Changes

Jump to navigation Jump to search
35 bytes added ,  04:10, 20 January 2018
Line 1,103: Line 1,103:  
The juice of ''bala, atibala, chandana, aguru, dhava, tinisha, khadira,'' and ''shimshapa'' and the ten age sustaining drugs are used by the method as in case of ''nagabala''. If the fresh juice is not available this method should be adopted- 2 kg 560 gms drug should be dipped in equal quantity of water for the day and night, then it should be pressed and filtered and used as ''swarasa''. [12]
 
The juice of ''bala, atibala, chandana, aguru, dhava, tinisha, khadira,'' and ''shimshapa'' and the ten age sustaining drugs are used by the method as in case of ''nagabala''. If the fresh juice is not available this method should be adopted- 2 kg 560 gms drug should be dipped in equal quantity of water for the day and night, then it should be pressed and filtered and used as ''swarasa''. [12]
   −
===== Bhallataka ksheeram =====
+
===== ''Bhallataka Ksheeram'' =====
    
भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्रमाणवीर्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्रे वा मासेसङ्गृह्य यवपल्ले माषपल्ले वानिधापयेत्, तानि चतुर्मासस्थितानि सहसि सहस्ये वा मासे  
 
भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्रमाणवीर्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्रे वा मासेसङ्गृह्य यवपल्ले माषपल्ले वानिधापयेत्, तानि चतुर्मासस्थितानि सहसि सहस्ये वा मासे  
प्रयोक्तुमारभेतशीतस्निग्धमधुरोपस्कृतशरीरः| पूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधुसाधयेत्, तेषां रसमष्टभागावशेषं पूतं सपयस्कं पिबेत्सर्पिषाऽन्तर्मुखमभ्यज्य| तान्येकैकभल्लातकोत्कर्षापकर्षेण दशभल्लातकान्यात्रिंशतः प्रयोज्यानि, नातः परमुत्कर्षः| प्रयोगविधानेन सहस्रपर एवभल्लातकप्रयोगः| जीर्णे च ससर्पिषा पयसाशालिषष्टिकाशनमुपचारः, प्रयोगान्ते च द्विस्तावत् पयसैवोपचारः| तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण||१३|| (इति भल्लातकक्षीरम्)|
+
प्रयोक्तुमारभेतशीतस्निग्धमधुरोपस्कृतशरीरः| पूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधुसाधयेत्, तेषां रसमष्टभागावशेषं पूतं सपयस्कं पिबेत्सर्पिषाऽन्तर्मुखमभ्यज्य| तान्येकैकभल्लातकोत्कर्षापकर्षेण दशभल्लातकान्यात्रिंशतः प्रयोज्यानि, नातः परमुत्कर्षः| प्रयोगविधानेन सहस्रपर एवभल्लातकप्रयोगः| जीर्णे च ससर्पिषा पयसाशालिषष्टिकाशनमुपचारः, प्रयोगान्ते च द्विस्तावत् पयसैवोपचारः| तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण||१३||  
 +
 
 +
(इति भल्लातकक्षीरम्)|
 +
 
 
bhallātakānyanupahatānyanāmayānyāpūrṇarasapramāṇavīryāṇipakvajāmbavaprakāśāni śucau śukrē vā māsē saṅgr̥hya yavapallē māṣapallē vā nidhāpayēt, tāni caturmāsasthitāni sahasi sahasyē vā māsē prayōktumārabhēta śītasnigdhamadhurōpaskr̥taśarīraḥ| pūrvaṁ daśabhallātakānyāpōthyāṣṭaguṇēnāmbhasā sādhu sādhayēt, tēṣāṁ rasamaṣṭabhāgāvaśēṣaṁ pūtaṁ sapayaskaṁ pibētsarpiṣā'ntarmukhamabhyajya|  
 
bhallātakānyanupahatānyanāmayānyāpūrṇarasapramāṇavīryāṇipakvajāmbavaprakāśāni śucau śukrē vā māsē saṅgr̥hya yavapallē māṣapallē vā nidhāpayēt, tāni caturmāsasthitāni sahasi sahasyē vā māsē prayōktumārabhēta śītasnigdhamadhurōpaskr̥taśarīraḥ| pūrvaṁ daśabhallātakānyāpōthyāṣṭaguṇēnāmbhasā sādhu sādhayēt, tēṣāṁ rasamaṣṭabhāgāvaśēṣaṁ pūtaṁ sapayaskaṁ pibētsarpiṣā'ntarmukhamabhyajya|  
 
tānyēkaikabhallātakōtkarṣāpakarṣēṇa daśabhallātakānyātriṁśataḥ prayōjyāni,  
 
tānyēkaikabhallātakōtkarṣāpakarṣēṇa daśabhallātakānyātriṁśataḥ prayōjyāni,  
 
nātaḥ paramutkarṣaḥ| prayōgavidhānēna sahasrapara ēva bhallātakaprayōgaḥ|  
 
nātaḥ paramutkarṣaḥ| prayōgavidhānēna sahasrapara ēva bhallātakaprayōgaḥ|  
 
jīrṇē ca sasarpiṣā payasā śāliṣaṣṭikāśanamupacāraḥ, prayōgāntē ca dvistāvat  
 
jīrṇē ca sasarpiṣā payasā śāliṣaṣṭikāśanamupacāraḥ, prayōgāntē ca dvistāvat  
payasaivōpacāraḥ| tatprayōgādvarṣaśatamajaraṁ vayastiṣṭhatīti samānaṁ pūrvēṇa||13|| (iti bhallātakakṣīram)|
+
payasaivōpacāraḥ| tatprayōgādvarṣaśatamajaraṁ vayastiṣṭhatīti samānaṁ pūrvēṇa||13||  
 +
 
 +
(iti bhallātakakṣīram)|
 +
 
 
bhallAtakAnyanupahatAnyanAmayAnyApUrNarasapramANavIryANi pakvajAmbavaprakAshAni shucau shukre vA mAse sa~ggRuhya yavapalle mAShapalle vAnidhApayet, tAni caturmAsasthitAni sahasi sahasye vA mAse prayoktumArabheta shItasnigdhamadhuropaskRutasharIraH|  
 
bhallAtakAnyanupahatAnyanAmayAnyApUrNarasapramANavIryANi pakvajAmbavaprakAshAni shucau shukre vA mAse sa~ggRuhya yavapalle mAShapalle vAnidhApayet, tAni caturmAsasthitAni sahasi sahasye vA mAse prayoktumArabheta shItasnigdhamadhuropaskRutasharIraH|  
 
pUrvaM dashabhallAtakAnyApothyAShTaguNenAmbhasA sAdhu sAdhayet, teShAM rasamaShTabhAgAvasheShaM pUtaM sapayaskaM pibetsarpiShA~antarmukhamabhyajya|  
 
pUrvaM dashabhallAtakAnyApothyAShTaguNenAmbhasA sAdhu sAdhayet, teShAM rasamaShTabhAgAvasheShaM pUtaM sapayaskaM pibetsarpiShA~antarmukhamabhyajya|  
Line 1,118: Line 1,124:  
jIrNe ca sasarpiShA payasA shAliShaShTikAshanamupacAraH, prayogAnte ca dvistAvat payasaivopacAraH|  
 
jIrNe ca sasarpiShA payasA shAliShaShTikAshanamupacAraH, prayogAnte ca dvistAvat payasaivopacAraH|  
 
tatprayogAdvarShashatamajaraM vayastiShThatIti samAnaM pUrveNa||13||  
 
tatprayogAdvarShashatamajaraM vayastiShThatIti samAnaM pUrveNa||13||  
 +
 
(iti bhallAtakakShIram)|  
 
(iti bhallAtakakShIram)|  
The fruits of bhallātaka – undamaged undiseased, mature in taste, size and potency, looking like ripe jamboo fruits should be collected in the month of jyeṣtha and āṣādha and be stored within the granary of barley or black gram. After four months, in the month of āgrahāyana or pauṣa they should be taken out for use by one who has made his body fit through the intake of cold, unctuous and sweet substances. At first ten fruits of bhallātaka should be crushed and boiled in ten times of water, when 1/8 extract remains, it should be filtered and taken mixed with milk after smearing the inner part of the mouth with ghee. Gradually increasing the dose by one fruit per day it should be led to thirty which is the maximum dose. In this way the total number of fruits taken comes to one thousand. When the drug is digested, one should take śāli and ṣaṣṭika rice with milk added with ghee. After the treatment is over, the patient should live on milk diet for the period double to that of treatment. By this one attains stable life span of one hundred years without senility. Other impacts of the treatment are as mentioned before. (13)
+
 
 +
The fruits of ''bhallataka'' – undamaged, undiseased, mature in taste, size and potency, looking like ripe ''jamboo'' fruits should be collected in the month of ''jyeshtha'' and ''ashadha'' and be stored within the granary of barley or black gram. After four months, in the month of ''Agrahayana'' or ''Pausha'' they should be taken out for use by one who has made his body fit through the intake of cold, unctuous and sweet substances. At first ten fruits of ''bhallataka'' should be crushed and boiled in ten times of water, when 1/8 extract remains, it should be filtered and taken mixed with milk after smearing the inner part of the mouth with ghee. Gradually increasing the dose by one fruit per day it should be led to thirty which is the maximum dose. In this way the total number of fruits taken comes to one thousand. When the drug is digested, one should take ''shali'' and ''shashtika'' rice with milk added with ghee. After the treatment is over, the patient should live on milk diet for the period double to that of treatment. By this one attains stable life span of one hundred years without senility. Other impacts of the treatment are as mentioned before. [13]
    
===== Bhallataka kshaudram =====
 
===== Bhallataka kshaudram =====

Navigation menu