Changes

Jump to navigation Jump to search
41 bytes added ,  11:46, 20 January 2018
Line 2,081: Line 2,081:  
(itIndroktaM rasAyanam)|  
 
(itIndroktaM rasAyanam)|  
   −
Indra, having infused the nectar of Ayurveda to these ''rishis'' said – now all this has to be brought into action. Now is the auspicious time for ''rasayana'' and the celestial drugs grown in Himalaya are also matured such as ''aindri, brahmi, payasya, ksheerapushpi, shravani,'' ''mahashravani'', ''shatavari, vidari, jeevanti, punarnava, nagabala, sthira, vacha, chatra, atichchatra, meda, mahameda'' and other vitalizing drugs if taken with milk for six months will certainly induce maximum life span, youthful age, disease free, excellence of voice and complexion, corpulence, intellect, memory,  quality strength and other desired effects. [6]
+
Indra, having infused the nectar of [https://en.wikipedia.org/wiki/Ayurveda Ayurveda] to these ''rishis'' said – now all this has to be brought into action. Now is the auspicious time for ''rasayana'' and the celestial drugs grown in Himalaya are also matured such as ''aindri, brahmi, payasya, ksheerapushpi, shravani,'' ''mahashravani'', ''shatavari, vidari, jeevanti, punarnava, nagabala, sthira, vacha, chatra, atichchatra, meda, mahameda'' and other vitalizing drugs if taken with milk for six months will certainly induce maximum life span, youthful age, disease free, excellence of voice and complexion, corpulence, intellect, memory,  quality strength and other desired effects. [6]
    
ब्रह्मसुवर्चला नामौषधिर्या हिरण्यक्षीरा पुष्करसदृशपत्रा, आदित्यपर्णी नामौषधिर्या ‘सूर्यकान्ता’ इति विज्ञायते सुवर्णक्षीरा सूर्यमण्डलाकारपुष्पाच, नारीनामौषधिः‘अश्वबला’ इति विज्ञायते या बल्वजसदृशपत्रा काष्ठगोधा नामौषधिर्गोधाकारा, सर्पानामौषधिः सर्पाकारा, सोमो नामौषधिराजः पञ्चदशपर्वा स सोम इव हीयते वर्धते च, पद्मा नामौषधिः पद्माकारा पद्मरक्ता पद्मगन्धाच, अजा नामौषधिः ‘अजशृङ्गी’ इति विज्ञायते, नीला नामौषधिस्तु नीलक्षीरा नीलपुष्पा लताप्रतानबहुलेति; आसामोषधीनां यां यामेवोपलभेत तस्यास्तस्याः स्वरसस्य सौहित्यं गत्वा स्नेहभावितायामार्द्रपलाशद्रोण्यां सपिधानायां दिग्वासाः शयीत, तत्र प्रलीयते, षण्मासेन पुनः सम्भवति, तस्याजं पयः प्रत्यवस्थापनं; षण्मासेन देवतानुकारी भवति वयोवर्णस्वराकृतिबलप्रभाभिः, स्वयं चास्य सर्ववाचोगतानि प्रादुर्भवन्ति, दिव्यं चास्य चक्षुः श्रोत्रं  
 
ब्रह्मसुवर्चला नामौषधिर्या हिरण्यक्षीरा पुष्करसदृशपत्रा, आदित्यपर्णी नामौषधिर्या ‘सूर्यकान्ता’ इति विज्ञायते सुवर्णक्षीरा सूर्यमण्डलाकारपुष्पाच, नारीनामौषधिः‘अश्वबला’ इति विज्ञायते या बल्वजसदृशपत्रा काष्ठगोधा नामौषधिर्गोधाकारा, सर्पानामौषधिः सर्पाकारा, सोमो नामौषधिराजः पञ्चदशपर्वा स सोम इव हीयते वर्धते च, पद्मा नामौषधिः पद्माकारा पद्मरक्ता पद्मगन्धाच, अजा नामौषधिः ‘अजशृङ्गी’ इति विज्ञायते, नीला नामौषधिस्तु नीलक्षीरा नीलपुष्पा लताप्रतानबहुलेति; आसामोषधीनां यां यामेवोपलभेत तस्यास्तस्याः स्वरसस्य सौहित्यं गत्वा स्नेहभावितायामार्द्रपलाशद्रोण्यां सपिधानायां दिग्वासाः शयीत, तत्र प्रलीयते, षण्मासेन पुनः सम्भवति, तस्याजं पयः प्रत्यवस्थापनं; षण्मासेन देवतानुकारी भवति वयोवर्णस्वराकृतिबलप्रभाभिः, स्वयं चास्य सर्ववाचोगतानि प्रादुर्भवन्ति, दिव्यं चास्य चक्षुः श्रोत्रं  

Navigation menu