Changes

Jump to navigation Jump to search
16 bytes added ,  08:23, 20 January 2018
Line 1,815: Line 1,815:  
''Triphala'' along with all six metals including gold, ''vacha'' or with ''vidanga'' and ''pippali'' or with ''lavana'' taken with honey and ghee for a year promotes intellect, memory and strength, longevity and excellence and relieves senility and diseases. [46-47]
 
''Triphala'' along with all six metals including gold, ''vacha'' or with ''vidanga'' and ''pippali'' or with ''lavana'' taken with honey and ghee for a year promotes intellect, memory and strength, longevity and excellence and relieves senility and diseases. [46-47]
   −
===== Properties of shilajatu and rasayana =====
+
===== Properties of ''shilajatu'' and ''rasayana'' =====
    
अनम्लं च कषायं च कटु पाके शिलाजतु|  
 
अनम्लं च कषायं च कटु पाके शिलाजतु|  
 
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्यसम्भवः||४८||  
 
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्यसम्भवः||४८||  
 +
 
हेम्नश्च रजतात्ताम्राद्वरात् कृष्णायसादपि|  
 
हेम्नश्च रजतात्ताम्राद्वरात् कृष्णायसादपि|  
 
रसायनं तद्विधिभिस्तद्वृष्यं तच्च रोगनुत्||४९||  
 
रसायनं तद्विधिभिस्तद्वृष्यं तच्च रोगनुत्||४९||  
 +
 
वातपित्तकफघ्नैश्च निर्यूहैस्तत् सुभावितम्|  
 
वातपित्तकफघ्नैश्च निर्यूहैस्तत् सुभावितम्|  
 
वीर्योत्कर्षं परं याति सर्वैरेकैकशोऽपि वा||५०||
 
वीर्योत्कर्षं परं याति सर्वैरेकैकशोऽपि वा||५०||
 +
 
anamlaṁ ca kaṣāyaṁ ca kaṭu pākē śilājatu|  
 
anamlaṁ ca kaṣāyaṁ ca kaṭu pākē śilājatu|  
 
nātyuṣṇaśītaṁ dhātubhyaścaturbhyastasya sambhavaḥ||48||  
 
nātyuṣṇaśītaṁ dhātubhyaścaturbhyastasya sambhavaḥ||48||  
 +
 
hēmnaśca rajatāttāmrādvarāt kr̥ṣṇāyasādapi|  
 
hēmnaśca rajatāttāmrādvarāt kr̥ṣṇāyasādapi|  
 
rasāyanaṁ tadvidhibhistadvr̥ṣyaṁ tacca rōganut||49||  
 
rasāyanaṁ tadvidhibhistadvr̥ṣyaṁ tacca rōganut||49||  
 +
 
vātapittakaphaghnaiśca niryūhaistat subhāvitam|  
 
vātapittakaphaghnaiśca niryūhaistat subhāvitam|  
 
vīryōtkarṣaṁ paraṁ yāti sarvairēkaikaśō'pi vā||50||
 
vīryōtkarṣaṁ paraṁ yāti sarvairēkaikaśō'pi vā||50||
 +
 
anamlaM ca kaShAyaM ca kaTu pAke shilAjatu|  
 
anamlaM ca kaShAyaM ca kaTu pAke shilAjatu|  
 
nAtyuShNashItaM dhAtubhyashcaturbhyastasya sambhavaH||48||  
 
nAtyuShNashItaM dhAtubhyashcaturbhyastasya sambhavaH||48||  
 +
 
hemnashca rajatAttAmrAdvarAt [1] kRuShNAyasAdapi|  
 
hemnashca rajatAttAmrAdvarAt [1] kRuShNAyasAdapi|  
 
rasAyanaM tadvidhibhistadvRuShyaM tacca roganut||49||  
 
rasAyanaM tadvidhibhistadvRuShyaM tacca roganut||49||  
 +
 
vAtapittakaphaghnaishca niryUhaistat subhAvitam|  
 
vAtapittakaphaghnaishca niryUhaistat subhAvitam|  
 
vIryotkarShaM paraM yAti sarvairekaikasho~api vA||50||  
 
vIryotkarShaM paraM yAti sarvairekaikasho~api vA||50||  
Śilājatu originates from four metals – gold, silver, copper and black iron and is slightly sour, astringent in taste, kaṭu in vipāka and is moderate in vīrya. This is rasāyana in effect and if applied methodically it is aphrodisiac and alleviates diseases. Its potency enhances if it is impregnated with decoction of drugs alleviating vāta, pitta and kapha either singly or in combination. (48-50)
+
 
 +
Shilajatu originates from four metals – gold, silver, copper and black iron and is slightly sour, astringent in taste, kaṭu in vipāka and is moderate in vīrya. This is rasāyana in effect and if applied methodically it is aphrodisiac and alleviates diseases. Its potency enhances if it is impregnated with decoction of drugs alleviating vāta, pitta and kapha either singly or in combination. (48-50)
    
प्रक्षिप्तोद्धृतमप्येनत् पुनस्तत् प्रक्षिपेद्रसे|  
 
प्रक्षिप्तोद्धृतमप्येनत् पुनस्तत् प्रक्षिपेद्रसे|  

Navigation menu