Changes

Jump to navigation Jump to search
19 bytes added ,  10:34, 20 January 2018
Line 2,025: Line 2,025:  
   
 
   
 
अथात आयुर्वेदसमुत्थानीयं रसायनपादं व्याख्यास्यामः||१||  
 
अथात आयुर्वेदसमुत्थानीयं रसायनपादं व्याख्यास्यामः||१||  
 +
 
इति ह स्माह भगवानात्रेयः||२||
 
इति ह स्माह भगवानात्रेयः||२||
 +
 
athāta āyurvēdasamutthānīyaṁ rasāyanapādaṁ vyākhyāsyāmaḥ||1||  
 
athāta āyurvēdasamutthānīyaṁ rasāyanapādaṁ vyākhyāsyāmaḥ||1||  
 +
 
iti ha smāha bhagavānātrēyaḥ||2||
 
iti ha smāha bhagavānātrēyaḥ||2||
 +
 
athAta AyurvedasamutthAnIyaM rasAyanapAdaM vyAkhyAsyAmaH||1||  
 
athAta AyurvedasamutthAnIyaM rasAyanapAdaM vyAkhyAsyAmaH||1||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
Now I shall deliberate upon the fourth quarter (pada) in the chapter on rasāyana dealing with the uplift of the science of life. As propounded by Lord ātrēya. (1-2)
+
 
 +
Now I shall deliberate upon the fourth quarter (''pada'') in the chapter on ''rasayana'' dealing with the uplift of the science of life. As propounded by Lord Atreya. [1-2]
    
ऋषयः खलु कदाचिच्छालीना यायावराश्च ग्राम्यौषध्याहाराः सन्तः साम्पन्निका मन्दचेष्टा नातिकल्याश्च प्रायेण बभूवुः| ते सर्वासामितिकर्तव्यतानामसमर्थाः सन्तो ग्राम्यवासकृतमात्मदोषं मत्वा पूर्वनिवासमपगतग्राम्यदोषं शिवं पुण्यमुदारं मेध्यमगम्यमसुकृतिभिर्गङ्गाप्रभवममरगन्धर्वकिन्नरानुचरितमनेकरत्ननिचयमचिन्त्याद्भुतप्रभावं ब्रह्मर्षिशिद्धचारणानुचरितं दिव्यतीर्थौषधिप्रभवमतिशरण्यं हिमवन्तममराधिपतिगुप्तं जग्मुर्भृग्वङ्गिरोऽत्रिवसिष्ठकश्यपागस्त्यपुलस्त्यवामदेवासितगौतमप्रभृतयो महर्षयः||३||
 
ऋषयः खलु कदाचिच्छालीना यायावराश्च ग्राम्यौषध्याहाराः सन्तः साम्पन्निका मन्दचेष्टा नातिकल्याश्च प्रायेण बभूवुः| ते सर्वासामितिकर्तव्यतानामसमर्थाः सन्तो ग्राम्यवासकृतमात्मदोषं मत्वा पूर्वनिवासमपगतग्राम्यदोषं शिवं पुण्यमुदारं मेध्यमगम्यमसुकृतिभिर्गङ्गाप्रभवममरगन्धर्वकिन्नरानुचरितमनेकरत्ननिचयमचिन्त्याद्भुतप्रभावं ब्रह्मर्षिशिद्धचारणानुचरितं दिव्यतीर्थौषधिप्रभवमतिशरण्यं हिमवन्तममराधिपतिगुप्तं जग्मुर्भृग्वङ्गिरोऽत्रिवसिष्ठकश्यपागस्त्यपुलस्त्यवामदेवासितगौतमप्रभृतयो महर्षयः||३||
 +
 
r̥ṣayaḥ khalu kadācicchālīnā yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāmpannikā mandacēṣṭā nātikalyāśca prāyēṇa babhūvuḥ| tē sarvāsāmitikartavyatānāmasamarthāḥ santō grāmyavāsakr̥tamātmadōṣaṁ matvā pūrvanivāsamapagatagrāmyadōṣaṁ śivaṁ puṇyamudāraṁ mēdhyamagamyamasukr̥tibhirgaṅgāprabhavamamaragandharvakinnarānucaritamanēkaratnanicayamacintyādbhutaprabhāvaṁ brahmarṣiśiddhacāraṇānucaritaṁ divyatīrthauṣadhiprabhavamatiśaraṇyaṁ himavantamamarādhipatiguptaṁ jagmurbhr̥gu, aṅgira, atri, vasiṣṭha, kaśyapa, Agastya, pulastya, Vāmadēva, Asita, Gautamaprabhr̥tayō maharṣayaḥ||3||
 
r̥ṣayaḥ khalu kadācicchālīnā yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāmpannikā mandacēṣṭā nātikalyāśca prāyēṇa babhūvuḥ| tē sarvāsāmitikartavyatānāmasamarthāḥ santō grāmyavāsakr̥tamātmadōṣaṁ matvā pūrvanivāsamapagatagrāmyadōṣaṁ śivaṁ puṇyamudāraṁ mēdhyamagamyamasukr̥tibhirgaṅgāprabhavamamaragandharvakinnarānucaritamanēkaratnanicayamacintyādbhutaprabhāvaṁ brahmarṣiśiddhacāraṇānucaritaṁ divyatīrthauṣadhiprabhavamatiśaraṇyaṁ himavantamamarādhipatiguptaṁ jagmurbhr̥gu, aṅgira, atri, vasiṣṭha, kaśyapa, Agastya, pulastya, Vāmadēva, Asita, Gautamaprabhr̥tayō maharṣayaḥ||3||
 +
 
RuShayaH khalu kadAcicchAlInA yAyAvarAshca [1] grAmyauShadhyAhArAH santaH sAmpannikA mandaceShTA nAtikalyAshca prAyeNa babhUvuH|  
 
RuShayaH khalu kadAcicchAlInA yAyAvarAshca [1] grAmyauShadhyAhArAH santaH sAmpannikA mandaceShTA nAtikalyAshca prAyeNa babhUvuH|  
 
te sarvAsAmitikartavyatAnAmasamarthAH santo grAmyavAsakRutamAtmadoShaM matvA pUrvanivAsamapagatagrAmyadoShaM shivaM puNyamudAraMmedhyamagamyamasukRutibhirga~ggAprabhavamamaragandharvakinnarAnucaritamanekaratnanicayamacintyAdbhutaprabhAvaMbrahmarShishiddhacAraNAnucaritaM divyatIrthauShadhiprabhavamatisharaNyaM himavantamamarAdhipatiguptaMjagmurbhRugva~ggiro~atrivasiShThakashyapAgastyapulastyavAmadevAsitagautamaprabhRutayo maharShayaH||3||
 
te sarvAsAmitikartavyatAnAmasamarthAH santo grAmyavAsakRutamAtmadoShaM matvA pUrvanivAsamapagatagrAmyadoShaM shivaM puNyamudAraMmedhyamagamyamasukRutibhirga~ggAprabhavamamaragandharvakinnarAnucaritamanekaratnanicayamacintyAdbhutaprabhAvaMbrahmarShishiddhacAraNAnucaritaM divyatIrthauShadhiprabhavamatisharaNyaM himavantamamarAdhipatiguptaMjagmurbhRugva~ggiro~atrivasiShThakashyapAgastyapulastyavAmadevAsitagautamaprabhRutayo maharShayaH||3||
The rishis hermits as well as wanderers, some times, due to consumption of household medicines and food often become obese, and slow in action and unhealthy trait. Being unable to perform their routine duties, they considered their own faults brought about by domestic living and thus shifted to their previous abode, Himalayas, which is free from domestic defects, propitious, pious, noble, favourable for intellect, unapproachable for the unholy, the source of origin of Ganga, frequented by the gods, gandharvas and kinnaras, the place of many precious stones, having incomprehensible miraculous powers, resided by intellectual sages, accomplished persons and wanderers, the source of celestial centres and plants, the great saviour and protected by the lord of gods. This group of great sages consisted of Bhr̥gu, Aṅgiras, Atri, Vasiṣṭha, kaśyapa, Agastya, Pulastya, Vāmadēva, Asita, and Gautama etc. (3)
+
 
 +
The ''rishis'' hermits as well as wanderers, some times, due to consumption of household medicines and food often become obese, and slow in action and unhealthy trait. Being unable to perform their routine duties, they considered their own faults brought about by domestic living and thus shifted to their previous abode, Himalayas, which is free from domestic defects, propitious, pious, noble, favorable for intellect, unapproachable for the unholy, the source of origin of Ganga, frequented by the gods, ''gandharvas'' and ''kinnaras'', the place of many precious stones, having incomprehensible miraculous powers, resided by intellectual sages, accomplished persons and wanderers, the source of celestial centers and plants, the great savior and protected by the lord of gods. This group of great sages consisted of Bhrigu, Angiras, Atri, Vasishtha, Kashyapa, Agastya, Pulastya, Vamadeva, Asita, and Gautama etc. [3]
 +
 
 
तानिन्द्रःसहस्रदृगमरगुरुरब्रवीत्- स्वागतं ब्रह्मविदांज्ञानतपोधनानां ब्रह्मर्षीणाम्| अस्ति ननु वो ग्लानिरप्रभावत्वं वैस्वर्यं वैवर्ण्यं च ग्राम्यवासकृतमसुखमसुखानुबन्धं च; ग्राम्यो हि वासो मूलमशस्तानां, तत् कृतः पुण्यकृद्भिरनुग्रहः प्रजानां, स्वशरीरमवेक्षितुं कालःकालश्चायमायुर्वेदोपदेशस्य ब्रह्मर्षीणाम्; आत्मनः प्रजानां चानुग्रहार्थमायुर्वेदमश्विनौ मह्यं प्रायच्छतां, प्रजापतिरश्विभ्यां, प्रजापतये ब्रह्मा, प्रजानामल्पमायुर्जराव्याधिबहुलमसुखमसुखानुबन्धमल्पत्वादल्पतपोदमनियमदानाध्ययनसञ्चयंमत्वा पुण्यतममायुःप्रकर्षकरं जराव्याधिप्रशमनमूर्जस्करममृतं शिवं शरण्यमुदारं भवन्तो मत्तः श्रोतुमर्हताथोपधारयितुं प्रकाशयितुं च प्रजानुग्रहार्थमार्षं ब्रह्म च प्रति मैत्रीं कारुण्यमात्मनश्चानुत्तमं पुण्यमुदारं ब्राह्ममक्षयं कर्मेति||४||  
 
तानिन्द्रःसहस्रदृगमरगुरुरब्रवीत्- स्वागतं ब्रह्मविदांज्ञानतपोधनानां ब्रह्मर्षीणाम्| अस्ति ननु वो ग्लानिरप्रभावत्वं वैस्वर्यं वैवर्ण्यं च ग्राम्यवासकृतमसुखमसुखानुबन्धं च; ग्राम्यो हि वासो मूलमशस्तानां, तत् कृतः पुण्यकृद्भिरनुग्रहः प्रजानां, स्वशरीरमवेक्षितुं कालःकालश्चायमायुर्वेदोपदेशस्य ब्रह्मर्षीणाम्; आत्मनः प्रजानां चानुग्रहार्थमायुर्वेदमश्विनौ मह्यं प्रायच्छतां, प्रजापतिरश्विभ्यां, प्रजापतये ब्रह्मा, प्रजानामल्पमायुर्जराव्याधिबहुलमसुखमसुखानुबन्धमल्पत्वादल्पतपोदमनियमदानाध्ययनसञ्चयंमत्वा पुण्यतममायुःप्रकर्षकरं जराव्याधिप्रशमनमूर्जस्करममृतं शिवं शरण्यमुदारं भवन्तो मत्तः श्रोतुमर्हताथोपधारयितुं प्रकाशयितुं च प्रजानुग्रहार्थमार्षं ब्रह्म च प्रति मैत्रीं कारुण्यमात्मनश्चानुत्तमं पुण्यमुदारं ब्राह्ममक्षयं कर्मेति||४||  
 +
 
tānindraḥ sahasradr̥gamaragururabravīt- svāgataṁ brahmavidāṁ jñānatapōdhanānāṁ brahmarṣīṇām| asti nanu vō glāniraprabhāvatvaṁ vaisvaryaṁ vaivarṇyaṁ ca grāmyavāsakr̥tamasukhamasukhānubandhaṁ ca; grāmyō hi vāsō mūlamaśastānāṁ, tat kr̥taḥ puṇyakr̥dbhiranugrahaḥ prajānāṁ, svaśarīramavēkṣituṁ kālaḥ kālaścāyamāyurvēdōpadēśasya brahmarṣīṇām; ātmanaḥ prajānāṁ cānugrahārthamāyurvēdamaśvinau mahyaṁ prāyacchatāṁ, prajāpatiraśvibhyāṁ, prajāpatayē brahmā, prajānāmalpamāyurjarāvyādhibahulamasukhamasukhānubandhamalpatvādalpatapōdamaniyamadānādhyayanasañcayaṁ matvā puṇyatamamāyuḥprakarṣakaraṁ jarāvyādhipraśamanamūrjaskaramamr̥taṁ śivaṁ śaraṇyamudāraṁ bhavantō mattaḥ śrōtumarhatāthōpadhārayituṁ prakāśayituṁ ca prajānugrahārthamārṣaṁ brahma ca prati maitrīṁ kāruṇyamātmanaścānuttamaṁ puṇyamudāraṁ brāhmamakṣayaṁ karmēti||4||
 
tānindraḥ sahasradr̥gamaragururabravīt- svāgataṁ brahmavidāṁ jñānatapōdhanānāṁ brahmarṣīṇām| asti nanu vō glāniraprabhāvatvaṁ vaisvaryaṁ vaivarṇyaṁ ca grāmyavāsakr̥tamasukhamasukhānubandhaṁ ca; grāmyō hi vāsō mūlamaśastānāṁ, tat kr̥taḥ puṇyakr̥dbhiranugrahaḥ prajānāṁ, svaśarīramavēkṣituṁ kālaḥ kālaścāyamāyurvēdōpadēśasya brahmarṣīṇām; ātmanaḥ prajānāṁ cānugrahārthamāyurvēdamaśvinau mahyaṁ prāyacchatāṁ, prajāpatiraśvibhyāṁ, prajāpatayē brahmā, prajānāmalpamāyurjarāvyādhibahulamasukhamasukhānubandhamalpatvādalpatapōdamaniyamadānādhyayanasañcayaṁ matvā puṇyatamamāyuḥprakarṣakaraṁ jarāvyādhipraśamanamūrjaskaramamr̥taṁ śivaṁ śaraṇyamudāraṁ bhavantō mattaḥ śrōtumarhatāthōpadhārayituṁ prakāśayituṁ ca prajānugrahārthamārṣaṁ brahma ca prati maitrīṁ kāruṇyamātmanaścānuttamaṁ puṇyamudāraṁ brāhmamakṣayaṁ karmēti||4||
 +
 
tAnindraH sahasradRugamaragururabravIt- svAgataM brahmavidAM j~jAnatapodhanAnAM brahmarShINAm|  
 
tAnindraH sahasradRugamaragururabravIt- svAgataM brahmavidAM j~jAnatapodhanAnAM brahmarShINAm|  
 
asti nanu vo glAniraprabhAvatvaM vaisvaryaM vaivarNyaM ca grAmyavAsakRutamasukhamasukhAnubandhaM ca; grAmyo hi vAso mUlamashastAnAM, tat kRutaHpuNyakRudbhiranugrahaH prajAnAM, svasharIramavekShituM kAlaH [1] kAlashcAyamAyurvedopadeshasya brahmarShINAm; AtmanaH prajAnAMcAnugrahArthamAyurvedamashvinau mahyaM prAyacchatAM, prajApatirashvibhyAM, prajApataye brahmA,prajAnAmalpamAyurjarAvyAdhibahulamasukhamasukhAnubandhamalpatvAdalpatapodamaniyamadAnAdhyayanasa~jcayaM matvApuNyatamamAyuHprakarShakaraM jarAvyAdhiprashamanamUrjaskaramamRutaM shivaM sharaNyamudAraM bhavanto mattaH shrotumarhatAthopadhArayituMprakAshayituM ca prajAnugrahArthamArShaM brahma ca prati maitrIM kAruNyamAtmanashcAnuttamaM puNyamudAraM brAhmamakShayaM karmeti||4||  
 
asti nanu vo glAniraprabhAvatvaM vaisvaryaM vaivarNyaM ca grAmyavAsakRutamasukhamasukhAnubandhaM ca; grAmyo hi vAso mUlamashastAnAM, tat kRutaHpuNyakRudbhiranugrahaH prajAnAM, svasharIramavekShituM kAlaH [1] kAlashcAyamAyurvedopadeshasya brahmarShINAm; AtmanaH prajAnAMcAnugrahArthamAyurvedamashvinau mahyaM prAyacchatAM, prajApatirashvibhyAM, prajApataye brahmA,prajAnAmalpamAyurjarAvyAdhibahulamasukhamasukhAnubandhamalpatvAdalpatapodamaniyamadAnAdhyayanasa~jcayaM matvApuNyatamamAyuHprakarShakaraM jarAvyAdhiprashamanamUrjaskaramamRutaM shivaM sharaNyamudAraM bhavanto mattaH shrotumarhatAthopadhArayituMprakAshayituM ca prajAnugrahArthamArShaM brahma ca prati maitrIM kAruNyamAtmanashcAnuttamaM puNyamudAraM brAhmamakShayaM karmeti||4||  
Indra, the visionary preceptor of gods, addressed them saying – welcome to the intellectual sages, the knower of Brahman, endowed with wealth of knowledge and penance. You are having malaise, lustrelessness, derangement of voice and complexion and ill health along with its associated corollaries caused by domestic living. Domestic living is the root of all the inauspicious effects. You have committed great favour to the people, now it is the time for intellectual sages to look to their own self and to enrich the science of life for the well being of your own self as well as of the people in general.  
+
 
Āyurveda is made available to me by Aświn who received it from Prajāpati, who again received this knowledge from Brahma. Now looking to the short life span of the human beings, that too affected with senility and diseases associated with unhappiness and continuous suffering disturbing their performance of penance, restraint, regular practices, clarity and study you should learn from me, understand propagate the divine knowledge which is the holiest, prolonging life span, alleviating senility and diseases, generating energy, the nectar like, propitious savoir and noble for the welfare of the humanity with friendliness and compassion to them and to create for yourselves the best, holy, noble and immortal intellectual activity. (4)
+
Indra, the visionary preceptor of gods, addressed them saying – welcome to the intellectual sages, the knower of Brahman, endowed with wealth of knowledge and penance. You are having malaise, lustrelessness, derangement of voice and complexion and ill health along with its associated corollaries caused by domestic living. Domestic living is the root of all the inauspicious effects. You have committed great favor to the people, now it is the time for intellectual sages to look to their own self and to enrich the science of life for the well being of your own self as well as of the people in general.  
 +
 
 +
Ayurveda is made available to me by Ashwin who received it from Prajapati, who again received this knowledge from Brahma. Now looking to the short life span of the human beings, that too affected with senility and diseases associated with unhappiness and continuous suffering disturbing their performance of penance, restraint, regular practices, clarity and study you should learn from me, understand propagate the divine knowledge which is the holiest, prolonging life span, alleviating senility and diseases, generating energy, the nectar like, propitious savoir and noble for the welfare of the humanity with friendliness and compassion to them and to create for yourselves the best, holy, noble and immortal intellectual activity. [4]
 +
 
 
तच्छ्रुत्वा विबुधपतिवचनमृषयः सर्व एवामरवरमृग्भिस्तुष्टुवुः, प्रहृष्टाश्च तद्वचनमभिननन्दुश्चेति||५||
 
तच्छ्रुत्वा विबुधपतिवचनमृषयः सर्व एवामरवरमृग्भिस्तुष्टुवुः, प्रहृष्टाश्च तद्वचनमभिननन्दुश्चेति||५||
 
tacchrutvā vibudhapativacanamr̥ṣayaḥ sarva ēvāmaravaramr̥gbhistuṣṭuvuḥ, prahr̥ṣṭāśca tadvacanamabhinananduścēti||5||
 
tacchrutvā vibudhapativacanamr̥ṣayaḥ sarva ēvāmaravaramr̥gbhistuṣṭuvuḥ, prahr̥ṣṭāśca tadvacanamabhinananduścēti||5||

Navigation menu