Changes

Jump to navigation Jump to search
45 bytes added ,  07:41, 20 January 2018
Line 1,433: Line 1,433:  
ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत्|  
 
ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत्|  
 
तानि चूर्णानि मधुना रसेनामलकस्य च||१७||  
 
तानि चूर्णानि मधुना रसेनामलकस्य च||१७||  
 +
 
युक्तानि लेहवत् कुम्भे स्थितानि घृतभाविते|  
 
युक्तानि लेहवत् कुम्भे स्थितानि घृतभाविते|  
 
संवत्सरं निधेयानि यवपल्ले तथैवच||१८||  
 
संवत्सरं निधेयानि यवपल्ले तथैवच||१८||  
 +
 
दद्यादालोडनं मासे सर्वत्रालोडयन् बुधः|  
 
दद्यादालोडनं मासे सर्वत्रालोडयन् बुधः|  
 
संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा||१९||  
 
संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा||१९||  
 +
 
प्रातः प्रातर्बलापेक्षी सात्म्यं जीर्णे च भोजनम्|  
 
प्रातः प्रातर्बलापेक्षी सात्म्यं जीर्णे च भोजनम्|  
 
एष एव च लौहानां प्रयोगः सम्प्रकीर्तितः||२०||  
 
एष एव च लौहानां प्रयोगः सम्प्रकीर्तितः||२०||  
 +
 
नाभिघातैर्न चातङ्कैर्जरयान च मृत्युना|  
 
नाभिघातैर्न चातङ्कैर्जरयान च मृत्युना|  
 
स धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रियः||२१||  
 
स धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रियः||२१||  
 +
 
धीमान् यशस्वी वाक्सिद्धः श्रुतधारी महाधनः|  
 
धीमान् यशस्वी वाक्सिद्धः श्रुतधारी महाधनः|  
 
भवेत् समां प्रयुञ्जानो नरो लौहरसायनम्||२२||  
 
भवेत् समां प्रयुञ्जानो नरो लौहरसायनम्||२२||  
 +
 
अनेनैव विधानेन हेम्नश्च रजतस्यच|  
 
अनेनैव विधानेन हेम्नश्च रजतस्यच|  
आयुःप्रकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत्||२३|| (इति लौहादिरसायनम्)|
+
आयुःप्रकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत्||२३||  
 +
 
 +
(इति लौहादिरसायनम्)|
 +
 
 
triphalāyā rasē mūtrē gavāṁ kṣārē ca lavaṇē|  
 
triphalāyā rasē mūtrē gavāṁ kṣārē ca lavaṇē|  
 
kramēṇacēṅgudīkṣārē kiṁśukakṣāra ēva ca||15||  
 
kramēṇacēṅgudīkṣārē kiṁśukakṣāra ēva ca||15||  
 +
 
tīkṣṇāyasasya patrāṇi vahnivarṇāni sādhayēt |  
 
tīkṣṇāyasasya patrāṇi vahnivarṇāni sādhayēt |  
 
caturaṅguladīrghāṇi tilōtsēdhatanūni  ca||16||
 
caturaṅguladīrghāṇi tilōtsēdhatanūni  ca||16||
 +
 
jñātvā tānyañjanābhāni sūkṣmacūrṇāni kārayēt|  
 
jñātvā tānyañjanābhāni sūkṣmacūrṇāni kārayēt|  
 
tāni cūrṇāni madhunā rasēnāmalakasya ca||17||  
 
tāni cūrṇāni madhunā rasēnāmalakasya ca||17||  
 +
 
yuktāni lēhavat kumbhē sthitāni ghr̥tabhāvitē|  
 
yuktāni lēhavat kumbhē sthitāni ghr̥tabhāvitē|  
 
saṁvatsaraṁ nidhēyāni yavapallē tathaiva ca||18||  
 
saṁvatsaraṁ nidhēyāni yavapallē tathaiva ca||18||  
 +
 
dadyādālōḍanaṁ māsē sarvatrālōḍayan budhaḥ|  
 
dadyādālōḍanaṁ māsē sarvatrālōḍayan budhaḥ|  
 
saṁvatsarātyayē tasya prayōgō madhusarpiṣā||19||  
 
saṁvatsarātyayē tasya prayōgō madhusarpiṣā||19||  
 +
 
prātaḥ prātarbalāpēkṣī sātmyaṁ jīrṇē ca bhōjanam|  
 
prātaḥ prātarbalāpēkṣī sātmyaṁ jīrṇē ca bhōjanam|  
 
ēṣa ēva ca lauhānāṁ prayōgaḥ samprakīrtitaḥ||20||  
 
ēṣa ēva ca lauhānāṁ prayōgaḥ samprakīrtitaḥ||20||  
 +
 
nābhighātairna cātaṅkairjarayā na ca mr̥tyunā|  
 
nābhighātairna cātaṅkairjarayā na ca mr̥tyunā|  
 
sa dhr̥ṣyaḥ syādgajaprāṇaḥ sadācātibalēndriyaḥ||21||  
 
sa dhr̥ṣyaḥ syādgajaprāṇaḥ sadācātibalēndriyaḥ||21||  
 +
 
dhīmān yaśasvī vāksiddhaḥ  śrutadhārī mahādhanaḥ |  
 
dhīmān yaśasvī vāksiddhaḥ  śrutadhārī mahādhanaḥ |  
 
bhavēt samāṁ prayuñjānō narō lauharasāyanam||22||  
 
bhavēt samāṁ prayuñjānō narō lauharasāyanam||22||  
 +
 
anēnaiva vidhānēna hēmnaśca rajatasya ca|  
 
anēnaiva vidhānēna hēmnaśca rajatasya ca|  
āyuḥprakarṣakr̥tsiddhaḥ prayōgaḥ sarvarōganut||23|| (iti  lauhādirasāyanam)|
+
āyuḥprakarṣakr̥tsiddhaḥ prayōgaḥ sarvarōganut||23||  
 +
 
 +
(iti  lauhādirasāyanam)|
 +
 
 
triphalAyA rase mUtre gavAM kShAre ca lavaNe|  
 
triphalAyA rase mUtre gavAM kShAre ca lavaNe|  
 
krameNa ce~ggudIkShAre kiMshukakShAra eva ca||15||  
 
krameNa ce~ggudIkShAre kiMshukakShAra eva ca||15||  
 +
 
tIkShNAyasasya patrANi vahnivarNAni sAdhayet [1] |  
 
tIkShNAyasasya patrANi vahnivarNAni sAdhayet [1] |  
 
catura~gguladIrghANi tilotsedhatanUni [2] ca||16||  
 
catura~gguladIrghANi tilotsedhatanUni [2] ca||16||  
 +
 
j~jAtvA tAnya~jjanAbhAni sUkShmacUrNAni kArayet|  
 
j~jAtvA tAnya~jjanAbhAni sUkShmacUrNAni kArayet|  
 
tAni cUrNAni madhunA rasenAmalakasya ca||17||  
 
tAni cUrNAni madhunA rasenAmalakasya ca||17||  
 +
 
yuktAni lehavat kumbhe sthitAni ghRutabhAvite|  
 
yuktAni lehavat kumbhe sthitAni ghRutabhAvite|  
 
saMvatsaraM nidheyAni yavapalle tathaiva ca||18||  
 
saMvatsaraM nidheyAni yavapalle tathaiva ca||18||  
 +
 
dadyAdAloDanaM mAse sarvatrAloDayan budhaH|  
 
dadyAdAloDanaM mAse sarvatrAloDayan budhaH|  
 
saMvatsarAtyaye tasya prayogo madhusarpiShA||19||  
 
saMvatsarAtyaye tasya prayogo madhusarpiShA||19||  
 +
 
prAtaH prAtarbalApekShI sAtmyaM jIrNe ca bhojanam|  
 
prAtaH prAtarbalApekShI sAtmyaM jIrNe ca bhojanam|  
 
eSha eva ca lauhAnAM prayogaH samprakIrtitaH||20||  
 
eSha eva ca lauhAnAM prayogaH samprakIrtitaH||20||  
 +
 
nAbhighAtairna cAta~gkairjarayA na ca mRutyunA|  
 
nAbhighAtairna cAta~gkairjarayA na ca mRutyunA|  
 
sa dhRuShyaH syAdgajaprANaH sadA cAtibalendriyaH||21||  
 
sa dhRuShyaH syAdgajaprANaH sadA cAtibalendriyaH||21||  
 +
 
dhImAn yashasvI vAksiddhaH [3] shrutadhArI mahAdhanaH [4] |  
 
dhImAn yashasvI vAksiddhaH [3] shrutadhArI mahAdhanaH [4] |  
 +
 
bhavet samAM prayu~jjAno naro lauharasAyanam||22||  
 
bhavet samAM prayu~jjAno naro lauharasAyanam||22||  
 +
 
anenaiva vidhAnena hemnashca rajatasya ca|  
 
anenaiva vidhAnena hemnashca rajatasya ca|  
 
AyuHprakarShakRutsiddhaH prayogaH sarvaroganut||23||  
 
AyuHprakarShakRutsiddhaH prayogaH sarvaroganut||23||  
 +
 
(iti lauhAdirasAyanam)|  
 
(iti lauhAdirasAyanam)|  
The paper like pieces of sharp iron four fingers long and thin like sesamum seeds should be heated till they are red hot. Then they should be dipped in triphala decoction, cow urine, alkali prepared from lavaṇā, ingudī and palāśa. After they are transformed like collyrium they should be powdered finely. This powder mixed with honey and āmalaka juice should be made in to linctuses, which should be kept in a ghee uncted pot and stored for a year in granary of barley stirring it from all sides every month. After one year, it should be consumed mixed with honey and ghee every morning as per the strength along with prescribed diet after the drug is digested. This is the method of administration of all the metallic preparations.
+
 
The person who uses iron rasāyana, overcomes injury, disease, senility and death because he has acquired vital strength like that of elephant and strong sense organs. The user of the metallic rasāyana for a year becomes intelligent, renowned orator, scholar and wealthy. So also the use of gold or silver rasāyana also provide longevity and freedom from all ailments. (15-23)
+
The paper like pieces of sharp iron four fingers long and thin like sesame seeds should be heated till they are red hot. Then they should be dipped in triphala decoction, cow urine, alkali prepared from ''lavana, ingudi'' and ''palasha''. After they are transformed like collyrium they should be powdered finely. This powder mixed with honey and ''amalaka'' juice should be made in to linctuses, which should be kept in a ghee lined pot and stored for a year in granary of barley stirring it from all sides every month. After one year, it should be consumed mixed with honey and ghee every morning as per the strength along with prescribed diet after the drug is digested. This is the method of administration of all the metallic preparations.
 +
 
 +
The person who uses iron ''rasayana'', overcomes injury, disease, senility and death because he has acquired vital strength like that of elephant and strong sense organs. The user of the metallic ''rasayana'' for a year becomes intelligent, renowned orator, scholar and wealthy. So also the use of gold or silver ''rasayana'' also provide longevity and freedom from all ailments. [15-23]
    
===== Aindra rasayana =====
 
===== Aindra rasayana =====

Navigation menu