Changes

Jump to navigation Jump to search
152 bytes added ,  11:00, 1 November 2018
Line 1,664: Line 1,664:     
संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत् सदा|  
 
संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत् सदा|  
 +
 
सावित्रीं मनसा ध्यायन् ब्रह्मचारी यतेन्द्रियः||९||  
 
सावित्रीं मनसा ध्यायन् ब्रह्मचारी यतेन्द्रियः||९||  
    
संवत्सरान्ते पौषीं वा माघीं वा फाल्गुनीं तिथिम्|  
 
संवत्सरान्ते पौषीं वा माघीं वा फाल्गुनीं तिथिम्|  
 +
 
त्र्यहोपवासी शुक्लस्य प्रविश्यामलकीवनम्||१०||  
 
त्र्यहोपवासी शुक्लस्य प्रविश्यामलकीवनम्||१०||  
    
बृहत्फलाढ्यमारुह्य द्रुमं शाखागतं फलम्|  
 
बृहत्फलाढ्यमारुह्य द्रुमं शाखागतं फलम्|  
 +
 
गृहीत्वा पाणिना तिष्ठेज्जपन् ब्रह्मामृतागमात्||११||  
 
गृहीत्वा पाणिना तिष्ठेज्जपन् ब्रह्मामृतागमात्||११||  
    
तदा ह्यवश्यममृतं वसत्यामलके क्षणम्|  
 
तदा ह्यवश्यममृतं वसत्यामलके क्षणम्|  
 +
 
शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च||१२||  
 
शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च||१२||  
    
भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत्|  
 
भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत्|  
 +
 
जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः||१३||  
 
जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः||१३||  
    
सौहित्यमेषां गत्वा तु भवत्यमरसन्निभः|  
 
सौहित्यमेषां गत्वा तु भवत्यमरसन्निभः|  
 +
 
स्वयं चास्योपतिष्ठन्ते श्रीर्वेदा वाक् च रूपिणी||१४||  
 
स्वयं चास्योपतिष्ठन्ते श्रीर्वेदा वाक् च रूपिणी||१४||  
   Line 1,684: Line 1,690:     
saṁvatsaraṁ payōvr̥ttirgavāṁ madhyē vasēt sadā|  
 
saṁvatsaraṁ payōvr̥ttirgavāṁ madhyē vasēt sadā|  
 +
 
sāvitrīṁ manasā dhyāyan brahmacārī yatēndriyaḥ||9||  
 
sāvitrīṁ manasā dhyāyan brahmacārī yatēndriyaḥ||9||  
    
saṁvatsarāntē pauṣīṁ vā māghīṁ vā phālgunīṁ tithim|  
 
saṁvatsarāntē pauṣīṁ vā māghīṁ vā phālgunīṁ tithim|  
 +
 
tryahōpavāsī śuklasya praviśyāmalakīvanam||10||  
 
tryahōpavāsī śuklasya praviśyāmalakīvanam||10||  
    
br̥hatphalāḍhyamāruhya drumaṁ śākhāgataṁ phalam|  
 
br̥hatphalāḍhyamāruhya drumaṁ śākhāgataṁ phalam|  
 +
 
gr̥hītvā pāṇinā tiṣṭhējjapan brahmāmr̥tāgamāt||11||  
 
gr̥hītvā pāṇinā tiṣṭhējjapan brahmāmr̥tāgamāt||11||  
    
tadā hyavaśyamamr̥taṁ vasatyāmalakē kṣaṇam|  
 
tadā hyavaśyamamr̥taṁ vasatyāmalakē kṣaṇam|  
 +
 
śarkarāmadhukalpāni snēhavanti mr̥dūni ca||12||  
 
śarkarāmadhukalpāni snēhavanti mr̥dūni ca||12||  
    
bhavantyamr̥tasaṁyōgāttāni yāvanti bhakṣayēt|  
 
bhavantyamr̥tasaṁyōgāttāni yāvanti bhakṣayēt|  
 +
 
jīvēdvarṣasahasrāṇi tāvantyāgatayauvanaḥ||13||  
 
jīvēdvarṣasahasrāṇi tāvantyāgatayauvanaḥ||13||  
    
sauhityamēṣāṁ gatvā tu bhavatyamarasannibhaḥ|  
 
sauhityamēṣāṁ gatvā tu bhavatyamarasannibhaḥ|  
 +
 
svayaṁ cāsyōpatiṣṭhantē śrīrvēdā vāk ca rūpiṇī||14||  
 
svayaṁ cāsyōpatiṣṭhantē śrīrvēdā vāk ca rūpiṇī||14||  
   Line 1,704: Line 1,716:     
saMvatsaraM payovRuttirgavAM madhye vaset sadA|  
 
saMvatsaraM payovRuttirgavAM madhye vaset sadA|  
 +
 
sAvitrIM manasA dhyAyan brahmacArI yatendriyaH||9||  
 
sAvitrIM manasA dhyAyan brahmacArI yatendriyaH||9||  
    
saMvatsarAnte pauShIM vA mAghIM vA phAlgunIM tithim|  
 
saMvatsarAnte pauShIM vA mAghIM vA phAlgunIM tithim|  
 +
 
tryahopavAsI shuklasya pravishyAmalakIvanam||10||  
 
tryahopavAsI shuklasya pravishyAmalakIvanam||10||  
    
bRuhatphalADhyamAruhya drumaM shAkhAgataM phalam|  
 
bRuhatphalADhyamAruhya drumaM shAkhAgataM phalam|  
 +
 
gRuhItvA pANinA tiShThejjapan brahmAmRutAgamAt||11||  
 
gRuhItvA pANinA tiShThejjapan brahmAmRutAgamAt||11||  
    
tadA hyavashyamamRutaM vasatyAmalake kShaNam|  
 
tadA hyavashyamamRutaM vasatyAmalake kShaNam|  
 +
 
sharkarAmadhukalpAni snehavanti mRudUni ca||12||  
 
sharkarAmadhukalpAni snehavanti mRudUni ca||12||  
    
bhavantyamRutasaMyogAttAni yAvanti bhakShayet|  
 
bhavantyamRutasaMyogAttAni yAvanti bhakShayet|  
 +
 
jIvedvarShasahasrANi tAvantyAgatayauvanaH||13||  
 
jIvedvarShasahasrANi tAvantyAgatayauvanaH||13||  
    
sauhityameShAM gatvA tu bhavatyamarasannibhaH|  
 
sauhityameShAM gatvA tu bhavatyamarasannibhaH|  
 +
 
svayaM cAsyopatiShThante shrIrvedA vAk ca rUpiNI||14||  
 
svayaM cAsyopatiShThante shrIrvedA vAk ca rUpiNI||14||  
    
(iti kevalAmalakarasAyanam)|
 
(iti kevalAmalakarasAyanam)|
   −
One should live in amidst cows, remain on milk diet mediate on ''Savitri mantra'', observing celibacy and controlling his sense organs for a year. At the end of the year, he should fast for three days and then should enter in to a forest of ''amalaki'' trees on full moon day of the month of Pausha, Magha or Phalguna. Then he should climb on one of the ''amalaki'' trees having big fruits, should take the fruit situated on a branch by hand and should wait for some time repeating the Brahman mantras till nectar descends in the fruit. During this period nectar positively resides in ''amalaka'' fruit which, due to presence of nectar, becomes sweet like sugar and honey, unctuous and soft. The person having regained youthfulness lives the number of thousand of years equal to that of fruits eaten. After getting saturated fully with them one becomes like God and Shri, Vedas and personified knowledge enters in to him spontaneously. [9-14]
+
One should live in amidst cows, remain on milk diet mediate on ''Savitri mantra(Gayatri mantra)'', observing celibacy and controlling his sense organs for a year. At the end of the year, he should fast for three days and then should enter in to a forest of ''amalaki'' trees on full moon day of the month of Pausha, Magha or Phalguna. Then he should climb on one of the ''amalaki'' trees having big fruits, should take the fruit situated on a branch by hand and should wait for some time repeating the Brahman mantras till nectar descends in the fruit. During this period nectar positively resides in ''amalaka'' fruit which, due to presence of nectar, becomes sweet like sugar and honey, unctuous and soft. The person having regained youthfulness lives the number of thousand of years equal to that of fruits eaten. After getting saturated fully with them one becomes like God and Shri, Vedas and personified knowledge enters in to him spontaneously. [9-14]
    
===== ''Lauhadi Rasayana'' =====
 
===== ''Lauhadi Rasayana'' =====
    
त्रिफलाया रसे मूत्रे गवां क्षारे च लवणे|  
 
त्रिफलाया रसे मूत्रे गवां क्षारे च लवणे|  
 +
 
क्रमेणचेङ्गुदीक्षारे किंशुकक्षार एव च||१५||  
 
क्रमेणचेङ्गुदीक्षारे किंशुकक्षार एव च||१५||  
    
तीक्ष्णायसस्य पत्राणि वह्निवर्णानि साधयेत् |  
 
तीक्ष्णायसस्य पत्राणि वह्निवर्णानि साधयेत् |  
 +
 
चतुरङ्गुलदीर्घाणि तिलोत्सेधतनूनि च||१६||
 
चतुरङ्गुलदीर्घाणि तिलोत्सेधतनूनि च||१६||
    
ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत्|  
 
ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत्|  
 +
 
तानि चूर्णानि मधुना रसेनामलकस्य च||१७||  
 
तानि चूर्णानि मधुना रसेनामलकस्य च||१७||  
    
युक्तानि लेहवत् कुम्भे स्थितानि घृतभाविते|  
 
युक्तानि लेहवत् कुम्भे स्थितानि घृतभाविते|  
 +
 
संवत्सरं निधेयानि यवपल्ले तथैवच||१८||  
 
संवत्सरं निधेयानि यवपल्ले तथैवच||१८||  
    
दद्यादालोडनं मासे सर्वत्रालोडयन् बुधः|  
 
दद्यादालोडनं मासे सर्वत्रालोडयन् बुधः|  
 +
 
संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा||१९||  
 
संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा||१९||  
    
प्रातः प्रातर्बलापेक्षी सात्म्यं जीर्णे च भोजनम्|  
 
प्रातः प्रातर्बलापेक्षी सात्म्यं जीर्णे च भोजनम्|  
 +
 
एष एव च लौहानां प्रयोगः सम्प्रकीर्तितः||२०||  
 
एष एव च लौहानां प्रयोगः सम्प्रकीर्तितः||२०||  
    
नाभिघातैर्न चातङ्कैर्जरयान च मृत्युना|  
 
नाभिघातैर्न चातङ्कैर्जरयान च मृत्युना|  
 +
 
स धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रियः||२१||  
 
स धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रियः||२१||  
    
धीमान् यशस्वी वाक्सिद्धः श्रुतधारी महाधनः|  
 
धीमान् यशस्वी वाक्सिद्धः श्रुतधारी महाधनः|  
 +
 
भवेत् समां प्रयुञ्जानो नरो लौहरसायनम्||२२||  
 
भवेत् समां प्रयुञ्जानो नरो लौहरसायनम्||२२||  
    
अनेनैव विधानेन हेम्नश्च रजतस्यच|  
 
अनेनैव विधानेन हेम्नश्च रजतस्यच|  
 +
 
आयुःप्रकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत्||२३||  
 
आयुःप्रकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत्||२३||  
   Line 1,757: Line 1,784:     
triphalāyā rasē mūtrē gavāṁ kṣārē ca lavaṇē|  
 
triphalāyā rasē mūtrē gavāṁ kṣārē ca lavaṇē|  
 +
 
kramēṇacēṅgudīkṣārē kiṁśukakṣāra ēva ca||15||  
 
kramēṇacēṅgudīkṣārē kiṁśukakṣāra ēva ca||15||  
    
tīkṣṇāyasasya patrāṇi vahnivarṇāni sādhayēt |  
 
tīkṣṇāyasasya patrāṇi vahnivarṇāni sādhayēt |  
 +
 
caturaṅguladīrghāṇi tilōtsēdhatanūni  ca||16||
 
caturaṅguladīrghāṇi tilōtsēdhatanūni  ca||16||
    
jñātvā tānyañjanābhāni sūkṣmacūrṇāni kārayēt|  
 
jñātvā tānyañjanābhāni sūkṣmacūrṇāni kārayēt|  
 +
 
tāni cūrṇāni madhunā rasēnāmalakasya ca||17||  
 
tāni cūrṇāni madhunā rasēnāmalakasya ca||17||  
    
yuktāni lēhavat kumbhē sthitāni ghr̥tabhāvitē|  
 
yuktāni lēhavat kumbhē sthitāni ghr̥tabhāvitē|  
 +
 
saṁvatsaraṁ nidhēyāni yavapallē tathaiva ca||18||  
 
saṁvatsaraṁ nidhēyāni yavapallē tathaiva ca||18||  
    
dadyādālōḍanaṁ māsē sarvatrālōḍayan budhaḥ|  
 
dadyādālōḍanaṁ māsē sarvatrālōḍayan budhaḥ|  
 +
 
saṁvatsarātyayē tasya prayōgō madhusarpiṣā||19||  
 
saṁvatsarātyayē tasya prayōgō madhusarpiṣā||19||  
    
prātaḥ prātarbalāpēkṣī sātmyaṁ jīrṇē ca bhōjanam|  
 
prātaḥ prātarbalāpēkṣī sātmyaṁ jīrṇē ca bhōjanam|  
 +
 
ēṣa ēva ca lauhānāṁ prayōgaḥ samprakīrtitaḥ||20||  
 
ēṣa ēva ca lauhānāṁ prayōgaḥ samprakīrtitaḥ||20||  
    
nābhighātairna cātaṅkairjarayā na ca mr̥tyunā|  
 
nābhighātairna cātaṅkairjarayā na ca mr̥tyunā|  
 +
 
sa dhr̥ṣyaḥ syādgajaprāṇaḥ sadācātibalēndriyaḥ||21||  
 
sa dhr̥ṣyaḥ syādgajaprāṇaḥ sadācātibalēndriyaḥ||21||  
    
dhīmān yaśasvī vāksiddhaḥ  śrutadhārī mahādhanaḥ |  
 
dhīmān yaśasvī vāksiddhaḥ  śrutadhārī mahādhanaḥ |  
 +
 
bhavēt samāṁ prayuñjānō narō lauharasāyanam||22||  
 
bhavēt samāṁ prayuñjānō narō lauharasāyanam||22||  
    
anēnaiva vidhānēna hēmnaśca rajatasya ca|  
 
anēnaiva vidhānēna hēmnaśca rajatasya ca|  
 +
 
āyuḥprakarṣakr̥tsiddhaḥ prayōgaḥ sarvarōganut||23||  
 
āyuḥprakarṣakr̥tsiddhaḥ prayōgaḥ sarvarōganut||23||  
   Line 1,786: Line 1,822:     
triphalAyA rase mUtre gavAM kShAre ca lavaNe|  
 
triphalAyA rase mUtre gavAM kShAre ca lavaNe|  
 +
 
krameNa ce~ggudIkShAre kiMshukakShAra eva ca||15||  
 
krameNa ce~ggudIkShAre kiMshukakShAra eva ca||15||  
    
tIkShNAyasasya patrANi vahnivarNAni sAdhayet [1] |  
 
tIkShNAyasasya patrANi vahnivarNAni sAdhayet [1] |  
 +
 
catura~gguladIrghANi tilotsedhatanUni [2] ca||16||  
 
catura~gguladIrghANi tilotsedhatanUni [2] ca||16||  
    
j~jAtvA tAnya~jjanAbhAni sUkShmacUrNAni kArayet|  
 
j~jAtvA tAnya~jjanAbhAni sUkShmacUrNAni kArayet|  
 +
 
tAni cUrNAni madhunA rasenAmalakasya ca||17||  
 
tAni cUrNAni madhunA rasenAmalakasya ca||17||  
    
yuktAni lehavat kumbhe sthitAni ghRutabhAvite|  
 
yuktAni lehavat kumbhe sthitAni ghRutabhAvite|  
 +
 
saMvatsaraM nidheyAni yavapalle tathaiva ca||18||  
 
saMvatsaraM nidheyAni yavapalle tathaiva ca||18||  
    
dadyAdAloDanaM mAse sarvatrAloDayan budhaH|  
 
dadyAdAloDanaM mAse sarvatrAloDayan budhaH|  
 +
 
saMvatsarAtyaye tasya prayogo madhusarpiShA||19||  
 
saMvatsarAtyaye tasya prayogo madhusarpiShA||19||  
    
prAtaH prAtarbalApekShI sAtmyaM jIrNe ca bhojanam|  
 
prAtaH prAtarbalApekShI sAtmyaM jIrNe ca bhojanam|  
 +
 
eSha eva ca lauhAnAM prayogaH samprakIrtitaH||20||  
 
eSha eva ca lauhAnAM prayogaH samprakIrtitaH||20||  
    
nAbhighAtairna cAta~gkairjarayA na ca mRutyunA|  
 
nAbhighAtairna cAta~gkairjarayA na ca mRutyunA|  
 +
 
sa dhRuShyaH syAdgajaprANaH sadA cAtibalendriyaH||21||  
 
sa dhRuShyaH syAdgajaprANaH sadA cAtibalendriyaH||21||  
   Line 1,811: Line 1,854:     
anenaiva vidhAnena hemnashca rajatasya ca|  
 
anenaiva vidhAnena hemnashca rajatasya ca|  
 +
 
AyuHprakarShakRutsiddhaH prayogaH sarvaroganut||23||  
 
AyuHprakarShakRutsiddhaH prayogaH sarvaroganut||23||  
   Line 1,822: Line 1,866:     
ऐन्द्री मत्स्याख्यको ब्राह्मी वचा ब्रह्मसुवर्चला|  
 
ऐन्द्री मत्स्याख्यको ब्राह्मी वचा ब्रह्मसुवर्चला|  
 +
 
पिप्पल्यो लवणं हेम शङ्खपुष्पी विषंघृतम्||२४||  
 
पिप्पल्यो लवणं हेम शङ्खपुष्पी विषंघृतम्||२४||  
    
एषां त्रियवकान् भागान् हेमसर्पिर्विषैर्विना|  
 
एषां त्रियवकान् भागान् हेमसर्पिर्विषैर्विना|  
 +
 
द्वौ यवौ तत्र हेम्नस्तु तिलं दद्याद्विषस्यच||२५||  
 
द्वौ यवौ तत्र हेम्नस्तु तिलं दद्याद्विषस्यच||२५||  
    
सर्पिषश्च पलं दद्यात्तदैकध्यं प्रयोजयेत्|  
 
सर्पिषश्च पलं दद्यात्तदैकध्यं प्रयोजयेत्|  
 +
 
घृतप्रभूतं सक्षौद्रं जीर्णे चान्नंप्रशस्यते||२६||  
 
घृतप्रभूतं सक्षौद्रं जीर्णे चान्नंप्रशस्यते||२६||  
    
जराव्याधिप्रशमनं स्मृतिमेधाकरं परम्|  
 
जराव्याधिप्रशमनं स्मृतिमेधाकरं परम्|  
 +
 
आयुष्यं पौष्टिकं धन्यं स्वरवर्णप्रसादनम्||२७||  
 
आयुष्यं पौष्टिकं धन्यं स्वरवर्णप्रसादनम्||२७||  
    
परमोजस्करं चैतत् सिद्धमैन्द्रं रसायनम्|  
 
परमोजस्करं चैतत् सिद्धमैन्द्रं रसायनम्|  
 +
 
नैनत् प्रसहते कृत्या नालक्ष्मीर्न विषं न रुक्||२८||  
 
नैनत् प्रसहते कृत्या नालक्ष्मीर्न विषं न रुक्||२८||  
    
श्वित्रं सकुष्ठं जठराणि गुल्माः प्लीहा पुराणो विषमज्वरश्च|  
 
श्वित्रं सकुष्ठं जठराणि गुल्माः प्लीहा पुराणो विषमज्वरश्च|  
 +
 
मेधास्मृतिज्ञानहराश्च रोगाः शाम्यन्त्यनेनातिबलाश्च वाताः||२९||  
 
मेधास्मृतिज्ञानहराश्च रोगाः शाम्यन्त्यनेनातिबलाश्च वाताः||२९||  
   Line 1,842: Line 1,892:     
aindrī matsyākhyakō brāhmī vacā brahmasuvarcalā|  
 
aindrī matsyākhyakō brāhmī vacā brahmasuvarcalā|  
 +
 
pippalyō lavaṇaṁ hēmaśaṅkhapuṣpī viṣaṁ ghr̥tam||24||  
 
pippalyō lavaṇaṁ hēmaśaṅkhapuṣpī viṣaṁ ghr̥tam||24||  
    
ēṣāṁ triyavakān bhāgān hēmasarpirviṣairvinā|  
 
ēṣāṁ triyavakān bhāgān hēmasarpirviṣairvinā|  
 +
 
dvau yavau tatra hēmnastu tilaṁ dadyādviṣasya ca||25||  
 
dvau yavau tatra hēmnastu tilaṁ dadyādviṣasya ca||25||  
    
sarpiṣaśca palaṁ dadyāttadaikadhyaṁ prayōjayēt|  
 
sarpiṣaśca palaṁ dadyāttadaikadhyaṁ prayōjayēt|  
 +
 
ghr̥taprabhūtaṁ sakṣaudraṁ jīrṇē cānnaṁpraśasyatē||26||  
 
ghr̥taprabhūtaṁ sakṣaudraṁ jīrṇē cānnaṁpraśasyatē||26||  
    
jarāvyādhipraśamanaṁ smr̥timēdhākaraṁ param|  
 
jarāvyādhipraśamanaṁ smr̥timēdhākaraṁ param|  
 +
 
āyuṣyaṁ pauṣṭikaṁ dhanyaṁ svaravarṇaprasādanam||27||  
 
āyuṣyaṁ pauṣṭikaṁ dhanyaṁ svaravarṇaprasādanam||27||  
    
paramōjaskaraṁ caitat siddhamaindraṁ rasāyanam|  
 
paramōjaskaraṁ caitat siddhamaindraṁ rasāyanam|  
 +
 
nainat prasahatē kr̥tyā nālakṣmīrna viṣaṁ na ruk||28||  
 
nainat prasahatē kr̥tyā nālakṣmīrna viṣaṁ na ruk||28||  
    
śvitraṁ sakuṣṭhaṁ jaṭharāṇi gulmāḥ plīhā purāṇō viṣamajvaraśca|  
 
śvitraṁ sakuṣṭhaṁ jaṭharāṇi gulmāḥ plīhā purāṇō viṣamajvaraśca|  
 +
 
mēdhāsmr̥tijñānaharāśca rōgāḥ śāmyantyanēnātibalāśca vātāḥ||29||  
 
mēdhāsmr̥tijñānaharāśca rōgāḥ śāmyantyanēnātibalāśca vātāḥ||29||  
   Line 1,862: Line 1,918:     
aindrI matsyAkhyako brAhmI vacA brahmasuvarcalA|  
 
aindrI matsyAkhyako brAhmI vacA brahmasuvarcalA|  
 +
 
pippalyo lavaNaM hema sha~gkhapuShpI viShaM ghRutam||24||  
 
pippalyo lavaNaM hema sha~gkhapuShpI viShaM ghRutam||24||  
    
eShAM triyavakAn bhAgAn hemasarpirviShairvinA|  
 
eShAM triyavakAn bhAgAn hemasarpirviShairvinA|  
 +
 
dvau yavau tatra hemnastu tilaM dadyAdviShasya ca||25||  
 
dvau yavau tatra hemnastu tilaM dadyAdviShasya ca||25||  
    
sarpiShashca palaM dadyAttadaikadhyaM prayojayet|  
 
sarpiShashca palaM dadyAttadaikadhyaM prayojayet|  
 +
 
ghRutaprabhUtaM sakShaudraM jIrNe cAnnaM prashasyate||26||  
 
ghRutaprabhUtaM sakShaudraM jIrNe cAnnaM prashasyate||26||  
    
jarAvyAdhiprashamanaM smRutimedhAkaraM param|  
 
jarAvyAdhiprashamanaM smRutimedhAkaraM param|  
 +
 
AyuShyaM pauShTikaM dhanyaM svaravarNaprasAdanam||27||  
 
AyuShyaM pauShTikaM dhanyaM svaravarNaprasAdanam||27||  
    
paramojaskaraM caitat siddhamaindraM rasAyanam|  
 
paramojaskaraM caitat siddhamaindraM rasAyanam|  
 +
 
nainat prasahate kRutyA nAlakShmIrna viShaM na ruk||28||  
 
nainat prasahate kRutyA nAlakShmIrna viShaM na ruk||28||  
    
shvitraM sakuShThaM jaTharANi gulmAH plIhA purANo viShamajvarashca|  
 
shvitraM sakuShThaM jaTharANi gulmAH plIhA purANo viShamajvarashca|  
 +
 
medhAsmRutij~jAnaharAshca rogAH shAmyantyanenAtibalAshca vAtAH||29||  
 
medhAsmRutij~jAnaharAshca rogAH shAmyantyanenAtibalAshca vAtAH||29||  
   Line 1,887: Line 1,949:  
===== ''Medhya Rasayana'' =====
 
===== ''Medhya Rasayana'' =====
   −
मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्|  
+
मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्|
 +
 
रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः||३०||  
 
रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः||३०||  
    
आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि|  
 
आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि|  
 +
 
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण चशङ्खपुष्पी||३१||  
 
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण चशङ्खपुष्पी||३१||  
   Line 1,896: Line 1,960:     
maṇḍūkaparṇyāḥ svarasaḥ prayōjyaḥ kṣīrēṇa yaṣṭīmadhukasya cūrṇam|  
 
maṇḍūkaparṇyāḥ svarasaḥ prayōjyaḥ kṣīrēṇa yaṣṭīmadhukasya cūrṇam|  
 +
 
rasō guḍūcyāstu samūlapuṣpyāḥ kalkaḥ prayōjyaḥ khalu śaṅkhapuṣpyāḥ||30||  
 
rasō guḍūcyāstu samūlapuṣpyāḥ kalkaḥ prayōjyaḥ khalu śaṅkhapuṣpyāḥ||30||  
    
āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravardhanāni|  
 
āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravardhanāni|  
 +
 
mēdhyāni caitāni rasāyanāni mēdhyā viśēṣēṇa ca śaṅkhapuṣpī||31||  
 
mēdhyāni caitāni rasāyanāni mēdhyā viśēṣēṇa ca śaṅkhapuṣpī||31||  
   Line 1,904: Line 1,970:     
maNDUkaparNyAH svarasaH prayojyaH kShIreNa yaShTImadhukasya cUrNam|  
 
maNDUkaparNyAH svarasaH prayojyaH kShIreNa yaShTImadhukasya cUrNam|  
 +
 
raso guDUcyAstu samUlapuShpyAH kalkaH prayojyaH khalu sha~gkhapuShpyAH||30||  
 
raso guDUcyAstu samUlapuShpyAH kalkaH prayojyaH khalu sha~gkhapuShpyAH||30||  
    
AyuHpradAnyAmayanAshanAni balAgnivarNasvaravardhanAni|  
 
AyuHpradAnyAmayanAshanAni balAgnivarNasvaravardhanAni|  
 +
 
medhyAni caitAni rasAyanAni medhyA visheSheNa ca sha~gkhapuShpI||31||  
 
medhyAni caitAni rasAyanAni medhyA visheSheNa ca sha~gkhapuShpI||31||  
   Line 1,916: Line 1,984:     
पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा|  
 
पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा|  
 +
 
रसायनगुणान्वेषी समामेकां प्रयोजयेत्||३२||  
 
रसायनगुणान्वेषी समामेकां प्रयोजयेत्||३२||  
    
तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाऽग्रे भोजनस्य च|  
 
तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाऽग्रे भोजनस्य च|  
 +
 
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः||३३||  
 
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः||३३||  
    
प्रयोज्या मधुसम्मिश्रा रसायनगुणैषिणा|  
 
प्रयोज्या मधुसम्मिश्रा रसायनगुणैषिणा|  
 +
 
जेतुं कासं क्षयं शोषं श्वासं हिक्कां गलामयान्||३४||  
 
जेतुं कासं क्षयं शोषं श्वासं हिक्कां गलामयान्||३४||  
    
अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम्|  
 
अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम्|  
 +
 
वैस्वर्यं पीनसं शोफं गुल्मं वातबलासकम्||३५||  
 
वैस्वर्यं पीनसं शोफं गुल्मं वातबलासकम्||३५||  
    
(इति पिप्पलीरसायनम्)|
 
(इति पिप्पलीरसायनम्)|
   −
pañcāṣṭau sapta daśa vā pippalīrmadhusarpiṣā|  
+
pañcāṣṭau sapta daśa vā pippalīrmadhusarpiṣā|
 +
 
rasāyanaguṇānvēṣī samāmēkāṁ prayōjayēt||32||  
 
rasāyanaguṇānvēṣī samāmēkāṁ prayōjayēt||32||  
    
tisrastisrastu pūrvāhṇē bhuktvā'grē bhōjanasya ca|  
 
tisrastisrastu pūrvāhṇē bhuktvā'grē bhōjanasya ca|  
 +
 
pippalyaḥ kiṁśukakṣārabhāvitā ghr̥tabharjitāḥ||33||  
 
pippalyaḥ kiṁśukakṣārabhāvitā ghr̥tabharjitāḥ||33||  
    
prayōjyā madhusammiśrā rasāyanaguṇaiṣiṇā|  
 
prayōjyā madhusammiśrā rasāyanaguṇaiṣiṇā|  
 +
 
jētuṁ kāsaṁ kṣayaṁ śōṣaṁ śvāsaṁ hikkāṁgalāmayān||34||  
 
jētuṁ kāsaṁ kṣayaṁ śōṣaṁ śvāsaṁ hikkāṁgalāmayān||34||  
    
arśāṁsi grahaṇīdōṣaṁ pāṇḍutāṁ viṣamajvaram|  
 
arśāṁsi grahaṇīdōṣaṁ pāṇḍutāṁ viṣamajvaram|  
 +
 
vaisvaryaṁ pīnasaṁ śōphaṁ gulmaṁ vātabalāsakam||35||  
 
vaisvaryaṁ pīnasaṁ śōphaṁ gulmaṁ vātabalāsakam||35||  
   Line 1,944: Line 2,020:     
pa~jcAShTau sapta dasha vA pippalIrmadhusarpiShA|  
 
pa~jcAShTau sapta dasha vA pippalIrmadhusarpiShA|  
 +
 
rasAyanaguNAnveShI samAmekAM prayojayet||32||  
 
rasAyanaguNAnveShI samAmekAM prayojayet||32||  
    
tisrastisrastu pUrvAhNe bhuktvA~agre bhojanasya ca|  
 
tisrastisrastu pUrvAhNe bhuktvA~agre bhojanasya ca|  
 +
 
pippalyaH kiMshukakShArabhAvitA ghRutabharjitAH||33||  
 
pippalyaH kiMshukakShArabhAvitA ghRutabharjitAH||33||  
    
prayojyA madhusammishrA rasAyanaguNaiShiNA|  
 
prayojyA madhusammishrA rasAyanaguNaiShiNA|  
 +
 
jetuM kAsaM kShayaM shoShaM shvAsaM hikkAM galAmayAn||34||  
 
jetuM kAsaM kShayaM shoShaM shvAsaM hikkAM galAmayAn||34||  
    
arshAMsi grahaNIdoShaM pANDutAM viShamajvaram|  
 
arshAMsi grahaNIdoShaM pANDutAM viShamajvaram|  
 +
 
vaisvaryaM pInasaM shophaM gulmaM vAtabalAsakam||35||  
 
vaisvaryaM pInasaM shophaM gulmaM vAtabalAsakam||35||  
   Line 1,962: Line 2,042:     
क्रमवृद्ध्या दशाहानि दशपैप्पलिकं  दिनम्|  
 
क्रमवृद्ध्या दशाहानि दशपैप्पलिकं  दिनम्|  
 +
 
वर्धयेत् पयसा सार्धं तथैवापनयेत्पुनः||३६||  
 
वर्धयेत् पयसा सार्धं तथैवापनयेत्पुनः||३६||  
    
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा|  
 
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा|  
 +
 
पिप्पलीनां सहस्रस्य प्रयोगोऽयंरसायनम्||३७||  
 
पिप्पलीनां सहस्रस्य प्रयोगोऽयंरसायनम्||३७||  
    
पिष्टास्ता बलिभिः सेव्याः, शृता मध्यबलैर्नरैः|  
 
पिष्टास्ता बलिभिः सेव्याः, शृता मध्यबलैर्नरैः|  
 +
 
चूर्णीकृता ह्रस्वबलैर्योज्या दोषामयान् प्रति||३८||  
 
चूर्णीकृता ह्रस्वबलैर्योज्या दोषामयान् प्रति||३८||  
    
दशपैप्पलिकः श्रेष्ठो मध्यमः षट्प्रकीर्तितः|  
 
दशपैप्पलिकः श्रेष्ठो मध्यमः षट्प्रकीर्तितः|  
 +
 
प्रयोगो यस्त्रिपर्यन्तः स कनीयान् सचाबलैः||३९||  
 
प्रयोगो यस्त्रिपर्यन्तः स कनीयान् सचाबलैः||३९||  
    
बृहणं स्वर्यमायुष्यं प्लीहोदरविनाशनम्|  
 
बृहणं स्वर्यमायुष्यं प्लीहोदरविनाशनम्|  
 +
 
वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम्||४०||  
 
वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम्||४०||  
   Line 1,979: Line 2,064:     
kramavr̥ddhyā daśāhāni daśapaippalikaṁ dinam|  
 
kramavr̥ddhyā daśāhāni daśapaippalikaṁ dinam|  
 +
 
vardhayēt payasā sārdhaṁ tathaivāpanayēt punaḥ||36||  
 
vardhayēt payasā sārdhaṁ tathaivāpanayēt punaḥ||36||  
    
jīrṇē jīrṇē cabhuñjīta ṣaṣṭikaṁ kṣīrasarpiṣā|  
 
jīrṇē jīrṇē cabhuñjīta ṣaṣṭikaṁ kṣīrasarpiṣā|  
 +
 
pippalīnāṁ sahasrasya prayōgō'yaṁrasāyanam||37||  
 
pippalīnāṁ sahasrasya prayōgō'yaṁrasāyanam||37||  
    
piṣṭāstā balibhiḥ sēvyāḥ, śr̥tā madhyabalairnaraiḥ|  
 
piṣṭāstā balibhiḥ sēvyāḥ, śr̥tā madhyabalairnaraiḥ|  
 +
 
cūrṇīkr̥tā hrasvabalairyōjyā dōṣāmayān prati||38||  
 
cūrṇīkr̥tā hrasvabalairyōjyā dōṣāmayān prati||38||  
    
daśapaippalikaḥ śrēṣṭhō madhyamaḥ ṣaṭ  prakīrtitaḥ|  
 
daśapaippalikaḥ śrēṣṭhō madhyamaḥ ṣaṭ  prakīrtitaḥ|  
 +
 
prayōgō yastriparyantaḥ sa kanīyān sa cābalaiḥ||39||  
 
prayōgō yastriparyantaḥ sa kanīyān sa cābalaiḥ||39||  
    
br̥haṇaṁ svaryamāyuṣyaṁ plīhōdaravināśanam|  
 
br̥haṇaṁ svaryamāyuṣyaṁ plīhōdaravināśanam|  
 +
 
vayasaḥ sthāpanaṁ mēdhyaṁ pippalīnāṁ rasāyanam||40||  
 
vayasaḥ sthāpanaṁ mēdhyaṁ pippalīnāṁ rasāyanam||40||  
   Line 1,996: Line 2,086:     
kramavRuddhyA dashAhAni dashapaippalikaM [1] dinam|  
 
kramavRuddhyA dashAhAni dashapaippalikaM [1] dinam|  
 +
 
vardhayet payasA sArdhaM tathaivApanayet punaH||36||  
 
vardhayet payasA sArdhaM tathaivApanayet punaH||36||  
    
jIrNe jIrNe ca bhu~jjIta ShaShTikaM kShIrasarpiShA|  
 
jIrNe jIrNe ca bhu~jjIta ShaShTikaM kShIrasarpiShA|  
 +
 
pippalInAM sahasrasya prayogo~ayaM rasAyanam||37||  
 
pippalInAM sahasrasya prayogo~ayaM rasAyanam||37||  
    
piShTAstA balibhiH sevyAH, shRutA madhyabalairnaraiH|  
 
piShTAstA balibhiH sevyAH, shRutA madhyabalairnaraiH|  
 +
 
cUrNIkRutA [2] hrasvabalairyojyA doShAmayAn prati||38||  
 
cUrNIkRutA [2] hrasvabalairyojyA doShAmayAn prati||38||  
    
dashapaippalikaH shreShTho madhyamaH ShaT [3] prakIrtitaH|  
 
dashapaippalikaH shreShTho madhyamaH ShaT [3] prakIrtitaH|  
 +
 
prayogo yastriparyantaH sa kanIyAn sa cAbalaiH||39||  
 
prayogo yastriparyantaH sa kanIyAn sa cAbalaiH||39||  
    
bRuhaNaM svaryamAyuShyaM plIhodaravinAshanam|  
 
bRuhaNaM svaryamAyuShyaM plIhodaravinAshanam|  
 +
 
vayasaH sthApanaM medhyaM pippalInAM rasAyanam||40||  
 
vayasaH sthApanaM medhyaM pippalInAM rasAyanam||40||  
   Line 2,017: Line 2,112:     
जरणान्तेऽभयामेकां प्राग्भुक्ताद् द्वे बिभीतके|  
 
जरणान्तेऽभयामेकां प्राग्भुक्ताद् द्वे बिभीतके|  
 +
 
भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्यामलकानि च||४१||  
 
भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्यामलकानि च||४१||  
    
प्रयोजयन् समामेकां त्रिफलाया रसायनम्|  
 
प्रयोजयन् समामेकां त्रिफलाया रसायनम्|  
 +
 
जीवेद्वर्षशतं पूर्णमजरोऽव्याधिरेव च||४२||  
 
जीवेद्वर्षशतं पूर्णमजरोऽव्याधिरेव च||४२||  
   Line 2,025: Line 2,122:     
jaraṇāntē'bhayāmēkāṁ prāgbhuktād dvē bibhītakē|  
 
jaraṇāntē'bhayāmēkāṁ prāgbhuktād dvē bibhītakē|  
 +
 
bhuktvā tu madhusarpirbhyāṁ catvāryāmalakāni ca||41||  
 
bhuktvā tu madhusarpirbhyāṁ catvāryāmalakāni ca||41||  
    
prayōjayan samāmēkāṁ triphalāyā rasāyanam|  
 
prayōjayan samāmēkāṁ triphalāyā rasāyanam|  
 +
 
jīvēdvarṣaśataṁ pūrṇamajarō'vyādhirēva ca||42||  
 
jīvēdvarṣaśataṁ pūrṇamajarō'vyādhirēva ca||42||  
   Line 2,033: Line 2,132:     
jaraNAnte~abhayAmekAM prAgbhuktAd dve bibhItake|  
 
jaraNAnte~abhayAmekAM prAgbhuktAd dve bibhItake|  
 +
 
bhuktvA tu madhusarpirbhyAM catvAryAmalakAni ca||41||  
 
bhuktvA tu madhusarpirbhyAM catvAryAmalakAni ca||41||  
    
prayojayan samAmekAM triphalAyA rasAyanam|  
 
prayojayan samAmekAM triphalAyA rasAyanam|  
 +
 
jIvedvarShashataM pUrNamajaro~avyAdhireva ca||42||  
 
jIvedvarShashataM pUrNamajaro~avyAdhireva ca||42||  
   Line 2,045: Line 2,146:     
त्रैफलेनायसीं पात्रीं कल्केनालेपयेन्नवाम्|  
 
त्रैफलेनायसीं पात्रीं कल्केनालेपयेन्नवाम्|  
 +
 
तमहोरात्रिकं लेपं पिबेत्क्षौद्रोदकाप्लुतम्||४३||  
 
तमहोरात्रिकं लेपं पिबेत्क्षौद्रोदकाप्लुतम्||४३||  
    
प्रभूतस्नेहमशनं जीर्णे तत्र प्रशस्यते|  
 
प्रभूतस्नेहमशनं जीर्णे तत्र प्रशस्यते|  
 +
 
अजरोऽरुक् समाभ्यासाज्जीवेच्चैव समाः शतम्||४४||  
 
अजरोऽरुक् समाभ्यासाज्जीवेच्चैव समाः शतम्||४४||  
   Line 2,053: Line 2,156:     
traiphalēnāyasīṁ pātrīṁ kalkēnālēpayēnnavām|  
 
traiphalēnāyasīṁ pātrīṁ kalkēnālēpayēnnavām|  
 +
 
tamahōrātrikaṁ lēpaṁ pibēt  kṣaudrōdakāplutam||43||  
 
tamahōrātrikaṁ lēpaṁ pibēt  kṣaudrōdakāplutam||43||  
    
prabhūtasnēhamaśanaṁ jīrṇē tatra praśasyatē|  
 
prabhūtasnēhamaśanaṁ jīrṇē tatra praśasyatē|  
 +
 
ajarō'ruk samābhyāsājjīvēccaiva samāḥ śatam||44||
 
ajarō'ruk samābhyāsājjīvēccaiva samāḥ śatam||44||
   Line 2,061: Line 2,166:     
traiphalenAyasIM pAtrIM kalkenAlepayennavAm|  
 
traiphalenAyasIM pAtrIM kalkenAlepayennavAm|  
 +
 
tamahorAtrikaM lepaM pibet kShaudrodakAplutam||43||  
 
tamahorAtrikaM lepaM pibet kShaudrodakAplutam||43||  
    
prabhUtasnehamashanaM jIrNe tatra prashasyate|  
 
prabhUtasnehamashanaM jIrNe tatra prashasyate|  
 +
 
ajaro~aruk samAbhyAsAjjIveccaiva samAH shatam||44||  
 
ajaro~aruk samAbhyAsAjjIveccaiva samAH shatam||44||  
   Line 2,073: Line 2,180:     
मधुकेन तुगाक्षीर्या पिप्पल्या क्षौद्रसर्पिषा|  
 
मधुकेन तुगाक्षीर्या पिप्पल्या क्षौद्रसर्पिषा|  
 +
 
त्रिफला सितया चापि युक्ता सिद्धं रसायनम्||४५||  
 
त्रिफला सितया चापि युक्ता सिद्धं रसायनम्||४५||  
   Line 2,078: Line 2,186:     
madhukēna tugākṣīryā pippalyā kṣaudrasarpiṣā|  
 
madhukēna tugākṣīryā pippalyā kṣaudrasarpiṣā|  
 +
 
triphalā sitayā cāpi yuktā siddhaṁ rasāyanam||45||
 
triphalā sitayā cāpi yuktā siddhaṁ rasāyanam||45||
   Line 2,083: Line 2,192:     
madhukena tugAkShIryA pippalyA kShaudrasarpiShA|  
 
madhukena tugAkShIryA pippalyA kShaudrasarpiShA|  
 +
 
triphalA sitayA cApi yuktA siddhaM rasAyanam||45||  
 
triphalA sitayA cApi yuktA siddhaM rasAyanam||45||  
   Line 2,092: Line 2,202:     
सर्वलौहैः सुवर्णेन वचयामधुसर्पिषा|  
 
सर्वलौहैः सुवर्णेन वचयामधुसर्पिषा|  
 +
 
विडङ्गपिप्पलीभ्यां च त्रिफला लवणेन च||४६||  
 
विडङ्गपिप्पलीभ्यां च त्रिफला लवणेन च||४६||  
    
संवत्सरप्रयोगेण मेधास्मृतिबलप्रदा|  
 
संवत्सरप्रयोगेण मेधास्मृतिबलप्रदा|  
 +
 
भवत्यायुःप्रदा धन्याजरारोगनिबर्हणी||४७||  
 
भवत्यायुःप्रदा धन्याजरारोगनिबर्हणी||४७||  
   Line 2,100: Line 2,212:     
sarvalauhaiḥ  suvarṇēna vacayā madhusarpiṣā|  
 
sarvalauhaiḥ  suvarṇēna vacayā madhusarpiṣā|  
 +
 
viḍaṅgapippalībhyāṁ ca triphalā lavaṇēna ca||46||  
 
viḍaṅgapippalībhyāṁ ca triphalā lavaṇēna ca||46||  
    
saṁvatsaraprayōgēṇa mēdhāsmr̥tibalapradā|  
 
saṁvatsaraprayōgēṇa mēdhāsmr̥tibalapradā|  
 +
 
bhavatyāyuḥpradā dhanyājarārōganibarhaṇī||47||  
 
bhavatyāyuḥpradā dhanyājarārōganibarhaṇī||47||  
   Line 2,108: Line 2,222:     
sarvalauhaiH [1] suvarNena vacayA madhusarpiShA|  
 
sarvalauhaiH [1] suvarNena vacayA madhusarpiShA|  
 +
 
viDa~ggapippalIbhyAM ca triphalA lavaNena ca||46||  
 
viDa~ggapippalIbhyAM ca triphalA lavaNena ca||46||  
    
saMvatsaraprayogeNa medhAsmRutibalapradA|  
 
saMvatsaraprayogeNa medhAsmRutibalapradA|  
 +
 
bhavatyAyuHpradA dhanyA jarAroganibarhaNI||47||  
 
bhavatyAyuHpradA dhanyA jarAroganibarhaNI||47||  
   Line 2,117: Line 2,233:  
''Triphala'' along with all six metals including gold, ''vacha'' or with ''vidanga'' and ''pippali'' or with ''lavana'' taken with honey and ghee for a year promotes intellect, memory and strength, longevity and excellence and relieves senility and diseases. [46-47]
 
''Triphala'' along with all six metals including gold, ''vacha'' or with ''vidanga'' and ''pippali'' or with ''lavana'' taken with honey and ghee for a year promotes intellect, memory and strength, longevity and excellence and relieves senility and diseases. [46-47]
   −
===== Properties of ''shilajatu'' and ''rasayana'' =====
+
===== Properties of ''Shilajatu  rasayana'' =====
    
अनम्लं च कषायं च कटु पाके शिलाजतु|  
 
अनम्लं च कषायं च कटु पाके शिलाजतु|  
 +
 
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्यसम्भवः||४८||  
 
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्यसम्भवः||४८||  
    
हेम्नश्च रजतात्ताम्राद्वरात् कृष्णायसादपि|  
 
हेम्नश्च रजतात्ताम्राद्वरात् कृष्णायसादपि|  
 +
 
रसायनं तद्विधिभिस्तद्वृष्यं तच्च रोगनुत्||४९||  
 
रसायनं तद्विधिभिस्तद्वृष्यं तच्च रोगनुत्||४९||  
    
वातपित्तकफघ्नैश्च निर्यूहैस्तत् सुभावितम्|  
 
वातपित्तकफघ्नैश्च निर्यूहैस्तत् सुभावितम्|  
 +
 
वीर्योत्कर्षं परं याति सर्वैरेकैकशोऽपि वा||५०||
 
वीर्योत्कर्षं परं याति सर्वैरेकैकशोऽपि वा||५०||
    
anamlaṁ ca kaṣāyaṁ ca kaṭu pākē śilājatu|  
 
anamlaṁ ca kaṣāyaṁ ca kaṭu pākē śilājatu|  
 +
 
nātyuṣṇaśītaṁ dhātubhyaścaturbhyastasya sambhavaḥ||48||  
 
nātyuṣṇaśītaṁ dhātubhyaścaturbhyastasya sambhavaḥ||48||  
    
hēmnaśca rajatāttāmrādvarāt kr̥ṣṇāyasādapi|  
 
hēmnaśca rajatāttāmrādvarāt kr̥ṣṇāyasādapi|  
 +
 
rasāyanaṁ tadvidhibhistadvr̥ṣyaṁ tacca rōganut||49||  
 
rasāyanaṁ tadvidhibhistadvr̥ṣyaṁ tacca rōganut||49||  
    
vātapittakaphaghnaiśca niryūhaistat subhāvitam|  
 
vātapittakaphaghnaiśca niryūhaistat subhāvitam|  
 +
 
vīryōtkarṣaṁ paraṁ yāti sarvairēkaikaśō'pi vā||50||
 
vīryōtkarṣaṁ paraṁ yāti sarvairēkaikaśō'pi vā||50||
    
anamlaM ca kaShAyaM ca kaTu pAke shilAjatu|  
 
anamlaM ca kaShAyaM ca kaTu pAke shilAjatu|  
 +
 
nAtyuShNashItaM dhAtubhyashcaturbhyastasya sambhavaH||48||  
 
nAtyuShNashItaM dhAtubhyashcaturbhyastasya sambhavaH||48||  
    
hemnashca rajatAttAmrAdvarAt [1] kRuShNAyasAdapi|  
 
hemnashca rajatAttAmrAdvarAt [1] kRuShNAyasAdapi|  
 +
 
rasAyanaM tadvidhibhistadvRuShyaM tacca roganut||49||  
 
rasAyanaM tadvidhibhistadvRuShyaM tacca roganut||49||  
    
vAtapittakaphaghnaishca niryUhaistat subhAvitam|  
 
vAtapittakaphaghnaishca niryUhaistat subhAvitam|  
 +
 
vIryotkarShaM paraM yAti sarvairekaikasho~api vA||50||  
 
vIryotkarShaM paraM yAti sarvairekaikasho~api vA||50||  
   Line 2,149: Line 2,274:     
प्रक्षिप्तोद्धृतमप्येनत् पुनस्तत् प्रक्षिपेद्रसे|  
 
प्रक्षिप्तोद्धृतमप्येनत् पुनस्तत् प्रक्षिपेद्रसे|  
 +
 
कोष्णे सप्ताहमेतेन विधिना तस्य भावना||५१||  
 
कोष्णे सप्ताहमेतेन विधिना तस्य भावना||५१||  
    
पूर्वोक्तेन विधानेन लोहैश्चूर्णीकृतैः सह|  
 
पूर्वोक्तेन विधानेन लोहैश्चूर्णीकृतैः सह|  
 +
 
तत् पीतं पयसा दद्याद्दीर्घमायु सुखान्वितम्||५२||  
 
तत् पीतं पयसा दद्याद्दीर्घमायु सुखान्वितम्||५२||  
    
जराव्याधिप्रशमनं देहदार्ढ्यकरं परम्|  
 
जराव्याधिप्रशमनं देहदार्ढ्यकरं परम्|  
 +
 
मेधास्मृतिकरं धन्यं क्षीराशी तत् प्रयोजयेत्||५३||  
 
मेधास्मृतिकरं धन्यं क्षीराशी तत् प्रयोजयेत्||५३||  
    
प्रयोगः सप्तसप्ताहास्त्रयश्चैकश्च सप्तकः|  
 
प्रयोगः सप्तसप्ताहास्त्रयश्चैकश्च सप्तकः|  
 +
 
निर्दिष्टस्त्रिविधस्तस्य परो मध्योऽवरस्तथा||५४||  
 
निर्दिष्टस्त्रिविधस्तस्य परो मध्योऽवरस्तथा||५४||  
   Line 2,163: Line 2,292:     
prakṣiptōddhr̥tamapyēnat punastat prakṣipēdrasē|  
 
prakṣiptōddhr̥tamapyēnat punastat prakṣipēdrasē|  
 +
 
kōṣṇē saptāhamētēna vidhinā tasyabhāvanā||51||  
 
kōṣṇē saptāhamētēna vidhinā tasyabhāvanā||51||  
    
pūrvōktēna vidhānēna lōhaiścūrṇīkr̥taiḥ saha|  
 
pūrvōktēna vidhānēna lōhaiścūrṇīkr̥taiḥ saha|  
 +
 
tat pītaṁ payasā dadyāddīrghamāyuḥ sukhānvitam||52||  
 
tat pītaṁ payasā dadyāddīrghamāyuḥ sukhānvitam||52||  
    
jarāvyādhipraśamanaṁ dēhadārḍhyakaraṁ param|  
 
jarāvyādhipraśamanaṁ dēhadārḍhyakaraṁ param|  
 +
 
mēdhāsmr̥tikaraṁ dhanyaṁ kṣīrāśī tat prayōjayēt||53||  
 
mēdhāsmr̥tikaraṁ dhanyaṁ kṣīrāśī tat prayōjayēt||53||  
    
prayōgaḥ saptasaptāhāstrayaścaikaśca saptakaḥ|  
 
prayōgaḥ saptasaptāhāstrayaścaikaśca saptakaḥ|  
 +
 
nirdiṣṭastrividhastasya parō madhyō'varastathā||54||  
 
nirdiṣṭastrividhastasya parō madhyō'varastathā||54||  
    
palamardhapalaṁ karṣō mātrā tasya tridhā matā|
 
palamardhapalaṁ karṣō mātrā tasya tridhā matā|
 +
 
prakShiptoddhRutamapyenat [1] punastat prakShipedrase|  
 
prakShiptoddhRutamapyenat [1] punastat prakShipedrase|  
 +
 
koShNe saptAhametena vidhinA tasya bhAvanA||51||  
 
koShNe saptAhametena vidhinA tasya bhAvanA||51||  
    
pUrvoktena vidhAnena lohaishcUrNIkRutaiH saha|  
 
pUrvoktena vidhAnena lohaishcUrNIkRutaiH saha|  
 +
 
tat pItaM payasA dadyAddIrghamAyuH sukhAnvitam||52||  
 
tat pItaM payasA dadyAddIrghamAyuH sukhAnvitam||52||  
    
jarAvyAdhiprashamanaM dehadArDhyakaraM param|  
 
jarAvyAdhiprashamanaM dehadArDhyakaraM param|  
 +
 
medhAsmRutikaraM dhanyaM kShIrAshI tat prayojayet||53||  
 
medhAsmRutikaraM dhanyaM kShIrAshI tat prayojayet||53||  
    
prayogaH saptasaptAhAstrayashcaikashca saptakaH|  
 
prayogaH saptasaptAhAstrayashcaikashca saptakaH|  
 +
 
nirdiShTastrividhastasya paro madhyo~avarastathA||54||  
 
nirdiShTastrividhastasya paro madhyo~avarastathA||54||  
   Line 2,194: Line 2,332:     
हेमाद्याः सूर्यसन्तप्ताः स्रवन्ति गिरिधातवः|  
 
हेमाद्याः सूर्यसन्तप्ताः स्रवन्ति गिरिधातवः|  
 +
 
जत्वाभं मृदुमृत्स्नाच्छं यन्मलं तच्छिलाजतु||५६||  
 
जत्वाभं मृदुमृत्स्नाच्छं यन्मलं तच्छिलाजतु||५६||  
    
मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः|  
 
मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः|  
 +
 
कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः ||५७||  
 
कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः ||५७||  
    
रूप्यस्य कटुकः श्वेतः शीतः स्वादु विपच्यते|  
 
रूप्यस्य कटुकः श्वेतः शीतः स्वादु विपच्यते|  
 +
 
ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्णः पच्यते कटु ||५८||  
 
ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्णः पच्यते कटु ||५८||  
    
यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः|  
 
यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः|  
 +
 
कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः ||५९||  
 
कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः ||५९||  
   Line 2,209: Line 2,351:     
यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु|  
 
यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु|  
 +
 
विशेषतः प्रशस्यन्ते मला हेमादिधातुजाः ||६१||
 
विशेषतः प्रशस्यन्ते मला हेमादिधातुजाः ||६१||
  

Navigation menu