Changes

Jump to navigation Jump to search
117 bytes added ,  10:26, 1 November 2018
Line 86: Line 86:     
चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम्|  
 
चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम्|  
 +
 
प्रायश्चित्तं प्रशमनंप्रकृतिस्थापनं हितम्||३||  
 
प्रायश्चित्तं प्रशमनंप्रकृतिस्थापनं हितम्||३||  
   Line 91: Line 92:     
cikitsitaṁ vyādhiharaṁ pathyaṁ sādhanamauṣadham|  
 
cikitsitaṁ vyādhiharaṁ pathyaṁ sādhanamauṣadham|  
 +
 
prāyaścittaṁ praśamanaṁ prakr̥tisthāpanaṁ hitam||3||  
 
prāyaścittaṁ praśamanaṁ prakr̥tisthāpanaṁ hitam||3||  
   Line 96: Line 98:     
cikitsitaM vyAdhiharaM pathyaM sAdhanamauShadham|  
 
cikitsitaM vyAdhiharaM pathyaM sAdhanamauShadham|  
 +
 
prAyashcittaM prashamanaM prakRutisthApanaM hitam||3||  
 
prAyashcittaM prashamanaM prakRutisthApanaM hitam||3||  
   Line 104: Line 107:  
===== Types of ''Bheshaja'' =====
 
===== Types of ''Bheshaja'' =====
   −
भेषजं द्विविधं च तत्| स्वस्थस्योर्जस्करं किञ्चित् किञ्चिदार्तस्य रोगनुत्||४||
+
भेषजं द्विविधं च तत्|  
   −
bhēṣajaṁ dvividhaṁ ca tat| svasthasyōrjaskaraṁ kiñcit kiñcidārtasya  
+
स्वस्थस्योर्जस्करं किञ्चित् किञ्चिदार्तस्य रोगनुत्||४||
rōganut||4||
+
 
 +
bhēṣajaṁ dvividhaṁ ca tat|  
 +
 
 +
svasthasyōrjaskaraṁ kiñcit kiñcidārtasya rōganut||4||
    
.. bheShajaM dvividhaM ca tat|  
 
.. bheShajaM dvividhaM ca tat|  
 +
 
svasthasyorjaskaraM ki~jcit ki~jcidArtasya roganut||4||  
 
svasthasyorjaskaraM ki~jcit ki~jcidArtasya roganut||4||  
   Line 130: Line 137:     
स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम्||५||
 
स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम्||५||
 +
 
प्रायः, प्रायेण रोगाणां द्वितीयं प्रशमेमतम्|  
 
प्रायः, प्रायेण रोगाणां द्वितीयं प्रशमेमतम्|  
 +
 
प्रायःशब्दोविशेषार्थो ह्युभयं ह्युभयार्थकृत्||६||
 
प्रायःशब्दोविशेषार्थो ह्युभयं ह्युभयार्थकृत्||६||
    
svasthasyōrjaskaraṁ yattu tadvr̥ṣyaṁ tadrasāyanam||5||
 
svasthasyōrjaskaraṁ yattu tadvr̥ṣyaṁ tadrasāyanam||5||
 +
 
prāyaḥ, prāyēṇa rōgāṇāṁ dvitīyaṁ praśamē matam|  
 
prāyaḥ, prāyēṇa rōgāṇāṁ dvitīyaṁ praśamē matam|  
 +
 
prāyaḥśabdō viśēṣārthō hyubhayaṁ hyubhayārthakr̥t||6||  
 
prāyaḥśabdō viśēṣārthō hyubhayaṁ hyubhayārthakr̥t||6||  
    
svasthasyorjaskaraM yattu tadvRuShyaM tadrasAyanam||5||  
 
svasthasyorjaskaraM yattu tadvRuShyaM tadrasAyanam||5||  
 +
 
prAyaH, prAyeNa rogANAM dvitIyaM prashame matam|  
 
prAyaH, prAyeNa rogANAM dvitIyaM prashame matam|  
 +
 
prAyaHshabdo visheShArtho hyubhayaM hyubhayArthakRut||6||
 
prAyaHshabdo visheShArtho hyubhayaM hyubhayArthakRut||6||
   Line 614: Line 627:  
शरेक्षुदर्भकाशानां शालीनां मूलमेव च||४४||  
 
शरेक्षुदर्भकाशानां शालीनां मूलमेव च||४४||  
   −
इत्येषां पञ्चमूलानां|पञ्चानामुपकल्पयेत्|  
+
इत्येषां पञ्चमूलानां पञ्चानामुपकल्पयेत्|  
    
भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणेऽम्भसि||४५||  
 
भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणेऽम्भसि||४५||  
Line 827: Line 840:     
भवन्ति चात्र-  
 
भवन्ति चात्र-  
 +
 
इदं रसायनं ब्राह्मं महर्षिगणसेवितम्|  
 
इदं रसायनं ब्राह्मं महर्षिगणसेवितम्|  
   Line 840: Line 854:     
(इति द्वितीयं ब्राह्मरसायनम्)|
 
(इति द्वितीयं ब्राह्मरसायनम्)|
 +
 
bhavanti cātra-  
 
bhavanti cātra-  
 +
 
idaṁ rasāyanaṁ brāhmaṁ maharṣigaṇasēvitam|  
 
idaṁ rasāyanaṁ brāhmaṁ maharṣigaṇasēvitam|  
   Line 856: Line 872:     
bhavanti cAtra-  
 
bhavanti cAtra-  
 +
 
idaM rasAyanaM brAhmaM maharShigaNasevitam|  
 
idaM rasAyanaM brAhmaM maharShigaNasevitam|  
   Line 879: Line 896:     
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला|  
 
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला|  
 +
 
पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम्||६२||  
 
पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम्||६२||  
    
शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु|  
 
शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु|  
 +
 
अभया चामृता ऋद्धिर्जीवकर्षभकौ शटी||६३||  
 
अभया चामृता ऋद्धिर्जीवकर्षभकौ शटी||६३||  
    
मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम्|  
 
मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम्|  
 +
 
विदारी वृषमूलानि काकोली काकनासिका||६४||  
 
विदारी वृषमूलानि काकोली काकनासिका||६४||  
    
एषां पलोन्मितान् भागाञ्छतान्यामलकस्य च|  
 
एषां पलोन्मितान् भागाञ्छतान्यामलकस्य च|  
 +
 
पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत्||६५||  
 
पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत्||६५||  
    
ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम्|  
 
ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम्|  
 +
 
तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः||६६||  
 
तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः||६६||  
    
पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक्|  
 
पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक्|  
 +
 
मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत्||६७||  
 
मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत्||६७||  
    
षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत्|  
 
षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत्|  
 +
 
चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा||६८||  
 
चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा||६८||  
    
पलमेकं निदध्याच्च त्वगेलापत्रकेशरात्|  
 
पलमेकं निदध्याच्च त्वगेलापत्रकेशरात्|  
 +
 
इत्ययं च्यवनप्राशः परमुक्तो रसायनः||६९||  
 
इत्ययं च्यवनप्राशः परमुक्तो रसायनः||६९||  
    
कासश्वासहरश्चैव विशेषेणोपदिश्यते|  
 
कासश्वासहरश्चैव विशेषेणोपदिश्यते|  
 +
 
क्षीणक्षतानां वृद्धानां बालानांचाङ्गवर्धनः||७०||  
 
क्षीणक्षतानां वृद्धानां बालानांचाङ्गवर्धनः||७०||  
    
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्|  
 
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्|  
 +
 
पिपासां मूत्रशुक्रस्थान् दोषांश्चाप्यपकर्षति||७१||  
 
पिपासां मूत्रशुक्रस्थान् दोषांश्चाप्यपकर्षति||७१||  
    
अस्य मात्रांप्रयुञ्जीत योपरुन्ध्यान्न भोजनम्|  
 
अस्य मात्रांप्रयुञ्जीत योपरुन्ध्यान्न भोजनम्|  
 +
 
अस्य प्रयोगाच्च्यवनःसुवृद्धोऽभूत्पुनर्युवा||७२||  
 
अस्य प्रयोगाच्च्यवनःसुवृद्धोऽभूत्पुनर्युवा||७२||  
    
मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं बलमिन्द्रियाणाम्|  
 
मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं बलमिन्द्रियाणाम्|  
 +
 
स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादंपवनानुलोम्यम्||७३||
 
स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादंपवनानुलोम्यम्||७३||
 
   
 
   
 
रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात्|  
 
रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात्|  
 +
 
जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य||७४||
 
जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य||७४||
   Line 920: Line 950:     
bilvō'gnimanthaḥ śyōnākaḥ kāśmaryaḥ pāṭalirbalā|  
 
bilvō'gnimanthaḥ śyōnākaḥ kāśmaryaḥ pāṭalirbalā|  
 +
 
parṇyaścatasraḥ pippalyaḥ śvadaṁṣṭrā br̥hatīdvayam||62||
 
parṇyaścatasraḥ pippalyaḥ śvadaṁṣṭrā br̥hatīdvayam||62||
    
śr̥ṅgī tāmalakī drākṣā jīvantī puṣkarāguru|  
 
śr̥ṅgī tāmalakī drākṣā jīvantī puṣkarāguru|  
 +
 
abhayā cāmr̥tā r̥ddhirjīvakarṣabhakau śaṭī||63||  
 
abhayā cāmr̥tā r̥ddhirjīvakarṣabhakau śaṭī||63||  
    
mustaṁ punarnavā mēdā sailā candanamutpalam|  
 
mustaṁ punarnavā mēdā sailā candanamutpalam|  
 +
 
vidārī vr̥ṣamūlāni kākōlī kākanāsikā||64||  
 
vidārī vr̥ṣamūlāni kākōlī kākanāsikā||64||  
    
ēṣāṁ palōnmitān bhāgāñchatānyāmalakasya ca|  
 
ēṣāṁ palōnmitān bhāgāñchatānyāmalakasya ca|  
 +
 
pañca dadyāttadaikadhyaṁ jaladrōṇē vipācayēt||65||  
 
pañca dadyāttadaikadhyaṁ jaladrōṇē vipācayēt||65||  
    
jñātvā gatarasānyētānyauṣadhānyatha taṁ rasam|  
 
jñātvā gatarasānyētānyauṣadhānyatha taṁ rasam|  
 +
 
taccāmalakamuddhr̥tya niṣkulaṁ tailasarpiṣōḥ||66||  
 
taccāmalakamuddhr̥tya niṣkulaṁ tailasarpiṣōḥ||66||  
    
paladvādaśakē bhr̥ṣṭvā dattvā cārdhatulāṁ bhiṣak|  
 
paladvādaśakē bhr̥ṣṭvā dattvā cārdhatulāṁ bhiṣak|  
 +
 
matsyaṇḍikāyāḥ pūtāyā lēhavatsādhu sādhayēt||67||  
 
matsyaṇḍikāyāḥ pūtāyā lēhavatsādhu sādhayēt||67||  
    
ṣaṭpalaṁ madhunaścātra siddhaśītē pradāpayēt|  
 
ṣaṭpalaṁ madhunaścātra siddhaśītē pradāpayēt|  
 +
 
catuṣpalaṁ tugākṣīryāḥ pippalīdvipalaṁ tathā||68||  
 
catuṣpalaṁ tugākṣīryāḥ pippalīdvipalaṁ tathā||68||  
    
palamēkaṁ nidadhyācca tvagēlāpatrakēśarāt|  
 
palamēkaṁ nidadhyācca tvagēlāpatrakēśarāt|  
 +
 
ityayaṁ cyavanaprāśaḥ paramuktō rasāyanaḥ||69||  
 
ityayaṁ cyavanaprāśaḥ paramuktō rasāyanaḥ||69||  
    
kāsaśvāsaharaścaiva viśēṣēṇōpadiśyatē|  
 
kāsaśvāsaharaścaiva viśēṣēṇōpadiśyatē|  
 +
 
kṣīṇakṣatānāṁ vr̥ddhānāṁ bālānāṁ cāṅgavardhanaḥ||70||  
 
kṣīṇakṣatānāṁ vr̥ddhānāṁ bālānāṁ cāṅgavardhanaḥ||70||  
    
svarakṣayamurōrōgaṁ hr̥drōgaṁ vātaśōṇitam|  
 
svarakṣayamurōrōgaṁ hr̥drōgaṁ vātaśōṇitam|  
 +
 
pipāsāṁ mūtraśukrasthān dōṣāṁścāpyapakarṣati||71||  
 
pipāsāṁ mūtraśukrasthān dōṣāṁścāpyapakarṣati||71||  
    
asya mātrāṁ prayuñjīta yōparundhyānna bhōjanam|  
 
asya mātrāṁ prayuñjīta yōparundhyānna bhōjanam|  
 +
 
asya prayōgāccyavanaḥ suvr̥ddhō'bhūt punaryuvā||72||  
 
asya prayōgāccyavanaḥ suvr̥ddhō'bhūt punaryuvā||72||  
    
mēdhāṁ smr̥tiṁ kāntimanāmayatvamāyuḥprakarṣaṁ balamindriyāṇām|  
 
mēdhāṁ smr̥tiṁ kāntimanāmayatvamāyuḥprakarṣaṁ balamindriyāṇām|  
 +
 
strīṣu praharṣaṁ paramagnivr̥ddhiṁ varṇaprasādaṁ pavanānulōmyam||73||  
 
strīṣu praharṣaṁ paramagnivr̥ddhiṁ varṇaprasādaṁ pavanānulōmyam||73||  
    
rasāyanasyāsya naraḥ prayōgāllabhēta jīrṇō'pi kuṭīpravēśāt|  
 
rasāyanasyāsya naraḥ prayōgāllabhēta jīrṇō'pi kuṭīpravēśāt|  
 +
 
jarākr̥taṁ rūpamapāsya sarvaṁ bibharti rūpaṁnavayauvanasya||74||  
 
jarākr̥taṁ rūpamapāsya sarvaṁ bibharti rūpaṁnavayauvanasya||74||  
   Line 961: Line 1,004:     
bilvo~agnimanthaH shyonAkaH kAshmaryaH pATalirbalA|  
 
bilvo~agnimanthaH shyonAkaH kAshmaryaH pATalirbalA|  
 +
 
parNyashcatasraH pippalyaH shvadaMShTrA bRuhatIdvayam||62||  
 
parNyashcatasraH pippalyaH shvadaMShTrA bRuhatIdvayam||62||  
    
shRu~ggI tAmalakI drAkShA jIvantI puShkarAguru|  
 
shRu~ggI tAmalakI drAkShA jIvantI puShkarAguru|  
 +
 
abhayA cAmRutA RuddhirjIvakarShabhakau shaTI||63||  
 
abhayA cAmRutA RuddhirjIvakarShabhakau shaTI||63||  
    
mustaM punarnavA medA sailA candanamutpalam|  
 
mustaM punarnavA medA sailA candanamutpalam|  
 +
 
vidArI vRuShamUlAni kAkolI kAkanAsikA||64||  
 
vidArI vRuShamUlAni kAkolI kAkanAsikA||64||  
    
eShAM palonmitAn bhAgA~jchatAnyAmalakasya ca|  
 
eShAM palonmitAn bhAgA~jchatAnyAmalakasya ca|  
 +
 
pa~jca dadyAttadaikadhyaM jaladroNe vipAcayet||65||  
 
pa~jca dadyAttadaikadhyaM jaladroNe vipAcayet||65||  
    
j~jAtvA gatarasAnyetAnyauShadhAnyatha taM rasam|  
 
j~jAtvA gatarasAnyetAnyauShadhAnyatha taM rasam|  
 +
 
taccAmalakamuddhRutya niShkulaM tailasarpiShoH||66||  
 
taccAmalakamuddhRutya niShkulaM tailasarpiShoH||66||  
    
paladvAdashake bhRuShTvA dattvA cArdhatulAM bhiShak|  
 
paladvAdashake bhRuShTvA dattvA cArdhatulAM bhiShak|  
 +
 
matsyaNDikAyAH pUtAyA lehavatsAdhu sAdhayet||67||  
 
matsyaNDikAyAH pUtAyA lehavatsAdhu sAdhayet||67||  
    
ShaTpalaM madhunashcAtra siddhashIte pradApayet|  
 
ShaTpalaM madhunashcAtra siddhashIte pradApayet|  
 +
 
catuShpalaM tugAkShIryAH pippalIdvipalaM tathA||68||  
 
catuShpalaM tugAkShIryAH pippalIdvipalaM tathA||68||  
    
palamekaM nidadhyAcca tvagelApatrakesharAt|  
 
palamekaM nidadhyAcca tvagelApatrakesharAt|  
 +
 
ityayaM cyavanaprAshaH paramukto rasAyanaH||69||  
 
ityayaM cyavanaprAshaH paramukto rasAyanaH||69||  
    
kAsashvAsaharashcaiva visheSheNopadishyate|  
 
kAsashvAsaharashcaiva visheSheNopadishyate|  
 +
 
kShINakShatAnAM vRuddhAnAM bAlAnAM cA~ggavardhanaH||70||  
 
kShINakShatAnAM vRuddhAnAM bAlAnAM cA~ggavardhanaH||70||  
    
svarakShayamurorogaM hRudrogaM vAtashoNitam|  
 
svarakShayamurorogaM hRudrogaM vAtashoNitam|  
 +
 
pipAsAM mUtrashukrasthAn doShAMshcApyapakarShati||71||  
 
pipAsAM mUtrashukrasthAn doShAMshcApyapakarShati||71||  
    
asya mAtrAM prayu~jjIta yoparundhyAnna bhojanam|  
 
asya mAtrAM prayu~jjIta yoparundhyAnna bhojanam|  
 +
 
asya prayogAccyavanaH suvRuddho~abhUt punaryuvA||72||  
 
asya prayogAccyavanaH suvRuddho~abhUt punaryuvA||72||  
    
medhAM smRutiM kAntimanAmayatvamAyuHprakarShaM balamindriyANAm|  
 
medhAM smRutiM kAntimanAmayatvamAyuHprakarShaM balamindriyANAm|  
 +
 
strIShu praharShaM paramagnivRuddhiM varNaprasAdaM pavanAnulomyam||73||  
 
strIShu praharShaM paramagnivRuddhiM varNaprasAdaM pavanAnulomyam||73||  
    
rasAyanasyAsya naraH prayogAllabheta jIrNo~api kuTIpraveshAt|  
 
rasAyanasyAsya naraH prayogAllabheta jIrNo~api kuTIpraveshAt|  
 +
 
jarAkRutaM rUpamapAsya sarvaM bibharti rUpaM navayauvanasya||74||  
 
jarAkRutaM rUpamapAsya sarvaM bibharti rUpaM navayauvanasya||74||  
   Line 1,028: Line 1,084:     
(iti pañcamō harītakīyōgaḥ)|
 
(iti pañcamō harītakīyōgaḥ)|
 +
 
harItakyAmalakabibhItakapa~jcapa~jcamUlaniryUhe pippalImadhukamadhUkakAkolIkShIrakAkolyAtmaguptAjIvakarShabhakakShIrashuklAkalkasamprayuktenavidArIsvarasena kShIrAShTaguNasamprayuktena ca sarpiShaH kumbhaM sAdhayitvA prayu~jjAno~agnibalasamAM [1] mAtrAM jIrNe ca kShIrasarpirbhyAMshAliShaShTikamuShNodakAnupAnamashna~jjarAvyAdhipApAbhicAravyapagatabhayaH sharIrendriyabuddhibalamatulamupalabhyApratihatasarvArambhaHparamAyuranavApnuyAt||76||  
 
harItakyAmalakabibhItakapa~jcapa~jcamUlaniryUhe pippalImadhukamadhUkakAkolIkShIrakAkolyAtmaguptAjIvakarShabhakakShIrashuklAkalkasamprayuktenavidArIsvarasena kShIrAShTaguNasamprayuktena ca sarpiShaH kumbhaM sAdhayitvA prayu~jjAno~agnibalasamAM [1] mAtrAM jIrNe ca kShIrasarpirbhyAMshAliShaShTikamuShNodakAnupAnamashna~jjarAvyAdhipApAbhicAravyapagatabhayaH sharIrendriyabuddhibalamatulamupalabhyApratihatasarvArambhaHparamAyuranavApnuyAt||76||  
   Line 1,045: Line 1,102:     
===== Summary =====
 
===== Summary =====
 +
 
भवन्तिचात्र-
 
भवन्तिचात्र-
 +
 
यथाऽमराणाममृतं यथा भोगवतांसुधा|  
 
यथाऽमराणाममृतं यथा भोगवतांसुधा|  
 +
 
तथाऽभवन्महर्षीणां रसायनविधिपुरा||७८||
 
तथाऽभवन्महर्षीणां रसायनविधिपुरा||७८||
 
   
 
   
 
न जरां न च दौर्बल्यं नातुर्यं निधनं न च|  
 
न जरां न च दौर्बल्यं नातुर्यं निधनं न च|  
 +
 
जग्मुर्वर्षसहस्राणि रसायनपराः पुरा||७९||  
 
जग्मुर्वर्षसहस्राणि रसायनपराः पुरा||७९||  
    
न केवलं दीर्घमिहायुरश्नुते रसायनं योविधिवन्निषेवते|  
 
न केवलं दीर्घमिहायुरश्नुते रसायनं योविधिवन्निषेवते|  
 +
 
गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम्||८०||
 
गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम्||८०||
    
bhavanticātra-  
 
bhavanticātra-  
 +
 
yathā'marāṇāmamr̥taṁ yathā bhōgavatāṁ sudhā|  
 
yathā'marāṇāmamr̥taṁ yathā bhōgavatāṁ sudhā|  
 +
 
tathā'bhavanmaharṣīṇāṁ rasāyanavidhiḥpurā||78||  
 
tathā'bhavanmaharṣīṇāṁ rasāyanavidhiḥpurā||78||  
    
na jarāṁ na ca daurbalyaṁ nāturyaṁ nidhanaṁ na ca|  
 
na jarāṁ na ca daurbalyaṁ nāturyaṁ nidhanaṁ na ca|  
 +
 
jagmurvarṣasahasrāṇi rasāyanaparāḥ purā||79||  
 
jagmurvarṣasahasrāṇi rasāyanaparāḥ purā||79||  
    
na kēvalaṁ dīrghamihāyuraśnutē rasāyanaṁ yō vidhivanniṣēvatē|  
 
na kēvalaṁ dīrghamihāyuraśnutē rasāyanaṁ yō vidhivanniṣēvatē|  
 +
 
gatiṁ sa dēvarṣiniṣēvitāṁ śubhāṁ prapadyatē brahma athēti cākṣayam||80||
 
gatiṁ sa dēvarṣiniṣēvitāṁ śubhāṁ prapadyatē brahma athēti cākṣayam||80||
    
bhavanti cAtra-  
 
bhavanti cAtra-  
 +
 
yathA~amarANAmamRutaM yathA bhogavatAM sudhA|  
 
yathA~amarANAmamRutaM yathA bhogavatAM sudhA|  
 +
 
tathA~abhavanmaharShINAM rasAyanavidhiH purA||78||  
 
tathA~abhavanmaharShINAM rasAyanavidhiH purA||78||  
    
na jarAM na ca daurbalyaM nAturyaM nidhanaM na ca|  
 
na jarAM na ca daurbalyaM nAturyaM nidhanaM na ca|  
 +
 
jagmurvarShasahasrANi rasAyanaparAH purA||79||  
 
jagmurvarShasahasrANi rasAyanaparAH purA||79||  
    
na kevalaM dIrghamihAyurashnute rasAyanaM yo vidhivanniShevate|  
 
na kevalaM dIrghamihAyurashnute rasAyanaM yo vidhivanniShevate|  
 +
 
gatiM sa devarShiniShevitAM shubhAM prapadyate brahma tatheti cAkShayam [2] ||80||
 
gatiM sa devarShiniShevitAM shubhAM prapadyate brahma tatheti cAkShayam [2] ||80||
   Line 1,080: Line 1,150:     
तत्रश्लोकः-  
 
तत्रश्लोकः-  
 +
 
अभयामलकीयेऽस्मिन् षड्योगाः परिकीर्तिताः|  
 
अभयामलकीयेऽस्मिन् षड्योगाः परिकीर्तिताः|  
 +
 
रसायनानां सिद्धानामायुर्यैरनुवर्तते||८१||
 
रसायनानां सिद्धानामायुर्यैरनुवर्तते||८१||
    
tatra ślōkaḥ-  
 
tatra ślōkaḥ-  
 +
 
abhayāmalakīyē'smin ṣaḍyōgāḥ parikīrtitāḥ|  
 
abhayāmalakīyē'smin ṣaḍyōgāḥ parikīrtitāḥ|  
 +
 
rasāyanānāṁ siddhānāmāyuryairanuvartatē||81||
 
rasāyanānāṁ siddhānāmāyuryairanuvartatē||81||
    
tatra shlokaH-  
 
tatra shlokaH-  
 +
 
abhayAmalakIye~asmin ShaDyogAH parikIrtitAH|  
 
abhayAmalakIye~asmin ShaDyogAH parikIrtitAH|  
 +
 
rasAyanAnAM siddhAnAmAyuryairanuvartate||81||
 
rasAyanAnAM siddhAnAmAyuryairanuvartate||81||
   Line 1,106: Line 1,182:     
अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः||१||  
 
अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः||१||  
 +
 
इति ह स्माह भगवानात्रेयः||२||
 
इति ह स्माह भगवानात्रेयः||२||
    
athātaḥ prāṇakāmīyaṁ rasāyanapādaṁvyākhyāsyāmaḥ||1||  
 
athātaḥ prāṇakāmīyaṁ rasāyanapādaṁvyākhyāsyāmaḥ||1||  
 +
 
iti ha smāha bhagavānātrēyaḥ||2||
 
iti ha smāha bhagavānātrēyaḥ||2||
    
athAtaH prANakAmIyaM rasAyanapAdaM vyAkhyAsyAmaH||1||  
 
athAtaH prANakAmIyaM rasAyanapAdaM vyAkhyAsyAmaH||1||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
   Line 1,135: Line 1,214:     
भवतश्चात्र-  
 
भवतश्चात्र-  
 +
 
बृहच्छरीरं गिरिसारसारं स्थिरेन्द्रियं चातिबलेन्द्रियं च|  
 
बृहच्छरीरं गिरिसारसारं स्थिरेन्द्रियं चातिबलेन्द्रियं च|  
 +
 
अधृष्यमन्यैरतिकान्तरूपं प्रशस्तिपूजासुखचित्तभाक् च||५||  
 
अधृष्यमन्यैरतिकान्तरूपं प्रशस्तिपूजासुखचित्तभाक् च||५||  
    
बलं महद्वर्णविशुद्धिरग्र्या स्वरो घनौघस्तनितानुकारी|  
 
बलं महद्वर्णविशुद्धिरग्र्या स्वरो घनौघस्तनितानुकारी|  
 +
 
भवत्यपत्यं विपुलं स्थिरं च समश्नतो योगमिमं नरस्य||६||  
 
भवत्यपत्यं विपुलं स्थिरं च समश्नतो योगमिमं नरस्य||६||  
   Line 1,146: Line 1,228:     
bhavataścātra-  
 
bhavataścātra-  
 +
 
br̥haccharīraṁ girisārasāraṁ sthirēndriyaṁ cātibalēndriyaṁ ca|  
 
br̥haccharīraṁ girisārasāraṁ sthirēndriyaṁ cātibalēndriyaṁ ca|  
 +
 
adhr̥ṣyamanyairatikāntarūpaṁ praśastipūjāsukhacittabhāk ca||5||  
 
adhr̥ṣyamanyairatikāntarūpaṁ praśastipūjāsukhacittabhāk ca||5||  
 +
 
balaṁ mahadvarṇaviśuddhiragryā svarō ghanaughastanitānukārī|  
 
balaṁ mahadvarṇaviśuddhiragryā svarō ghanaughastanitānukārī|  
 +
 
bhavatyapatyaṁ vipulaṁ sthiraṁ ca samaśnatō yōgamimaṁ narasya||6||  
 
bhavatyapatyaṁ vipulaṁ sthiraṁ ca samaśnatō yōgamimaṁ narasya||6||  
   Line 1,157: Line 1,243:     
bhavatashcAtra-  
 
bhavatashcAtra-  
 +
 
bRuhaccharIraM girisArasAraM sthirendriyaM cAtibalendriyaM ca|  
 
bRuhaccharIraM girisArasAraM sthirendriyaM cAtibalendriyaM ca|  
 +
 
adhRuShyamanyairatikAntarUpaM prashastipUjAsukhacittabhAk ca||5||  
 
adhRuShyamanyairatikAntarUpaM prashastipUjAsukhacittabhAk ca||5||  
    
balaM mahadvarNavishuddhiragryA svaro ghanaughastanitAnukArI|  
 
balaM mahadvarNavishuddhiragryA svaro ghanaughastanitAnukArI|  
 +
 
bhavatyapatyaM vipulaM sthiraM ca samashnato yogamimaM narasya||6||  
 
bhavatyapatyaM vipulaM sthiraM ca samashnato yogamimaM narasya||6||  
   Line 1,269: Line 1,358:     
भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्रमाणवीर्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्रे वा मासेसङ्गृह्य यवपल्ले माषपल्ले वानिधापयेत्, तानि चतुर्मासस्थितानि सहसि सहस्ये वा मासे  
 
भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्रमाणवीर्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्रे वा मासेसङ्गृह्य यवपल्ले माषपल्ले वानिधापयेत्, तानि चतुर्मासस्थितानि सहसि सहस्ये वा मासे  
प्रयोक्तुमारभेतशीतस्निग्धमधुरोपस्कृतशरीरः| पूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधुसाधयेत्, तेषां रसमष्टभागावशेषं पूतं सपयस्कं पिबेत्सर्पिषाऽन्तर्मुखमभ्यज्य| तान्येकैकभल्लातकोत्कर्षापकर्षेण दशभल्लातकान्यात्रिंशतः प्रयोज्यानि, नातः परमुत्कर्षः| प्रयोगविधानेन सहस्रपर एवभल्लातकप्रयोगः| जीर्णे च ससर्पिषा पयसाशालिषष्टिकाशनमुपचारः, प्रयोगान्ते च द्विस्तावत् पयसैवोपचारः| तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण||१३||  
+
प्रयोक्तुमारभेतशीतस्निग्धमधुरोपस्कृतशरीरः|  
 +
पूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधुसाधयेत्, तेषां रसमष्टभागावशेषं पूतं सपयस्कं पिबेत्सर्पिषाऽन्तर्मुखमभ्यज्य|  
 +
तान्येकैकभल्लातकोत्कर्षापकर्षेण दशभल्लातकान्यात्रिंशतः प्रयोज्यानि, नातः परमुत्कर्षः|  
 +
प्रयोगविधानेन सहस्रपर एवभल्लातकप्रयोगः|  
 +
जीर्णे च ससर्पिषा पयसाशालिषष्टिकाशनमुपचारः, प्रयोगान्ते च द्विस्तावत् पयसैवोपचारः|  
 +
तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण||१३||  
    
(इति भल्लातकक्षीरम्)|
 
(इति भल्लातकक्षीरम्)|
Line 1,338: Line 1,432:     
भवन्तिचात्र-  
 
भवन्तिचात्र-  
 +
 
भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानिच|
 
भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानिच|
 +
 
भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि||१७||  
 
भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि||१७||  
    
एते दशविधास्त्वेषां प्रयोगाःपरिकीर्तिताः|  
 
एते दशविधास्त्वेषां प्रयोगाःपरिकीर्तिताः|  
 +
 
रोगप्रकृतिसात्म्यज्ञस्तान् प्रयोगान् प्रकल्पयेत्||१८||  
 
रोगप्रकृतिसात्म्यज्ञस्तान् प्रयोगान् प्रकल्पयेत्||१८||  
    
कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन|  
 
कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन|  
 +
 
यं न भल्लातकं हन्याच्छीघ्रं मेधाग्निवर्धनम्||१९||  
 
यं न भल्लातकं हन्याच्छीघ्रं मेधाग्निवर्धनम्||१९||  
   Line 1,350: Line 1,448:     
प्राणकामाः पुरा जीर्णाश्च्यवनाद्या महर्षयः|  
 
प्राणकामाः पुरा जीर्णाश्च्यवनाद्या महर्षयः|  
 +
 
रसायनैः शिवैरेतैर्बभूवुरमितायुषः||२०||  
 
रसायनैः शिवैरेतैर्बभूवुरमितायुषः||२०||  
    
ब्राह्मं तपो ब्रह्मचर्यमध्यात्मध्यानमेव च|  
 
ब्राह्मं तपो ब्रह्मचर्यमध्यात्मध्यानमेव च|  
 +
 
दीर्घायुषो यथाकामं सम्भृत्य त्रिदिवं गताः||२१||  
 
दीर्घायुषो यथाकामं सम्भृत्य त्रिदिवं गताः||२१||  
    
तस्मादायुःप्रकर्षार्थं प्राणकामैःसुखार्थिभिः|  
 
तस्मादायुःप्रकर्षार्थं प्राणकामैःसुखार्थिभिः|  
 +
 
रसायनविधिः सेव्यो विधिवत्सुसमाहितैः||२२||
 
रसायनविधिः सेव्यो विधिवत्सुसमाहितैः||२२||
    
bhavanticātra-  
 
bhavanticātra-  
 +
 
bhallātakāni tīkṣṇāni pākīnyagnisamānica|  
 
bhallātakāni tīkṣṇāni pākīnyagnisamānica|  
 +
 
bhavantyamr̥takalpāni prayuktāni yathāvidhi||17||  
 
bhavantyamr̥takalpāni prayuktāni yathāvidhi||17||  
    
ētē daśavidhāstvēṣāṁ prayōgāḥparikīrtitāḥ|
 
ētē daśavidhāstvēṣāṁ prayōgāḥparikīrtitāḥ|
 +
 
rōgaprakr̥tisātmyajñastān prayōgān prakalpayēt||18||  
 
rōgaprakr̥tisātmyajñastān prayōgān prakalpayēt||18||  
    
kaphajō na sa rōgō'sti navibandhō'stikaścana|  
 
kaphajō na sa rōgō'sti navibandhō'stikaścana|  
 +
 
yaṁ na bhallātakaṁ hanyācchīghraṁ mēdhāgnivardhanam||19||
 
yaṁ na bhallātakaṁ hanyācchīghraṁ mēdhāgnivardhanam||19||
 
   
 
   
Line 1,371: Line 1,476:     
prāṇakāmāḥ purā jīrṇāścyavanādyāmaharṣayaḥ|  
 
prāṇakāmāḥ purā jīrṇāścyavanādyāmaharṣayaḥ|  
 +
 
rasāyanaiḥ śivairētairbabhūvuramitāyuṣaḥ||20||  
 
rasāyanaiḥ śivairētairbabhūvuramitāyuṣaḥ||20||  
    
brāhmaṁ tapō brahmacaryamadhyātmadhyānamēva ca|  
 
brāhmaṁ tapō brahmacaryamadhyātmadhyānamēva ca|  
 +
 
dīrghāyuṣō yathākāmaṁ sambhr̥tya tridivaṁ gatāḥ||21||  
 
dīrghāyuṣō yathākāmaṁ sambhr̥tya tridivaṁ gatāḥ||21||  
    
tasmādāyuḥprakarṣārthaṁ prāṇakāmaiḥ sukhārthibhiḥ|  
 
tasmādāyuḥprakarṣārthaṁ prāṇakāmaiḥ sukhārthibhiḥ|  
 +
 
rasāyanavidhiḥ sēvyō vidhivatsusamāhitaiḥ||22||
 
rasāyanavidhiḥ sēvyō vidhivatsusamāhitaiḥ||22||
   Line 1,382: Line 1,490:     
bhallAtakAni tIkShNAni pAkInyagnisamAni ca|  
 
bhallAtakAni tIkShNAni pAkInyagnisamAni ca|  
 +
 
bhavantyamRutakalpAni prayuktAni yathAvidhi||17||  
 
bhavantyamRutakalpAni prayuktAni yathAvidhi||17||  
    
ete dashavidhAstveShAM prayogAH parikIrtitAH|  
 
ete dashavidhAstveShAM prayogAH parikIrtitAH|  
 +
 
rogaprakRutisAtmyaj~jastAn prayogAn prakalpayet||18||  
 
rogaprakRutisAtmyaj~jastAn prayogAn prakalpayet||18||  
    
kaphajo na sa rogo~asti na vibandho~asti kashcana|  
 
kaphajo na sa rogo~asti na vibandho~asti kashcana|  
 +
 
yaM na bhallAtakaM hanyAcchIghraM medhAgnivardhanam||19||  
 
yaM na bhallAtakaM hanyAcchIghraM medhAgnivardhanam||19||  
   Line 1,393: Line 1,504:     
prANakAmAH purA jIrNAshcyavanAdyA maharShayaH|  
 
prANakAmAH purA jIrNAshcyavanAdyA maharShayaH|  
 +
 
rasAyanaiH shivairetairbabhUvuramitAyuShaH||20||  
 
rasAyanaiH shivairetairbabhUvuramitAyuShaH||20||  
    
brAhmaM [1] tapo brahmacaryamadhyAtmadhyAnameva ca|  
 
brAhmaM [1] tapo brahmacaryamadhyAtmadhyAnameva ca|  
 +
 
dIrghAyuSho yathAkAmaM sambhRutya tridivaM gatAH||21||  
 
dIrghAyuSho yathAkAmaM sambhRutya tridivaM gatAH||21||  
    
tasmAdAyuHprakarShArthaM prANakAmaiH sukhArthibhiH|  
 
tasmAdAyuHprakarShArthaM prANakAmaiH sukhArthibhiH|  
 +
 
rasAyanavidhiH sevyo vidhivatsusamAhitaiH||22||  
 
rasAyanavidhiH sevyo vidhivatsusamAhitaiH||22||  
   Line 1,412: Line 1,526:     
रसायनानां संयोगाः सिद्धाभूतहितैषिणा|  
 
रसायनानां संयोगाः सिद्धाभूतहितैषिणा|  
 +
 
निर्दिष्टाः प्राणकामीये सप्तत्रिंशन्महर्षिणा ||२३||
 
निर्दिष्टाः प्राणकामीये सप्तत्रिंशन्महर्षिणा ||२३||
   Line 1,417: Line 1,532:     
rasāyanānāṁ saṁyōgāḥ siddhā bhūtahitaiṣiṇā|  
 
rasāyanānāṁ saṁyōgāḥ siddhā bhūtahitaiṣiṇā|  
 +
 
nirdiṣṭāḥ prāṇakāmīyē saptatriṁśanmaharṣiṇā ||23||
 
nirdiṣṭāḥ prāṇakāmīyē saptatriṁśanmaharṣiṇā ||23||
   Line 1,422: Line 1,538:     
rasAyanAnAM saMyogAH siddhA bhUtahitaiShiNA|  
 
rasAyanAnAM saMyogAH siddhA bhUtahitaiShiNA|  
 +
 
nirdiShTAH prANakAmIye saptatriMshanmaharShiNA  ||23||  
 
nirdiShTAH prANakAmIye saptatriMshanmaharShiNA  ||23||  
  

Navigation menu