Changes

Jump to navigation Jump to search
38 bytes added ,  07:45, 20 January 2018
Line 1,517: Line 1,517:  
The person who uses iron ''rasayana'', overcomes injury, disease, senility and death because he has acquired vital strength like that of elephant and strong sense organs. The user of the metallic ''rasayana'' for a year becomes intelligent, renowned orator, scholar and wealthy. So also the use of gold or silver ''rasayana'' also provide longevity and freedom from all ailments. [15-23]
 
The person who uses iron ''rasayana'', overcomes injury, disease, senility and death because he has acquired vital strength like that of elephant and strong sense organs. The user of the metallic ''rasayana'' for a year becomes intelligent, renowned orator, scholar and wealthy. So also the use of gold or silver ''rasayana'' also provide longevity and freedom from all ailments. [15-23]
   −
===== Aindra rasayana =====
+
===== ''Aindra Rasayana'' =====
    
ऐन्द्री मत्स्याख्यको ब्राह्मी वचा ब्रह्मसुवर्चला|  
 
ऐन्द्री मत्स्याख्यको ब्राह्मी वचा ब्रह्मसुवर्चला|  
 
पिप्पल्यो लवणं हेम शङ्खपुष्पी विषंघृतम्||२४||  
 
पिप्पल्यो लवणं हेम शङ्खपुष्पी विषंघृतम्||२४||  
 +
 
एषां त्रियवकान् भागान् हेमसर्पिर्विषैर्विना|  
 
एषां त्रियवकान् भागान् हेमसर्पिर्विषैर्विना|  
 
द्वौ यवौ तत्र हेम्नस्तु तिलं दद्याद्विषस्यच||२५||  
 
द्वौ यवौ तत्र हेम्नस्तु तिलं दद्याद्विषस्यच||२५||  
 +
 
सर्पिषश्च पलं दद्यात्तदैकध्यं प्रयोजयेत्|  
 
सर्पिषश्च पलं दद्यात्तदैकध्यं प्रयोजयेत्|  
 
घृतप्रभूतं सक्षौद्रं जीर्णे चान्नंप्रशस्यते||२६||  
 
घृतप्रभूतं सक्षौद्रं जीर्णे चान्नंप्रशस्यते||२६||  
 +
 
जराव्याधिप्रशमनं स्मृतिमेधाकरं परम्|  
 
जराव्याधिप्रशमनं स्मृतिमेधाकरं परम्|  
 
आयुष्यं पौष्टिकं धन्यं स्वरवर्णप्रसादनम्||२७||  
 
आयुष्यं पौष्टिकं धन्यं स्वरवर्णप्रसादनम्||२७||  
 +
 
परमोजस्करं चैतत् सिद्धमैन्द्रं रसायनम्|  
 
परमोजस्करं चैतत् सिद्धमैन्द्रं रसायनम्|  
 
नैनत् प्रसहते कृत्या नालक्ष्मीर्न विषं न रुक्||२८||  
 
नैनत् प्रसहते कृत्या नालक्ष्मीर्न विषं न रुक्||२८||  
 +
 
श्वित्रं सकुष्ठं जठराणि गुल्माः प्लीहा पुराणो विषमज्वरश्च|  
 
श्वित्रं सकुष्ठं जठराणि गुल्माः प्लीहा पुराणो विषमज्वरश्च|  
मेधास्मृतिज्ञानहराश्च रोगाः शाम्यन्त्यनेनातिबलाश्च वाताः||२९|| (इत्यैन्द्रं रसायनम्)|
+
मेधास्मृतिज्ञानहराश्च रोगाः शाम्यन्त्यनेनातिबलाश्च वाताः||२९||  
 +
 
 +
(इत्यैन्द्रं रसायनम्)|
 +
 
 
aindrī matsyākhyakō brāhmī vacā brahmasuvarcalā|  
 
aindrī matsyākhyakō brāhmī vacā brahmasuvarcalā|  
 
pippalyō lavaṇaṁ hēmaśaṅkhapuṣpī viṣaṁ ghr̥tam||24||  
 
pippalyō lavaṇaṁ hēmaśaṅkhapuṣpī viṣaṁ ghr̥tam||24||  
 +
 
ēṣāṁ triyavakān bhāgān hēmasarpirviṣairvinā|  
 
ēṣāṁ triyavakān bhāgān hēmasarpirviṣairvinā|  
 
dvau yavau tatra hēmnastu tilaṁ dadyādviṣasya ca||25||  
 
dvau yavau tatra hēmnastu tilaṁ dadyādviṣasya ca||25||  
 +
 
sarpiṣaśca palaṁ dadyāttadaikadhyaṁ prayōjayēt|  
 
sarpiṣaśca palaṁ dadyāttadaikadhyaṁ prayōjayēt|  
 
ghr̥taprabhūtaṁ sakṣaudraṁ jīrṇē cānnaṁpraśasyatē||26||  
 
ghr̥taprabhūtaṁ sakṣaudraṁ jīrṇē cānnaṁpraśasyatē||26||  
 +
 
jarāvyādhipraśamanaṁ smr̥timēdhākaraṁ param|  
 
jarāvyādhipraśamanaṁ smr̥timēdhākaraṁ param|  
 
āyuṣyaṁ pauṣṭikaṁ dhanyaṁ svaravarṇaprasādanam||27||  
 
āyuṣyaṁ pauṣṭikaṁ dhanyaṁ svaravarṇaprasādanam||27||  
 +
 
paramōjaskaraṁ caitat siddhamaindraṁ rasāyanam|  
 
paramōjaskaraṁ caitat siddhamaindraṁ rasāyanam|  
 
nainat prasahatē kr̥tyā nālakṣmīrna viṣaṁ na ruk||28||  
 
nainat prasahatē kr̥tyā nālakṣmīrna viṣaṁ na ruk||28||  
 +
 
śvitraṁ sakuṣṭhaṁ jaṭharāṇi gulmāḥ plīhā purāṇō viṣamajvaraśca|  
 
śvitraṁ sakuṣṭhaṁ jaṭharāṇi gulmāḥ plīhā purāṇō viṣamajvaraśca|  
 
mēdhāsmr̥tijñānaharāśca rōgāḥ śāmyantyanēnātibalāśca vātāḥ||29||  
 
mēdhāsmr̥tijñānaharāśca rōgāḥ śāmyantyanēnātibalāśca vātāḥ||29||  
 +
 
(ityaindraṁ rasāyanam)|
 
(ityaindraṁ rasāyanam)|
 +
 
aindrI matsyAkhyako brAhmI vacA brahmasuvarcalA|  
 
aindrI matsyAkhyako brAhmI vacA brahmasuvarcalA|  
 
pippalyo lavaNaM hema sha~gkhapuShpI viShaM ghRutam||24||  
 
pippalyo lavaNaM hema sha~gkhapuShpI viShaM ghRutam||24||  
 +
 
eShAM triyavakAn bhAgAn hemasarpirviShairvinA|  
 
eShAM triyavakAn bhAgAn hemasarpirviShairvinA|  
 
dvau yavau tatra hemnastu tilaM dadyAdviShasya ca||25||  
 
dvau yavau tatra hemnastu tilaM dadyAdviShasya ca||25||  
 +
 
sarpiShashca palaM dadyAttadaikadhyaM prayojayet|  
 
sarpiShashca palaM dadyAttadaikadhyaM prayojayet|  
 
ghRutaprabhUtaM sakShaudraM jIrNe cAnnaM prashasyate||26||  
 
ghRutaprabhUtaM sakShaudraM jIrNe cAnnaM prashasyate||26||  
 +
 
jarAvyAdhiprashamanaM smRutimedhAkaraM param|  
 
jarAvyAdhiprashamanaM smRutimedhAkaraM param|  
 
AyuShyaM pauShTikaM dhanyaM svaravarNaprasAdanam||27||  
 
AyuShyaM pauShTikaM dhanyaM svaravarNaprasAdanam||27||  
 +
 
paramojaskaraM caitat siddhamaindraM rasAyanam|  
 
paramojaskaraM caitat siddhamaindraM rasAyanam|  
 
nainat prasahate kRutyA nAlakShmIrna viShaM na ruk||28||  
 
nainat prasahate kRutyA nAlakShmIrna viShaM na ruk||28||  
 +
 
shvitraM sakuShThaM jaTharANi gulmAH plIhA purANo viShamajvarashca|  
 
shvitraM sakuShThaM jaTharANi gulmAH plIhA purANo viShamajvarashca|  
 
medhAsmRutij~jAnaharAshca rogAH shAmyantyanenAtibalAshca vAtAH||29||  
 
medhAsmRutij~jAnaharAshca rogAH shAmyantyanenAtibalAshca vAtAH||29||  
 +
 
(ityaindraM rasAyanam)|  
 
(ityaindraM rasAyanam)|  
Aindrī, matsyākhyaka, brāhmī, vacā, brahmasuvarcalā, pippalī, lavaṇa, śaṅkhapuṣpī, all in quantity of three barley grains, gold in that of two barley grains, visa equal to one sesamum seed and ghee 40 gms – mixed together and used. Once the food is digested, a diet consisting of honey and plenty of ghee is prescribed.
+
 
This precious Aindra rasāyana alleviates senility and diseases, promotes memory and intellect, enhances life span, and provides nourishment, excellence, clarity of voice, complexion, ojas and immunity. Magic spells, poison and pains cannot resist its effect. This rasayan alleviates leucoderma, leprosy, abdominal diseases, gulma, spleenomegaly, chronic intermittent fever and the disease taking away intellect, memory and knowledge and also the severe vātika disorders. (24-29)
+
''Aindri, matsyakhyaka, brahmi, vacha, brahmasuvarchala, pippali, lavana, shankhapushpi,'' all in quantity of three barley grains, gold in that of two barley grains, visa equal to one sesame seed and ghee 40 gms – mixed together and used. Once the food is digested, a diet consisting of honey and plenty of ghee is prescribed.
 +
 
 +
This precious ''aindra rasayana'' alleviates senility and diseases, promotes memory and intellect, enhances life span, and provides nourishment, excellence, clarity of voice, complexion, ''ojas'' and immunity. Magic spells, poison and pains cannot resist its effect. This ''rasayana'' alleviates leucoderma, leprosy, abdominal diseases, ''gulma'', spleenomegaly, chronic intermittent fever and the disease taking away intellect, memory and knowledge and also the severe ''vatika'' disorders. [24-29]
    
===== Medhya rasayana =====
 
===== Medhya rasayana =====

Navigation menu