Changes

Jump to navigation Jump to search
34 bytes added ,  07:34, 20 January 2018
Line 1,359: Line 1,359:  
In ancient times, the great sages attained stable life span by using the ''rasayana'' treatment properly and timely due to penance, celibacy, meditation and serenity because no ''rasayana'' treatment is successful in individuals who are not attentive, are engaged in divergent activities and live in villages. [7-8]
 
In ancient times, the great sages attained stable life span by using the ''rasayana'' treatment properly and timely due to penance, celibacy, meditation and serenity because no ''rasayana'' treatment is successful in individuals who are not attentive, are engaged in divergent activities and live in villages. [7-8]
   −
===== Kevala amalaka rasayanam =====
+
===== ''Kevala Amalaka Rasayanam'' =====
    
संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत् सदा|  
 
संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत् सदा|  
 
सावित्रीं मनसा ध्यायन् ब्रह्मचारी यतेन्द्रियः||९||  
 
सावित्रीं मनसा ध्यायन् ब्रह्मचारी यतेन्द्रियः||९||  
 +
 
संवत्सरान्ते पौषीं वा माघीं वा फाल्गुनीं तिथिम्|  
 
संवत्सरान्ते पौषीं वा माघीं वा फाल्गुनीं तिथिम्|  
 
त्र्यहोपवासी शुक्लस्य प्रविश्यामलकीवनम्||१०||  
 
त्र्यहोपवासी शुक्लस्य प्रविश्यामलकीवनम्||१०||  
 +
 
बृहत्फलाढ्यमारुह्य द्रुमं शाखागतं फलम्|  
 
बृहत्फलाढ्यमारुह्य द्रुमं शाखागतं फलम्|  
 
गृहीत्वा पाणिना तिष्ठेज्जपन् ब्रह्मामृतागमात्||११||  
 
गृहीत्वा पाणिना तिष्ठेज्जपन् ब्रह्मामृतागमात्||११||  
 +
 
तदा ह्यवश्यममृतं वसत्यामलके क्षणम्|  
 
तदा ह्यवश्यममृतं वसत्यामलके क्षणम्|  
 
शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च||१२||  
 
शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च||१२||  
 +
 
भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत्|  
 
भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत्|  
 
जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः||१३||  
 
जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः||१३||  
 +
 
सौहित्यमेषां गत्वा तु भवत्यमरसन्निभः|  
 
सौहित्यमेषां गत्वा तु भवत्यमरसन्निभः|  
स्वयं चास्योपतिष्ठन्ते श्रीर्वेदा वाक् च रूपिणी||१४|| (इति केवलामलकरसायनम्)|
+
स्वयं चास्योपतिष्ठन्ते श्रीर्वेदा वाक् च रूपिणी||१४||  
 +
 
 +
(इति केवलामलकरसायनम्)|
 +
 
 
saṁvatsaraṁ payōvr̥ttirgavāṁ madhyē vasēt sadā|  
 
saṁvatsaraṁ payōvr̥ttirgavāṁ madhyē vasēt sadā|  
 
sāvitrīṁ manasā dhyāyan brahmacārī yatēndriyaḥ||9||  
 
sāvitrīṁ manasā dhyāyan brahmacārī yatēndriyaḥ||9||  
 +
 
saṁvatsarāntē pauṣīṁ vā māghīṁ vā phālgunīṁ tithim|  
 
saṁvatsarāntē pauṣīṁ vā māghīṁ vā phālgunīṁ tithim|  
 
tryahōpavāsī śuklasya praviśyāmalakīvanam||10||  
 
tryahōpavāsī śuklasya praviśyāmalakīvanam||10||  
 +
 
br̥hatphalāḍhyamāruhya drumaṁ śākhāgataṁ phalam|  
 
br̥hatphalāḍhyamāruhya drumaṁ śākhāgataṁ phalam|  
 
gr̥hītvā pāṇinā tiṣṭhējjapan brahmāmr̥tāgamāt||11||  
 
gr̥hītvā pāṇinā tiṣṭhējjapan brahmāmr̥tāgamāt||11||  
 +
 
tadā hyavaśyamamr̥taṁ vasatyāmalakē kṣaṇam|  
 
tadā hyavaśyamamr̥taṁ vasatyāmalakē kṣaṇam|  
 
śarkarāmadhukalpāni snēhavanti mr̥dūni ca||12||  
 
śarkarāmadhukalpāni snēhavanti mr̥dūni ca||12||  
 +
 
bhavantyamr̥tasaṁyōgāttāni yāvanti bhakṣayēt|  
 
bhavantyamr̥tasaṁyōgāttāni yāvanti bhakṣayēt|  
 
jīvēdvarṣasahasrāṇi tāvantyāgatayauvanaḥ||13||  
 
jīvēdvarṣasahasrāṇi tāvantyāgatayauvanaḥ||13||  
 +
 
sauhityamēṣāṁ gatvā tu bhavatyamarasannibhaḥ|  
 
sauhityamēṣāṁ gatvā tu bhavatyamarasannibhaḥ|  
 
svayaṁ cāsyōpatiṣṭhantē śrīrvēdā vāk ca rūpiṇī||14||  
 
svayaṁ cāsyōpatiṣṭhantē śrīrvēdā vāk ca rūpiṇī||14||  
 +
 
(iti kēvalāmalakarasāyanam)|
 
(iti kēvalāmalakarasāyanam)|
 +
 
saMvatsaraM payovRuttirgavAM madhye vaset sadA|  
 
saMvatsaraM payovRuttirgavAM madhye vaset sadA|  
 
sAvitrIM manasA dhyAyan brahmacArI yatendriyaH||9||  
 
sAvitrIM manasA dhyAyan brahmacArI yatendriyaH||9||  
 +
 
saMvatsarAnte pauShIM vA mAghIM vA phAlgunIM tithim|  
 
saMvatsarAnte pauShIM vA mAghIM vA phAlgunIM tithim|  
 
tryahopavAsI shuklasya pravishyAmalakIvanam||10||  
 
tryahopavAsI shuklasya pravishyAmalakIvanam||10||  
 +
 
bRuhatphalADhyamAruhya drumaM shAkhAgataM phalam|  
 
bRuhatphalADhyamAruhya drumaM shAkhAgataM phalam|  
 
gRuhItvA pANinA tiShThejjapan brahmAmRutAgamAt||11||  
 
gRuhItvA pANinA tiShThejjapan brahmAmRutAgamAt||11||  
 +
 
tadA hyavashyamamRutaM vasatyAmalake kShaNam|  
 
tadA hyavashyamamRutaM vasatyAmalake kShaNam|  
 
sharkarAmadhukalpAni snehavanti mRudUni ca||12||  
 
sharkarAmadhukalpAni snehavanti mRudUni ca||12||  
 +
 
bhavantyamRutasaMyogAttAni yAvanti bhakShayet|  
 
bhavantyamRutasaMyogAttAni yAvanti bhakShayet|  
 
jIvedvarShasahasrANi tAvantyAgatayauvanaH||13||  
 
jIvedvarShasahasrANi tAvantyAgatayauvanaH||13||  
 +
 
sauhityameShAM gatvA tu bhavatyamarasannibhaH|  
 
sauhityameShAM gatvA tu bhavatyamarasannibhaH|  
 
svayaM cAsyopatiShThante shrIrvedA vAk ca rUpiNI||14||  
 
svayaM cAsyopatiShThante shrIrvedA vAk ca rUpiNI||14||  
 +
 
(iti kevalAmalakarasAyanam)|
 
(iti kevalAmalakarasAyanam)|
One should live in amidst cows, remain on milk diet mediate on sāvitrī mantra, observing celibacy and controlling his sense organs for a year. At the end of the year, he should fast for three days and then should enter in to a forest of āmalakī trees on full moon day of the month of Pauṣa, Māgha or Phālguna. Then he should climb on one of the amalaki trees having big fruits, should take the fruit situated on a branch by hand and should wait for some time repeating the Brahman mantras till nectar descends in the fruit. During this period nectar positively resides in āmalaka fruit which, due to presence of nectar, becomes sweet like sugar and honey, unctuous and soft. The person having regained youthfulness lives the number of thousand of years equal to that of fruits eaten. After getting saturated fully with them one becomes like God and śri, Vedas and personified knowledge enters in to him spontaneously. (9-14)
+
 
 +
One should live in amidst cows, remain on milk diet mediate on ''Savitri mantra'', observing celibacy and controlling his sense organs for a year. At the end of the year, he should fast for three days and then should enter in to a forest of ''amalaki'' trees on full moon day of the month of Pausha, Magha or Phalguna. Then he should climb on one of the ''amalaki'' trees having big fruits, should take the fruit situated on a branch by hand and should wait for some time repeating the Brahman mantras till nectar descends in the fruit. During this period nectar positively resides in ''amalaka'' fruit which, due to presence of nectar, becomes sweet like sugar and honey, unctuous and soft. The person having regained youthfulness lives the number of thousand of years equal to that of fruits eaten. After getting saturated fully with them one becomes like God and Shri, Vedas and personified knowledge enters in to him spontaneously. [9-14]
    
===== Lauhadi rasayana =====
 
===== Lauhadi rasayana =====

Navigation menu