Changes

Jump to navigation Jump to search
19 bytes added ,  05:31, 19 January 2018
Line 1,059: Line 1,059:  
Powder of ''vidanga'' and ''pippali'' fruits each 2 kg 560 gms, sugar-candy 3 kg 840 gms, ghee, oil and honey together 15 kg 360 gms – all are mixed together and kept in a pot lined with ghee and stored in early rains under a heap of ashes. The therapeutic effects are as mentioned earlier. [9]
 
Powder of ''vidanga'' and ''pippali'' fruits each 2 kg 560 gms, sugar-candy 3 kg 840 gms, ghee, oil and honey together 15 kg 360 gms – all are mixed together and kept in a pot lined with ghee and stored in early rains under a heap of ashes. The therapeutic effects are as mentioned earlier. [9]
   −
===== Amalaka avaleha =====
+
===== ''Amalaka Avaleha'' =====
    
यथोक्तगुणानामामलकानां सहस्रमार्द्रपलाशद्रोण्यां सपिधानायां बाष्पमनुद्वमन्त्यामारण्यगोमयाग्निभिरुपस्वेदयेत्, तानि सुस्विन्नशीतान्युद्धृतकुलकान्यापोथ्याढकेन पिप्पलीचूर्णानामाढकेन च विडङ्गतण्डुलचूर्णानामध्यर्धेन चाढकेन शर्कराया द्वाभ्यां द्वाभ्यामाढकाभ्यां तैलस्य मधुनः सर्पिषश्च संयोज्य शुचौ दृढे घृतभाविते कुम्भे स्थापयेदेकविंशतिरात्रम्, अत ऊर्ध्वं प्रयोगः; अस्य  
 
यथोक्तगुणानामामलकानां सहस्रमार्द्रपलाशद्रोण्यां सपिधानायां बाष्पमनुद्वमन्त्यामारण्यगोमयाग्निभिरुपस्वेदयेत्, तानि सुस्विन्नशीतान्युद्धृतकुलकान्यापोथ्याढकेन पिप्पलीचूर्णानामाढकेन च विडङ्गतण्डुलचूर्णानामध्यर्धेन चाढकेन शर्कराया द्वाभ्यां द्वाभ्यामाढकाभ्यां तैलस्य मधुनः सर्पिषश्च संयोज्य शुचौ दृढे घृतभाविते कुम्भे स्थापयेदेकविंशतिरात्रम्, अत ऊर्ध्वं प्रयोगः; अस्य  
प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण||१०||| (इत्यामलकावलेहोऽपरः)|
+
प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण||१०|||  
 +
 
 +
(इत्यामलकावलेहोऽपरः)|
 +
 
 
yathōktaguṇānāmāmalakānāṁ sahasramārdrapalāśadrōṇyāṁ sapidhānāyāṁ  
 
yathōktaguṇānāmāmalakānāṁ sahasramārdrapalāśadrōṇyāṁ sapidhānāyāṁ  
bāṣpamanudvamantyāmāraṇyagōmayāgnibhirupasvēdayēt, tāni susvinnaśītānyuddhr̥takulakānyāpōthyāḍhakēna pippalīcūrṇānāmāḍhakēna caviḍaṅgataṇḍulacūrṇānāmadhyardhēna cāḍhakēna śarkarāyā dvābhyāṁ dvābhyāmāḍhakābhyāṁ tailasya madhunaḥ sarpiṣaśca saṁyōjya śucau dr̥ḍhē ghr̥tabhāvitē kumbhē sthāpayēdēkaviṁśatirātram, ata ūrdhvaṁ prayōgaḥ; asya prayōgādvarṣaśatamajaramāyustiṣṭhatīti samānaṁ pūrvēṇa||10|| (ityāmalakāvalēhō'paraḥ)|
+
bāṣpamanudvamantyāmāraṇyagōmayāgnibhirupasvēdayēt, tāni susvinnaśītānyuddhr̥takulakānyāpōthyāḍhakēna pippalīcūrṇānāmāḍhakēna caviḍaṅgataṇḍulacūrṇānāmadhyardhēna cāḍhakēna śarkarāyā dvābhyāṁ dvābhyāmāḍhakābhyāṁ tailasya madhunaḥ sarpiṣaśca saṁyōjya śucau dr̥ḍhē ghr̥tabhāvitē kumbhē sthāpayēdēkaviṁśatirātram, ata ūrdhvaṁ prayōgaḥ; asya prayōgādvarṣaśatamajaramāyustiṣṭhatīti samānaṁ pūrvēṇa||10||  
 +
 
 +
(ityāmalakāvalēhō'paraḥ)|
 +
 
 
yathoktaguNAnAmAmalakAnAM sahasramArdrapalAshadroNyAM sapidhAnAyAM bAShpamanudvamantyAmAraNyagomayAgnibhirupasvedayet, tAnisusvinnashItAnyuddhRutakulakAnyApothyADhakena pippalIcUrNAnAmADhakena ca viDa~ggataNDulacUrNAnAmadhyardhena cADhakena sharkarAyA dvAbhyAMdvAbhyAmADhakAbhyAM tailasya madhunaH sarpiShashca saMyojya shucau dRuDhe ghRutabhAvite kumbhe sthApayedekaviMshatirAtram, ata UrdhvaM prayogaH;asya prayogAdvarShashatamajaramAyustiShThatIti samAnaM pUrveNa||10||  
 
yathoktaguNAnAmAmalakAnAM sahasramArdrapalAshadroNyAM sapidhAnAyAM bAShpamanudvamantyAmAraNyagomayAgnibhirupasvedayet, tAnisusvinnashItAnyuddhRutakulakAnyApothyADhakena pippalIcUrNAnAmADhakena ca viDa~ggataNDulacUrNAnAmadhyardhena cADhakena sharkarAyA dvAbhyAMdvAbhyAmADhakAbhyAM tailasya madhunaH sarpiShashca saMyojya shucau dRuDhe ghRutabhAvite kumbhe sthApayedekaviMshatirAtram, ata UrdhvaM prayogaH;asya prayogAdvarShashatamajaramAyustiShThatIti samAnaM pUrveNa||10||  
 +
 
(ityAmalakAvaleho~aparaH)|  
 
(ityAmalakAvaleho~aparaH)|  
One thousand āmalaka fruits having aforesaid qualities should be heated in a covered tub made of fresh palāśawood which does not emit vapour with wild cow dung fire. When they are heated properly and when self cooled their seeds should be removed and the remaining material should be crushed. Thereafter pippalī powder 2 kg 560 gms, viḍaṅga powder 2 kg 560 gms, sugar 3 kg 840 gms, oil, honey and ghee each 5 kg 120 gms should be added to it. The preparation then should be kept in a clean and strong container uncted with ghee and stored for twenty one days and nights. Thereafter it should be used. By its use, life span of one hundred years stands devoid of senility, other impacts are as said before. (10)
+
 
 +
One thousand ''amalaka'' fruits having aforesaid qualities should be heated in a covered tub made of fresh ''palasha'' wood which does not emit vapour with wild cow dung fire. When they are heated properly and when self cooled their seeds should be removed and the remaining material should be crushed. Thereafter ''pippali'' powder 2 kg 560 gms, ''vidanga'' powder 2 kg 560 gms, sugar 3 kg 840 gms, oil, honey and ghee each 5 kg 120 gms should be added to it. The preparation then should be kept in a clean and strong container laced with ghee and stored for twenty one days and nights. Thereafter it should be used. By its use, life span of one hundred years stands devoid of senility, other impacts are as said before. [10]
    
===== Nagabala rasayana =====
 
===== Nagabala rasayana =====

Navigation menu