṣu na tathā'nyā hi dēvatāḥ||48||  
    
ajarairamaraistāvadvibudhaiḥ sādhipairdhruvaiḥ|  
 
ajarairamaraistāvadvibudhaiḥ sādhipairdhruvaiḥ|  
 +
 
pūjyētē prayatairēvamaśvinau bhiṣajāviti||49||  
 
pūjyētē prayatairēvamaśvinau bhiṣajāviti||49||  
    
mr̥tyuvyādhijarāvaśyairduḥkhaprāyaiḥ sukhārthibhiḥ|  
 
mr̥tyuvyādhijarāvaśyairduḥkhaprāyaiḥ sukhārthibhiḥ|  
 +
 
kiṁ punarbhiṣajō martyaiḥ pūjyāḥ syurnātiśaktitaḥ||50||  
 
kiṁ punarbhiṣajō martyaiḥ pūjyāḥ syurnātiśaktitaḥ||50||  
    
śīlavānmatimān yuktō dvijātiḥ śāstrapāragaḥ|  
 
śīlavānmatimān yuktō dvijātiḥ śāstrapāragaḥ|  
 +
 
prāṇibhirguruvat pūjyaḥ prāṇācāryaḥ sa hi smr̥taḥ||51||
 
prāṇibhirguruvat pūjyaḥ prāṇācāryaḥ sa hi smr̥taḥ||51||
    
ye rasAyanasaMyogA vRuShyayogAshca ye matAH|  
 
ye rasAyanasaMyogA vRuShyayogAshca ye matAH|  
 +
 
yaccauShadhaM vikArANAM sarvaM tadvaidyasaMshrayam||39||  
 
yaccauShadhaM vikArANAM sarvaM tadvaidyasaMshrayam||39||  
    
prANAcAryaM budhastasmAddhImantaM vedapAragam|  
 
prANAcAryaM budhastasmAddhImantaM vedapAragam|  
 +
 
ashvinAviva devendraH pUjayedatishaktitaH||40||  
 
ashvinAviva devendraH pUjayedatishaktitaH||40||  
    
ashvinau devabhiShajau yaj~javAhAviti smRutau|  
 
ashvinau devabhiShajau yaj~javAhAviti smRutau|  
 +
 
yaj~jasya hi shirashchinnaM punastAbhyAM samAhitam||41||  
 
yaj~jasya hi shirashchinnaM punastAbhyAM samAhitam||41||  
    
prashIrNA dashanAH pUShNo netre naShTe bhagasya ca|  
 
prashIrNA dashanAH pUShNo netre naShTe bhagasya ca|  
 +
 
vajriNashca bhujastambhastAbhyAmeva cikitsitaH||42||  
 
vajriNashca bhujastambhastAbhyAmeva cikitsitaH||42||  
    
cikitsitashca shItAMshurgRuhIto rAjayakShmaNA|  
 
cikitsitashca shItAMshurgRuhIto rAjayakShmaNA|  
 +
 
somAbhipatitashcandraH kRutastAbhyAM punaH sukhI||43||  
 
somAbhipatitashcandraH kRutastAbhyAM punaH sukhI||43||  
    
bhArgavashcyavanaH kAmI vRuddhaH san vikRutiM gataH|  
 
bhArgavashcyavanaH kAmI vRuddhaH san vikRutiM gataH|  
 +
 
vItavarNasvaropetaH kRutastAbhyAM punaryuvA||44||  
 
vItavarNasvaropetaH kRutastAbhyAM punaryuvA||44||  
    
etaishcAnyaishca bahubhiH karmabhirbhiShaguttamau|  
 
etaishcAnyaishca bahubhiH karmabhirbhiShaguttamau|  
 +
 
babhUvaturbhRushaM pUjyAvindrAdInAM mahAtmanAm||45||  
 
babhUvaturbhRushaM pUjyAvindrAdInAM mahAtmanAm||45||  
    
grahAH stotrANi mantrANi tathA [1] nAnAhavIMShi ca|  
 
grahAH stotrANi mantrANi tathA [1] nAnAhavIMShi ca|  
 +
 
dhUmrAshca [2] pashavastAbhyAM prakalpyante dvijAtibhiH||46||  
 
dhUmrAshca [2] pashavastAbhyAM prakalpyante dvijAtibhiH||46||  
    
prAtashca savane somaM shakro~ashvibhyAM sahAshnute|  
 
prAtashca savane somaM shakro~ashvibhyAM sahAshnute|  
 +
 
sautrAmaNyAM ca bhagavAnashvibhyAM saha modate||47||  
 
sautrAmaNyAM ca bhagavAnashvibhyAM saha modate||47||  
    
indrAgnI cAshvinau caiva stUyante prAyasho dvijaiH|  
 
indrAgnI cAshvinau caiva stUyante prAyasho dvijaiH|  
 +
 
stUyante vedavAkyeShu na tathA~anyA hi devatAH||48||  
 
stUyante vedavAkyeShu na tathA~anyA hi devatAH||48||  
    
ajarairamaraistAvadvibudhaiH sAdhipairdhruvaiH|  
 
ajarairamaraistAvadvibudhaiH sAdhipairdhruvaiH|  
 +
 
pUjyete prayatairevamashvinau bhiShajAviti||49||  
 
pUjyete prayatairevamashvinau bhiShajAviti||49||  
    
mRutyuvyAdhijarAvashyairduHkhaprAyaiH sukhArthibhiH|  
 
mRutyuvyAdhijarAvashyairduHkhaprAyaiH sukhArthibhiH|  
 +
 
kiM punarbhiShajo martyaiH pUjyAH syurnAtishaktitaH||50||  
 
kiM punarbhiShajo martyaiH pUjyAH syurnAtishaktitaH||50||  
    
shIlavAnmatimAn yukto dvijAtiH [3] shAstrapAragaH|  
 
shIlavAnmatimAn yukto dvijAtiH [3] shAstrapAragaH|  
 +
 
prANibhirguruvat pUjyaH prANAcAryaH sa hi smRutaH||51||  
 
prANibhirguruvat pUjyaH prANAcAryaH sa hi smRutaH||51||  
   Line 2,972: Line 2,828:     
विद्यासमाप्तौ भिषजो द्वितीया जातिरुच्यते|  
 
विद्यासमाप्तौ भिषजो द्वितीया जातिरुच्यते|  
 +
 
अश्नुते वैद्यशब्दं हि न वैद्यः पूर्वजन्मना||५२||  
 
अश्नुते वैद्यशब्दं हि न वैद्यः पूर्वजन्मना||५२||  
    
विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा|  
 
विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा|  
 +
 
ध्रुवमाविशति ज्ञानात्तस्माद्वैद्यो द्विजः स्मृतः||५३||
 
ध्रुवमाविशति ज्ञानात्तस्माद्वैद्यो द्विजः स्मृतः||५३||
 
   
 
   
 
नाभिध्यायेन्न चाक्रोशेदहितं न समाचरेत्|  
 
नाभिध्यायेन्न चाक्रोशेदहितं न समाचरेत्|  
 +
 
प्राणाचार्यं बुधः कश्चिदिच्छन्नायुरनित्वरम्||५४||
 
प्राणाचार्यं बुधः कश्चिदिच्छन्नायुरनित्वरम्||५४||
    
vidyāsamāptau bhiṣajō dvitīyā jātirucyatē|  
 
vidyāsamāptau bhiṣajō dvitīyā jātirucyatē|  
 +
 
aśnutē vaidyaśabdaṁ hi na vaidyaḥ pūrvajanmanā||52||  
 
aśnutē vaidyaśabdaṁ hi na vaidyaḥ pūrvajanmanā||52||  
    
vidyāsamāptau brāhmaṁ vā sattvamārṣamathāpi vā|  
 
vidyāsamāptau brāhmaṁ vā sattvamārṣamathāpi vā|  
 +
 
dhruvamāviśati jñānāttasmādvaidyō dvijaḥ smr̥taḥ||53||  
 
dhruvamāviśati jñānāttasmādvaidyō dvijaḥ smr̥taḥ||53||  
    
nābhidhyāyēnna cākrōśēdahitaṁ na samācarēt|  
 
nābhidhyāyēnna cākrōśēdahitaṁ na samācarēt|  
 +
 
prāṇācāryaṁ budhaḥ kaścidicchannāyuranitvaram||54||
 
prāṇācāryaṁ budhaḥ kaścidicchannāyuranitvaram||54||
    
vidyAsamAptau bhiShajo [1] dvitIyA jAtirucyate|  
 
vidyAsamAptau bhiShajo [1] dvitIyA jAtirucyate|  
 +
 
ashnute vaidyashabdaM hi na vaidyaH pUrvajanmanA||52||  
 
ashnute vaidyashabdaM hi na vaidyaH pUrvajanmanA||52||  
    
vidyAsamAptau brAhmaM vA sattvamArShamathApi vA|  
 
vidyAsamAptau brAhmaM vA sattvamArShamathApi vA|  
 +
 
dhruvamAvishati j~jAnAttasmAdvaidyo [2] dvijaH smRutaH||53||  
 
dhruvamAvishati j~jAnAttasmAdvaidyo [2] dvijaH smRutaH||53||  
    
nAbhidhyAyenna cAkroshedahitaM na samAcaret|  
 
nAbhidhyAyenna cAkroshedahitaM na samAcaret|  
 +
 
prANAcAryaM budhaH kashcidicchannAyuranitvaram||54||  
 
prANAcAryaM budhaH kashcidicchannAyuranitvaram||54||  
   Line 3,001: Line 2,866:     
चिकित्सितस्तु संश्रुत्य योवाऽसंश्रुत्य मानवः|  
 
चिकित्सितस्तु संश्रुत्य योवाऽसंश्रुत्य मानवः|  
 +
 
नोपाकरोति वैद्याय नास्ति तस्येह निष्कृतिः||५५||  
 
नोपाकरोति वैद्याय नास्ति तस्येह निष्कृतिः||५५||  
    
भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान्|  
 
भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान्|  
 +
 
आबाधेभ्यो हि संरक्षेदिच्छन् धर्ममनुत्तमम्||५६||  
 
आबाधेभ्यो हि संरक्षेदिच्छन् धर्ममनुत्तमम्||५६||  
    
धर्मार्थं चार्थकामार्थमायुर्वेदो महर्षिभिः|  
 
धर्मार्थं चार्थकामार्थमायुर्वेदो महर्षिभिः|  
 +
 
प्रकाशितो धर्मपरैरिच्छद्भिः स्थानमक्षरम्||५७||  
 
प्रकाशितो धर्मपरैरिच्छद्भिः स्थानमक्षरम्||५७||  
    
नार्थार्थं नापि कामार्थमथ भूतदयां प्रति|  
 
नार्थार्थं नापि कामार्थमथ भूतदयां प्रति|  
 +
 
वर्तते यश्चिकित्सायां स सर्वमतिवर्तते||५८||  
 
वर्तते यश्चिकित्सायां स सर्वमतिवर्तते||५८||  
    
कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयम्|  
 
कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयम्|  
 +
 
ते हित्वाकाञ्चनं राशिं पांशुराशिमुपासते||५९||  
 
ते हित्वाकाञ्चनं राशिं पांशुराशिमुपासते||५९||  
    
दारुणैः कृष्यमाणानां गदैर्वैवस्वतक्षयम्|  
 
दारुणैः कृष्यमाणानां गदैर्वैवस्वतक्षयम्|  
 +
 
छित्त्वा वैवस्वतान् पाशान् जीवितं यः प्रयच्छति||६०||  
 
छित्त्वा वैवस्वतान् पाशान् जीवितं यः प्रयच्छति||६०||  
    
धर्मार्थदाता सदृशस्तस्य नेहोपलभ्यते|
 
धर्मार्थदाता सदृशस्तस्य नेहोपलभ्यते|
 +
 
न हि जीवितदानाद्धि दानमन्यद्विशिष्यते||६१||  
 
न हि जीवितदानाद्धि दानमन्यद्विशिष्यते||६१||  
    
परो भूतदया धर्म इति मत्वा चिकित्सया|  
 
परो भूतदया धर्म इति मत्वा चिकित्सया|  
 +
 
वर्तते यः स सिद्धार्थः सुखमत्यन्तमश्नुते||६२||
 
वर्तते यः स सिद्धार्थः सुखमत्यन्तमश्नुते||६२||
    
cikitsitastu saṁśrutya yōvā'saṁśrutya mānavaḥ|  
 
cikitsitastu saṁśrutya yōvā'saṁśrutya mānavaḥ|  
 +
 
nōpākarōti vaidyāya nāsti tasyēha niṣkr̥tiḥ||55||  
 
nōpākarōti vaidyāya nāsti tasyēha niṣkr̥tiḥ||55||  
    
bhiṣagapyāturān sarvān svasutāniva yatnavān|  
 
bhiṣagapyāturān sarvān svasutāniva yatnavān|  
 +
 
ābādhēbhyō hi saṁrakṣēdicchan dharmamanuttamam||56||  
 
ābādhēbhyō hi saṁrakṣēdicchan dharmamanuttamam||56||  
    
dharmārthaṁ cārthakāmārthamāyurvēdō maharṣibhiḥ|  
 
dharmārthaṁ cārthakāmārthamāyurvēdō maharṣibhiḥ|  
 +
 
prakāśitō dharmaparairicchadbhiḥ sthānamakṣaram||57||  
 
prakāśitō dharmaparairicchadbhiḥ sthānamakṣaram||57||  
    
nārthārthaṁ nāpi kāmārthamatha bhūtadayāṁ prati|  
 
nārthārthaṁ nāpi kāmārthamatha bhūtadayāṁ prati|  
 +
 
vartatē yaścikitsāyāṁ sa sarvamativartatē||58||  
 
vartatē yaścikitsāyāṁ sa sarvamativartatē||58||  
    
kurvatē yē tu vr̥ttyarthaṁ cikitsāpaṇyavikrayam|  
 
kurvatē yē tu vr̥ttyarthaṁ cikitsāpaṇyavikrayam|  
 +
 
tē hitvā kāñcanaṁ rāśiṁ pāṁśurāśimupāsatē||59||  
 
tē hitvā kāñcanaṁ rāśiṁ pāṁśurāśimupāsatē||59||  
    
dāruṇaiḥ kr̥ṣyamāṇānāṁ gadairvaivasvatakṣayam|  
 
dāruṇaiḥ kr̥ṣyamāṇānāṁ gadairvaivasvatakṣayam|  
 +
 
chittvā vaivasvatān pāśān jīvitaṁ yaḥ prayacchati||60||  
 
chittvā vaivasvatān pāśān jīvitaṁ yaḥ prayacchati||60||  
    
dharmārthadātā sadr̥śastasya nēhōpalabhyatē|  
 
dharmārthadātā sadr̥śastasya nēhōpalabhyatē|  
 +
 
na hi jīvitadānāddhi dānamanyadviśiṣyatē||61||  
 
na hi jīvitadānāddhi dānamanyadviśiṣyatē||61||  
    
parō bhūtadayā dharma iti matvā cikitsayā|  
 
parō bhūtadayā dharma iti matvā cikitsayā|  
 +
 
vartatē yaḥ sa siddhārthaḥ sukhamatyantamaśnutē||62||
 
vartatē yaḥ sa siddhārthaḥ sukhamatyantamaśnutē||62||
    
cikitsitastu saMshrutya [1] yo vA~asaMshrutya mAnavaH|  
 
cikitsitastu saMshrutya [1] yo vA~asaMshrutya mAnavaH|  
 +
 
nopAkaroti vaidyAya nAsti tasyeha niShkRutiH||55||  
 
nopAkaroti vaidyAya nAsti tasyeha niShkRutiH||55||  
    
bhiShagapyAturAn sarvAn svasutAniva yatnavAn|  
 
bhiShagapyAturAn sarvAn svasutAniva yatnavAn|  
 +
 
AbAdhebhyo hi saMrakShedicchan dharmamanuttamam||56||  
 
AbAdhebhyo hi saMrakShedicchan dharmamanuttamam||56||  
    
dharmArthaM cArthakAmArthamAyurvedo [2] maharShibhiH|  
 
dharmArthaM cArthakAmArthamAyurvedo [2] maharShibhiH|  
 +
 
prakAshito dharmaparairicchadbhiH sthAnamakSharam||57||  
 
prakAshito dharmaparairicchadbhiH sthAnamakSharam||57||  
    
nArthArthaM nApi kAmArthamatha bhUtadayAM prati|  
 
nArthArthaM nApi kAmArthamatha bhUtadayAM prati|  
 +
 
vartate yashcikitsAyAM sa sarvamativartate||58||  
 
vartate yashcikitsAyAM sa sarvamativartate||58||  
    
kurvate ye tu vRuttyarthaM cikitsApaNyavikrayam|  
 
kurvate ye tu vRuttyarthaM cikitsApaNyavikrayam|  
 +
 
te hitvA kA~jcanaM rAshiM pAMshurAshimupAsate||59||  
 
te hitvA kA~jcanaM rAshiM pAMshurAshimupAsate||59||  
    
dAruNaiH kRuShyamANAnAM gadairvaivasvatakShayam|  
 
dAruNaiH kRuShyamANAnAM gadairvaivasvatakShayam|  
 +
 
chittvA vaivasvatAn pAshAn jIvitaM yaH prayacchati||60||  
 
chittvA vaivasvatAn pAshAn jIvitaM yaH prayacchati||60||  
    
dharmArthadAtA sadRushastasya nehopalabhyate|  
 
dharmArthadAtA sadRushastasya nehopalabhyate|  
 +
 
na hi jIvitadAnAddhi dAnamanyadvishiShyate||61||  
 
na hi jIvitadAnAddhi dAnamanyadvishiShyate||61||  
    
paro bhUtadayA dharma iti matvA cikitsayA|  
 
paro bhUtadayA dharma iti matvA cikitsayA|  
 +
 
vartate yaH sa siddhArthaH sukhamatyantamashnute||62||
 
vartate yaH sa siddhArthaH sukhamatyantamashnute||62||
   Line 3,081: Line 2,970:     
आयुर्वेदसमुत्थानं दिव्यौषधिविधिं शुभम्|  
 
आयुर्वेदसमुत्थानं दिव्यौषधिविधिं शुभम्|  
 +
 
अमृताल्पान्तरगुणं सिद्धं रत्नरसायनम्||६३||  
 
अमृताल्पान्तरगुणं सिद्धं रत्नरसायनम्||६३||  
    
सिद्धेभ्यो ब्रह्मचारिभ्यो यदुवाचामरेश्वरः|  
 
सिद्धेभ्यो ब्रह्मचारिभ्यो यदुवाचामरेश्वरः|  
 +
 
आयुर्वेदसमुत्थाने तत् सर्वं सम्प्रकाशितम्||६४||
 
आयुर्वेदसमुत्थाने तत् सर्वं सम्प्रकाशितम्||६४||
   Line 3,089: Line 2,980:     
āyurvēdasamutthānaṁ divyauṣadhividhiṁ śubham|  
 
āyurvēdasamutthānaṁ divyauṣadhividhiṁ śubham|  
 +
 
amr̥tālpāntaraguṇaṁ siddhaṁ ratnarasāyanam||63||  
 
amr̥tālpāntaraguṇaṁ siddhaṁ ratnarasāyanam||63||  
    
siddhēbhyō brahmacāribhyō yaduvācāmarēśvaraḥ|  
 
siddhēbhyō brahmacāribhyō yaduvācāmarēśvaraḥ|  
 +
 
āyurvēdasamutthānē tat sarvaṁ samprakāśitam||64||
 
āyurvēdasamutthānē tat sarvaṁ samprakāśitam||64||
   Line 3,097: Line 2,990:     
AyurvedasamutthAnaM divyauShadhividhiM shubham|  
 
AyurvedasamutthAnaM divyauShadhividhiM shubham|  
 +
 
amRutAlpAntaraguNaM siddhaM ratnarasAyanam||63||  
 
amRutAlpAntaraguNaM siddhaM ratnarasAyanam||63||  
    
siddhebhyo brahmacAribhyo yaduvAcAmareshvaraH|  
 
siddhebhyo brahmacAribhyo yaduvAcAmareshvaraH|  
 +
 
AyurvedasamutthAne tat sarvaM samprakAshitam||64||
 
AyurvedasamutthAne tat sarvaM samprakAshitam||64||
   Line 3,113: Line 3,008:  
samAptashcAyaM rasAyanAdhyAyaH||1||  
 
samAptashcAyaM rasAyanAdhyAyaH||1||  
   −
Thus ends the fourth quarter on the rise of Ayurveda in the chapter of [[Rasayana]] in [[Chikitsa Sthana]] in the treatise composed by Agnivesha and redacted by Charaka.[4]
+
Thus ends the fourth quarter on the rise of Ayurveda in the chapter of [[Rasayana]] in [[Chikitsa Sthana]] in the treatise composed by Agnivesha and redacted by Charak.[4]
    
=== ''Tattva Vimarsha'' ===
 
=== ''Tattva Vimarsha'' ===
Line 3,129: Line 3,024:  
#Indoor residence of person in specific ''kutipraveshika'' method endows extraordinary benefits.  
 
#Indoor residence of person in specific ''kutipraveshika'' method endows extraordinary benefits.  
 
#''Rasayana'' may be in the form of specific single drugs or compound preparations of drugs, in the form of specific diet, specific regimen and activities or in the form of a specific good conduct.
 
#''Rasayana'' may be in the form of specific single drugs or compound preparations of drugs, in the form of specific diet, specific regimen and activities or in the form of a specific good conduct.
#''Vajikarana'' improves the quality of ''shukra'' and thereby improves ''oja''. ''Shukra'' is not just semen but its effects can be observed allover body and on mind, in the form of genesis of new ''dhatu'' (important body constituents) , promoting proper growth and development of existing ''dhatu'', by helping to maintain mental health etc. as described in the 2nd chapter of [[Chikitsa Sthana]].   
+
#''Vajikarana'' improves the quality of ''shukra'' and thereby improves ''oja''. ''Shukra'' is not just semen but its effects can be observed allover body and on mind, in the form of genesis of new ''dhatu'' (important body constituents) , promoting proper growth and development of existing ''dhatu'', by helping to maintain mental health etc. as described in [[Vajikarana]], the second chapter of [[Chikitsa Sthana]].   
 
#By adopting proper lifestyle and by using appropriate ''rasayana'', it is not only possible to regain freedom from diseases, but it is also possible to maintain and even positively promote health. For this, ''rasayana'' is very much important in the present era.  
 
#By adopting proper lifestyle and by using appropriate ''rasayana'', it is not only possible to regain freedom from diseases, but it is also possible to maintain and even positively promote health. For this, ''rasayana'' is very much important in the present era.  
 
#Prior body purification is necessary before administration of ''rasayana'' treatment.
 
#Prior body purification is necessary before administration of ''rasayana'' treatment.
Line 3,137: Line 3,032:  
==== The order of sections ====
 
==== The order of sections ====
   −
The order in which various ''sthana'' (sections) of [[Charaka Samhita]] are arranged is also significant. [[Chikitsa Sthana]] is placed after [[Indriya Sthana]]. [[Indriya Sthana]] describes the signs and symptoms which indicate certain death of a person. The treatment in such conditions results in failure. Therefore, it must be avoided. The treatment in such conditions should be continued with proper knowledge and also with due consent. After describing limitations of treatment in [[Indriya Sthana]], [[Chikitsa Sthana]] describes successful treatment of rest of conditions.
+
The order in which various ''sthana'' (sections) of [[Charak Samhita]] are arranged is also significant. [[Chikitsa Sthana]] is placed after [[Indriya Sthana]]. [[Indriya Sthana]] describes the signs and symptoms which indicate certain death of a person. The treatment in such conditions results in failure. Therefore, it must be avoided. The treatment in such conditions should be continued with proper knowledge and also with due consent. After describing limitations of treatment in [[Indriya Sthana]], [[Chikitsa Sthana]] describes successful treatment of rest of conditions.
    
==== Different levels of treatment ====
 
==== Different levels of treatment ====
Line 3,178: Line 3,073:  
==== Construction of a ''Kuti'' (hut) (verse 1.1.16-20) ====
 
==== Construction of a ''Kuti'' (hut) (verse 1.1.16-20) ====
   −
The place- ''Kuti'' is built at a place near city or town, i.e. in civilised place, near the place of king or government officials for legal issues, permissions, near place of ''vaidyas'' (physicians) for advice of other senior ''vaidyas'' whenever required, where advice of experts in other fields of knowledge is available, place of well cultured gentlemen , decent place with social security, with availability of necessary instruments, equipment and amenities, located in east or north, for proper light and ventilation, selected as per the ''bhoomi pareeksha'' ( selection of good land) as described in [[Charaka Samhita]] [[Kalpa Sthana]] 1st chapter.
+
===== The place =====
+
 
Structure and design- is decided by experts in that field, but the specific requirements are mentioned in this chapter like- – with proper height ,width, with three concentric courts, having small windows on height, having thick walls, comfortable for all seasons, spacious, with proper lighting, pleasant for stay, protected from sound pollution ,other pollutions and unwanted sounds, smells etc., where celibacy can be maintained, equipped with necessary instruments, equipment and amenities, having on duty ''vaidyas'', consulting ''vaidyas'' and consultants in other fields. The following pictures can give an idea regarding this-
+
''Kuti'' is built at a place near city or town, i.e. in civilised place, near the place of king or government officials for legal issues, permissions, near place of ''vaidyas'' (physicians) for advice of other senior ''vaidyas'' whenever required, where advice of experts in other fields of knowledge is available, place of well cultured gentlemen , decent place with social security, with availability of necessary instruments, equipment and amenities, located in east or north, for proper light and ventilation, selected as per the ''bhoomi pareeksha'' ( selection of good land) as described in [[Madanakalpa Adhyaya]].
 +
 
 +
=====Structure and design =====
 +
 
 +
Structure and design is decided by experts in that field, but the specific requirements are mentioned in this chapter, such as: with proper height ,width, with three concentric courts, having small windows on height, having thick walls, comfortable for all seasons, spacious, with proper lighting, pleasant for stay, protected from sound pollution ,other forms of pollution and unwanted sounds, smells etc., where celibacy can be maintained, equipped with necessary instruments, equipment and amenities, having on duty ''vaidyas'', consulting ''vaidyas'' and consultants in other fields. The following pictures can give an idea regarding this:
 +
[[File:rasayana structure.jpg|500px]]
 +
 
 +
[[File:rasayana structure 2.png|500px]]
    
==== Entering the ''Kuti'' ====
 
==== Entering the ''Kuti'' ====
Line 3,188: Line 3,090:  
==== Quality control in selection of medicines (verse 1.1. 38-40) ====
 
==== Quality control in selection of medicines (verse 1.1. 38-40) ====
   −
#''Bhoomi pariksha'' (criteria to select good land for collection of medicines) as described in [[Charaka Samhita]] [[Kalpa Sthana]] 1.9, should be followed.
+
#''Bhoomi pariksha'' (criteria to select good land for collection of medicines) as described in [[Madanakalpa Adhyaya]] verse 9, should be followed.
 
#Especially ''haritaki'' (Terminalia chebula) and ''amalaki'' ( Emblica officinalis) used as ''rasayana'' in this chapter are preferably collected from the range of mountain Himalaya.
 
#Especially ''haritaki'' (Terminalia chebula) and ''amalaki'' ( Emblica officinalis) used as ''rasayana'' in this chapter are preferably collected from the range of mountain Himalaya.
 
#The medicines developed at proper season as per their natural life cycle are collected,
 
#The medicines developed at proper season as per their natural life cycle are collected,
Line 3,232: Line 3,134:  
==== ''Rasayana'' in the second ''pada'' ====
 
==== ''Rasayana'' in the second ''pada'' ====
   −
In the second quarter 37 ''rasayana'' have been described. The name ''Pranakameeya'' suggests desire or quest for living i.e. desire for longevity. For this purpose, ''rasayana'' prepared mainly from ''amalaki'' are described.
+
In the second quarter 37 ''rasayana'' have been described. The name ''pranakameeya'' suggests desire or quest for living i.e. desire for longevity. For this purpose, ''rasayana'' prepared mainly from ''amalaki'' are described.
    
===== ''Nagabala Rasayana'' =====  
 
===== ''Nagabala Rasayana'' =====  
Line 3,244: Line 3,146:  
Although ''bhallataka'' is very potent, it can result in unwanted effects, when improperly used. Therefore, the precautions to be taken while using it, are mentioned in the text.
 
Although ''bhallataka'' is very potent, it can result in unwanted effects, when improperly used. Therefore, the precautions to be taken while using it, are mentioned in the text.
   −
==== ''Rasayana'' in the third ''Pada'' ====
+
==== ''Rasayana'' in the third ''pada'' ====
    
The third quarter is named as ''Karaprachitiya'' because the first ''rasayana'' mentioned here is prepared from ''amalaki'' fruits plucked by hands. In all 16 ''rasayana'' are described. Apart from ''rasayanas'' prepared from ''amalaki'', there is ''lauhadi rasayana''. Special benefits of this ''rasayana'' include increased physical strength, enhanced capacity of ''indriya'' (senses), body becomes capable of sustaining injuries and wounds heal quickly. This is because ''loha'' (iron) provides ''bala'' (strength) to ''rakta''. Also ''loha'' being dominated by ''Prithvi Mahabhuta'', provides strength to ''parthiva'' body constituents like ''asthi'' ( ~ osseous tissue) .
 
The third quarter is named as ''Karaprachitiya'' because the first ''rasayana'' mentioned here is prepared from ''amalaki'' fruits plucked by hands. In all 16 ''rasayana'' are described. Apart from ''rasayanas'' prepared from ''amalaki'', there is ''lauhadi rasayana''. Special benefits of this ''rasayana'' include increased physical strength, enhanced capacity of ''indriya'' (senses), body becomes capable of sustaining injuries and wounds heal quickly. This is because ''loha'' (iron) provides ''bala'' (strength) to ''rakta''. Also ''loha'' being dominated by ''Prithvi Mahabhuta'', provides strength to ''parthiva'' body constituents like ''asthi'' ( ~ osseous tissue) .
Line 3,250: Line 3,152:  
===== ''Medhya Rasayana'' =====
 
===== ''Medhya Rasayana'' =====
   −
These four ''rasayana'' enhance intelligence. ''Yashtimadhu'' is ''sheeta'', pacifies ''vata-pitta'' and maintains normal ''kapha''. It controls ''rajoguna'' and increases ''sattva'', resulting in boosting intelligence. ''Yashtimadhu'' also nourishes ''dhatus'' and ultimately increases ''shukra'' and ''oja''. As explained by commentator Chakrapani, effects on ''indriya, mana'' and ''buddhi'' are mediated through ''oja''. ''Mandukaparni'' is ''sheeta'' and it specially pacifies ''pitta''. It also controls ''rajoguna'' and increases ''sattva''. ''Shankhapushpi'' is slightly ''ushna'', specially pacifies ''vata''. ''Shankhapushpi'' also controls ''rajoguna'' and increases ''sattva''. ''Shankhapushpi'' nourishes ''majja''. Whereas ''guduchi'' is also slightly ''ushna'', pacifies all three ''doshas'', controls tama and increases ''sattva''. Keeping in mind such peculiarities, specific ''rasayana'' is chosen for a specific person. Many researches have been conducted on these ''medhya rasayana''.(Ray and Ray, 2015)
+
These four ''rasayana'' enhance intelligence. ''Yashtimadhu'' is ''sheeta'', pacifies ''vata-pitta'' and maintains normal ''kapha''. It controls ''rajoguna'' and increases ''sattva'', resulting in boosting intelligence. ''Yashtimadhu'' also nourishes ''dhatus'' and ultimately increases ''shukra'' and ''oja''. As explained by commentator Chakrapani, effects on ''indriya, mana'' and ''buddhi'' are mediated through ''oja''. ''Mandukaparni'' is ''sheeta'' and it specially pacifies ''pitta''. It also controls ''rajoguna'' and increases ''sattva''. ''Shankhapushpi'' is slightly ''ushna'', specially pacifies ''vata''. ''Shankhapushpi'' also controls ''rajoguna'' and increases ''sattva''. ''Shankhapushpi'' nourishes ''majja''. Whereas ''guduchi'' is also slightly ''ushna'', pacifies all three ''doshas'', controls tama and increases ''sattva''. Keeping in mind such peculiarities, specific ''rasayana'' is chosen for a specific person. Many researches have been conducted on these ''medhya rasayana''.<ref>Ray S, Ray A (2015) Medhya Rasayanas in Brain Function and Disease. Med chem 5:505-511. doi: 10.4172/2161-0444.1000309</ref>
    
===== ''Triphala Rasayana'' =====
 
===== ''Triphala Rasayana'' =====
Line 3,260: Line 3,162:  
Being ''katu-tikta'' and ''ushna'', ''shilajatu'' pacifies ''kapha''. It also helps in digestion of ''ama''. Therefore, removes obstruction and helps normal movements of ''vata''. It controls formation of ''meda''. Abnormal ''meda'' blocks nutrition of other ''dhatus''. ''Shilajatu'', by controlling formation of ''meda'', regulates genesis of all the ''dhatus''. In the conditions originating from ''ati santarpana'', i.e. when ''dhatus'' are provided excessive nourishment, but proper transformation of these nutrients in the ''dhatus'' is not done, ''shilajatu'' is very effective. But in the conditions due to ''ati apatarpana'' i.e. when proper nourishment is not available for the genesis of ''dhatus, shiljatu'' is not the ''rasayana'' of choice.  
 
Being ''katu-tikta'' and ''ushna'', ''shilajatu'' pacifies ''kapha''. It also helps in digestion of ''ama''. Therefore, removes obstruction and helps normal movements of ''vata''. It controls formation of ''meda''. Abnormal ''meda'' blocks nutrition of other ''dhatus''. ''Shilajatu'', by controlling formation of ''meda'', regulates genesis of all the ''dhatus''. In the conditions originating from ''ati santarpana'', i.e. when ''dhatus'' are provided excessive nourishment, but proper transformation of these nutrients in the ''dhatus'' is not done, ''shilajatu'' is very effective. But in the conditions due to ''ati apatarpana'' i.e. when proper nourishment is not available for the genesis of ''dhatus, shiljatu'' is not the ''rasayana'' of choice.  
   −
The fourth quarter describes mainly two types of ''rasayana'' told by Indra and about soma as ''rasayana''.
+
The fourth quarter describes mainly two types of ''rasayana'' told by Indra and about ''soma'' as ''rasayana''.
    
==== ''Achara Rasayana'' (rasayana effects of good conduct) ====
 
==== ''Achara Rasayana'' (rasayana effects of good conduct) ====
Line 3,268: Line 3,170:  
==== ''Vaidya'' ====
 
==== ''Vaidya'' ====
   −
For experts of [https://en.wikipedia.org/wiki/Ayurveda Ayurveda], the term ''vaidya'' is used, which means one having proper knowledge. A ''vaidya'' may be of any cast, race etc. by birth, it doesn’t matter. Because it is said, that when he completes his education in [https://en.wikipedia.org/wiki/Ayurveda Ayurveda], he is as if reborn. He is like guardian of life. Therefore, deserves respect from the society.  
+
For experts of Ayurveda, the term ''vaidya'' is used, which means one having proper knowledge. A ''vaidya'' may be of any cast, race etc. by birth, it doesn’t matter. Because it is said, that when he completes his education in Ayurveda, he is as if reborn. He is like guardian of life. Therefore, deserves respect from the society.
 +
 
 +
A ''vaidya'' has to care for the patients as if they were his children or family members. A ''vaidya'', by practicing with compassion towards the ailing, earns much more than wealth. Therefore, a ''vaidya'' should not consider treatment as a business. This advice of [[Charak Samhita]] holds true even today. Those who serve patients with this attitude, get such benefits from the society, which no other profession can get, and unmatched as compared to wealth.
   −
A ''vaidya'' has to care for the patients as if they were his children or family members. A ''vaidya'', by practicing with compassion towards the ailing, earns much more than wealth. Therefore, a ''vaidya'' should not consider treatment as a business. This advice of [[Charaka Samhita]] holds true even today. Those who serve patients with this attitude, get such benefits from the society, which no other profession can get, and unmatched as compared to wealth.
+
===Contemporary researches===
 +
 
 +
Clinical trials on Rasayana have shown that Ashwagandha (Withania somnifera), Guduchi (Tinospora cordifolia) and Pippali (Piper longum) are effective in the treatment of allergic disorders such as eczema, urticaria, allergic rhinitis, and bronchial asthma; autoimmune disorders such as rheumatoid arthritis or cancer or pulmonary tuberculosis. It provide better and faster relief, prevent recurrences and also improve quality of life.Furthermore, Medhya Rasayana drugs are found effective in stress-induced conditions such as anxiety and insomnia or neurodegenerative conditions such as Parkinson's disease, Alzheimer's disease, and senile dementia. The findings of all these studies indicate that Rasayana has a definite role to play in the maintenance and preservation of health, and appropriate use of Rasayana can help to bring down the prevalence of many diseases, ultimately reducing health-care burden.<ref>Goyal M. Rasayana in perspective of the present scenario. AYU [serial online] 2018 [cited 2019 Feb 19];39:63-4. Available from: http://www.ayujournal.org/text.asp?2018/39/2/63/250779</ref>
    
=== Potential areas for future research ===
 
=== Potential areas for future research ===
Line 3,279: Line 3,185:  
##Promoting micro circulation and tissue perfusion, at the level of ''srotas''
 
##Promoting micro circulation and tissue perfusion, at the level of ''srotas''
 
There is a need to develop an appropriate research methodology of assessment of the effect of ''rasayana'' remedies on the above mentioned three levels.
 
There is a need to develop an appropriate research methodology of assessment of the effect of ''rasayana'' remedies on the above mentioned three levels.
#Clinical assessment of the effect of ''rasayana'' drugs and formulations described by Charaka using appropriate biological and therapeutic parameters on clinical trial mode with emphasis on the nutritional effect, anti-aging effect and adaptogenic and immunomodulating effect of this important category of Ayurvedic drugs.
+
#Clinical assessment of the effect of ''rasayana'' drugs and formulations described by Charak using appropriate biological and therapeutic parameters on clinical trial mode with emphasis on the nutritional effect, anti-aging effect and adaptogenic and immunomodulating effect of this important category of Ayurvedic drugs.
#Architectural study of the concept of ''trigarbha rasayana, kuti'' described in [[Charaka Samhita]] and to examine the science behind this model for future use if found logical and scientific and for further development.
+
#Architectural study of the concept of ''trigarbha rasayana, kuti'' described in [[Charak Samhita]] and to examine the science behind this model for future use if found logical and scientific and for further development.
#Attempt to develop a new discipline of [https://en.wikipedia.org/wiki/Ayurveda Ayurveda] geriatrics and immunology through the ''rasayana'' leads available in the ''rasayana'' chapter of [[Charaka Samhita]].
+
#Attempt to develop a new discipline of Ayurveda geriatrics and immunology through the ''rasayana'' leads available in the ''rasayana'' chapter of [[Charak Samhita]].
    
=== Glossary ===
 
=== Glossary ===
Line 3,309: Line 3,215:  
The English translation presented in this chapter has been abridged from English translation of Caraka Samhita by late Prof. Priyavrata Sharma.               
 
The English translation presented in this chapter has been abridged from English translation of Caraka Samhita by late Prof. Priyavrata Sharma.               
   −
=== References and research bibliography ===
+
=== Research bibliography ===
    
#Archana, R. and Namshivayam, A. Antistress effect of Withania somnifera Dunal, J.Ethnopharmacology. 64:91-93, 1999
 
#Archana, R. and Namshivayam, A. Antistress effect of Withania somnifera Dunal, J.Ethnopharmacology. 64:91-93, 1999
Line 3,340: Line 3,246:  
#Vagbhatta 300 AD Astanga Sangraha  Choukhamba publications Varanasi/Delhi, India  
 
#Vagbhatta 300 AD Astanga Sangraha  Choukhamba publications Varanasi/Delhi, India  
 
#Vagbhatta 300AD, Astanga Hridaya Uttara tantra, chapter 39 Rasayana chikitsa Choukhamba publications Varanasi, India
 
#Vagbhatta 300AD, Astanga Hridaya Uttara tantra, chapter 39 Rasayana chikitsa Choukhamba publications Varanasi, India
#wikipedia.org/wiki/Immunity_(medical) August 13, 2014
+
 
#Ray S, Ray A (2015) Medhya Rasayanas in Brain Function and Disease. Med chem 5:505-511. doi: 10.4172/2161-0444.1000309
+
=== References ===
 
<div id="BackToTop"  class="noprint" style="background-color:#DDEFDD; position:fixed;
 
<div id="BackToTop"  class="noprint" style="background-color:#DDEFDD; position:fixed;
 
  bottom:32px; left:2%; z-index:9999; padding:0; margin:0;"><span style="color:blue;
 
  bottom:32px; left:2%; z-index:9999; padding:0; margin:0;"><span style="color:blue;

Navigation menu