Changes

Jump to navigation Jump to search
6 bytes added ,  10:45, 20 January 2018
Line 2,059: Line 2,059:     
तच्छ्रुत्वा विबुधपतिवचनमृषयः सर्व एवामरवरमृग्भिस्तुष्टुवुः, प्रहृष्टाश्च तद्वचनमभिननन्दुश्चेति||५||
 
तच्छ्रुत्वा विबुधपतिवचनमृषयः सर्व एवामरवरमृग्भिस्तुष्टुवुः, प्रहृष्टाश्च तद्वचनमभिननन्दुश्चेति||५||
 +
 
tacchrutvā vibudhapativacanamr̥ṣayaḥ sarva ēvāmaravaramr̥gbhistuṣṭuvuḥ, prahr̥ṣṭāśca tadvacanamabhinananduścēti||5||
 
tacchrutvā vibudhapativacanamr̥ṣayaḥ sarva ēvāmaravaramr̥gbhistuṣṭuvuḥ, prahr̥ṣṭāśca tadvacanamabhinananduścēti||5||
 +
 
tacchrutvA vibudhapativacanamRuShayaH sarva evAmaravaramRugbhistuShTuvuH, prahRuShTAshca tadvacanamabhinanandushceti||5||  
 
tacchrutvA vibudhapativacanamRuShayaH sarva evAmaravaramRugbhistuShTuvuH, prahRuShTAshca tadvacanamabhinanandushceti||5||  
   −
After listening to the wisdom of the king of gods, all the rishis praised the precepter with incantations and applauded his statement with great pleasure. (5)
+
After listening to the wisdom of the king of gods, all the rishis praised the precepter with incantations and applauded his statement with great pleasure. [5]
   −
===== Indrokta rasayana =====
+
===== ''Indrokta Rasayana'' =====
    
अथेन्द्रस्तदायुर्वेदामृतमृषिभ्यः -सङ्क्रम्योवाच- एतत् सर्वमनुष्ठेयम्, अयं च शिवः कालो रसायनानां, दिव्याश्चौषधयो हिमवत्प्रभवाः [१] प्राप्तवीर्याः; तद्यथा- ऐन्द्री, ब्राह्मी, पयस्या, क्षीरपुष्पी, श्रावणी, महाश्रावणी, शतावरी, विदारी, जीवन्ती, पुनर्नवा, नागबला, स्थिरा, वचा, छत्रा, अतिच्छत्रा, मेदा, महामेदा, जीवनीयाश्चान्याः पयसा प्रयुक्ताः षण्मासात् परमायुर्वयश्च तरुणमनामयत्वं स्वरवर्णसम्पदमुपचयं मेधां स्मृतिमुत्तमबलमिष्टांश्चापरान् भावानावहन्ति सिद्धाः||६|| (इतीन्द्रोक्तं रसायनम्)|
 
अथेन्द्रस्तदायुर्वेदामृतमृषिभ्यः -सङ्क्रम्योवाच- एतत् सर्वमनुष्ठेयम्, अयं च शिवः कालो रसायनानां, दिव्याश्चौषधयो हिमवत्प्रभवाः [१] प्राप्तवीर्याः; तद्यथा- ऐन्द्री, ब्राह्मी, पयस्या, क्षीरपुष्पी, श्रावणी, महाश्रावणी, शतावरी, विदारी, जीवन्ती, पुनर्नवा, नागबला, स्थिरा, वचा, छत्रा, अतिच्छत्रा, मेदा, महामेदा, जीवनीयाश्चान्याः पयसा प्रयुक्ताः षण्मासात् परमायुर्वयश्च तरुणमनामयत्वं स्वरवर्णसम्पदमुपचयं मेधां स्मृतिमुत्तमबलमिष्टांश्चापरान् भावानावहन्ति सिद्धाः||६|| (इतीन्द्रोक्तं रसायनम्)|

Navigation menu