Changes

Jump to navigation Jump to search
10 bytes added ,  05:20, 19 January 2018
Line 953: Line 953:     
प्राणकामाःशुश्रूषध्वमिदमुच्यमानममृतमिवापरमदितिसुतहितकरमचिन्त्याद्भुतप्रभावमायुष्यमारोग्यकरं वयसः स्थापनं निद्रातन्द्राश्रमक्लमालस्यदौर्बल्यापहरमनिलकफपित्तसाम्यकरंस्थैर्यकरमबद्धमांसहरमन्तरग्निसन्धुक्षणं प्रभावर्णस्वरोत्तमकरं रसायनविधानम्| अनेन च्यवनादयो महर्षयः पुनर्युवत्वमापुर्नारीणां चेष्टतमा बभूवुः, स्थिरसमसुविभक्तमांसाः, सुसंहतस्थिरशरीराः, सुप्रसन्नबलवर्णेन्द्रियाः, सर्वत्राप्रतिहतपराक्रमाः, क्लेशसहाश्च| सर्वे शरीरदोषा भवन्ति ग्राम्याहारादम्ललवणकटुकक्षारशुष्कशाकमांसतिलपललपिष्टान्नभोजिनांविरूढनवशूकशमीधान्यविरुद्धासात्म्यरूक्षक्षाराभिष्यन्दिभोजिनांक्लिन्नगुरुपूतिपर्युषितभोजिनां विषमाध्यशनप्रायाणां दिवास्वप्नस्त्रीमद्यनित्यानांविषमातिमात्रव्यायामसङ्क्षोभितशरीराणांभयक्रोधशोकलोभमोहायासबहुलानाम्; अतोनिमित्तं  हि शिथिलीभवन्ति मांसानि, विमुच्यन्ते सन्धयः, विदह्यते रक्तं, विष्यन्दते चानल्पं मेदः, नसन्धीयतेऽस्थिषुमज्जा, शुक्रं न प्रवर्तते, क्षयमुपैत्योजः; स एवम्भूतो ग्लायति, सीदति, निद्रातन्द्रालस्यसमन्वितो निरुत्साहः श्वसिति, असमर्थश्चेष्टानां शारीरमानसीनां, नष्टस्मृतिबुद्धिच्छायो रोगाणामधिष्ठानभूतो न सर्वमायुरवाप्नोति| तस्मादेतान् दोषानवेक्षमाणः सर्वान् यथोक्तानहितानपास्याहारविहारान् रसायनानि प्रयोक्तुमर्हतीत्युक्त्वा भगवान् पुनर्वसुरात्रेय उवाच-||३||
 
प्राणकामाःशुश्रूषध्वमिदमुच्यमानममृतमिवापरमदितिसुतहितकरमचिन्त्याद्भुतप्रभावमायुष्यमारोग्यकरं वयसः स्थापनं निद्रातन्द्राश्रमक्लमालस्यदौर्बल्यापहरमनिलकफपित्तसाम्यकरंस्थैर्यकरमबद्धमांसहरमन्तरग्निसन्धुक्षणं प्रभावर्णस्वरोत्तमकरं रसायनविधानम्| अनेन च्यवनादयो महर्षयः पुनर्युवत्वमापुर्नारीणां चेष्टतमा बभूवुः, स्थिरसमसुविभक्तमांसाः, सुसंहतस्थिरशरीराः, सुप्रसन्नबलवर्णेन्द्रियाः, सर्वत्राप्रतिहतपराक्रमाः, क्लेशसहाश्च| सर्वे शरीरदोषा भवन्ति ग्राम्याहारादम्ललवणकटुकक्षारशुष्कशाकमांसतिलपललपिष्टान्नभोजिनांविरूढनवशूकशमीधान्यविरुद्धासात्म्यरूक्षक्षाराभिष्यन्दिभोजिनांक्लिन्नगुरुपूतिपर्युषितभोजिनां विषमाध्यशनप्रायाणां दिवास्वप्नस्त्रीमद्यनित्यानांविषमातिमात्रव्यायामसङ्क्षोभितशरीराणांभयक्रोधशोकलोभमोहायासबहुलानाम्; अतोनिमित्तं  हि शिथिलीभवन्ति मांसानि, विमुच्यन्ते सन्धयः, विदह्यते रक्तं, विष्यन्दते चानल्पं मेदः, नसन्धीयतेऽस्थिषुमज्जा, शुक्रं न प्रवर्तते, क्षयमुपैत्योजः; स एवम्भूतो ग्लायति, सीदति, निद्रातन्द्रालस्यसमन्वितो निरुत्साहः श्वसिति, असमर्थश्चेष्टानां शारीरमानसीनां, नष्टस्मृतिबुद्धिच्छायो रोगाणामधिष्ठानभूतो न सर्वमायुरवाप्नोति| तस्मादेतान् दोषानवेक्षमाणः सर्वान् यथोक्तानहितानपास्याहारविहारान् रसायनानि प्रयोक्तुमर्हतीत्युक्त्वा भगवान् पुनर्वसुरात्रेय उवाच-||३||
 +
 
Prāṇakāmāḥśuśrūṣadhvamidamucyamānamamr̥tamivāparamaditisutahitakaramacintyādbhutaprabhāvamāyuṣyamārōgyakaraṁ vayasaḥ sthāpanaṁ nidrātandrāśramaklamālasyadaurbalyāpaharamanilakaphapittasāmyakaraṁ  
 
Prāṇakāmāḥśuśrūṣadhvamidamucyamānamamr̥tamivāparamaditisutahitakaramacintyādbhutaprabhāvamāyuṣyamārōgyakaraṁ vayasaḥ sthāpanaṁ nidrātandrāśramaklamālasyadaurbalyāpaharamanilakaphapittasāmyakaraṁ  
 
sthairyakaramabaddhamāṁsaharamantaragnisandhukṣaṇaṁprabhāvarṇasvarōttamakaraṁ rasāyanavidhānam| anēna cyavanādayō maharṣayaḥ punaryuvatvamāpurnārīṇāṁ cēṣṭatamā babhūvuḥ, sthirasamasuvibhaktamāṁsāḥ, susaṁhatasthiraśarīrāḥ, suprasannabalavarṇēndriyāḥ, sarvatrāpratihataparākramāḥ, klēśasahāśca| sarvē śarīradōṣā bhavanti grāmyāhārādamlalavaṇakaṭukakṣāraśuṣkaśākamāṁsatilapalalapiṣṭānnabhōjināṁvirūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhōjināṁ klinnagurupūtiparyuṣitabhōjināṁ viṣamādhyaśanaprāyāṇāṁ divāsvapnastrīmadyanityānāṁviṣamātimātravyāyāmasaṅkṣōbhitaśarīrāṇāṁ bhayakrōdhaśōkalōbhamōhāyāsabahulānām; atōnimittaṁ hi śithilībhavanti māṁsāni, vimucyantē sandhayaḥ, vidahyatē raktaṁ, viṣyandatē cānalpaṁ mēdaḥ, na sandhīyatē'sthiṣu majjā, śukraṁ na pravartatē, kṣayamupaityōjaḥ; sa ēvambhūtō glāyati, sīdati, nidrātandrālasyasamanvitō nirutsāhaḥ śvasiti, asamarthaścēṣṭānāṁ śārīramānasīnāṁ, naṣṭasmr̥tibuddhicchāyō rōgāṇāmadhiṣṭhānabhūtō na sarvamāyuravāpnōti| tasmādētān dōṣānavēkṣamāṇaḥ sarvān yathōktānahitānapāsyāhāravihārān rasāyanāni prayōktumarhatītyuktvā bhagavān punarvasurātrēya uvāca-||3||
 
sthairyakaramabaddhamāṁsaharamantaragnisandhukṣaṇaṁprabhāvarṇasvarōttamakaraṁ rasāyanavidhānam| anēna cyavanādayō maharṣayaḥ punaryuvatvamāpurnārīṇāṁ cēṣṭatamā babhūvuḥ, sthirasamasuvibhaktamāṁsāḥ, susaṁhatasthiraśarīrāḥ, suprasannabalavarṇēndriyāḥ, sarvatrāpratihataparākramāḥ, klēśasahāśca| sarvē śarīradōṣā bhavanti grāmyāhārādamlalavaṇakaṭukakṣāraśuṣkaśākamāṁsatilapalalapiṣṭānnabhōjināṁvirūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhōjināṁ klinnagurupūtiparyuṣitabhōjināṁ viṣamādhyaśanaprāyāṇāṁ divāsvapnastrīmadyanityānāṁviṣamātimātravyāyāmasaṅkṣōbhitaśarīrāṇāṁ bhayakrōdhaśōkalōbhamōhāyāsabahulānām; atōnimittaṁ hi śithilībhavanti māṁsāni, vimucyantē sandhayaḥ, vidahyatē raktaṁ, viṣyandatē cānalpaṁ mēdaḥ, na sandhīyatē'sthiṣu majjā, śukraṁ na pravartatē, kṣayamupaityōjaḥ; sa ēvambhūtō glāyati, sīdati, nidrātandrālasyasamanvitō nirutsāhaḥ śvasiti, asamarthaścēṣṭānāṁ śārīramānasīnāṁ, naṣṭasmr̥tibuddhicchāyō rōgāṇāmadhiṣṭhānabhūtō na sarvamāyuravāpnōti| tasmādētān dōṣānavēkṣamāṇaḥ sarvān yathōktānahitānapāsyāhāravihārān rasāyanāni prayōktumarhatītyuktvā bhagavān punarvasurātrēya uvāca-||3||
 +
 
prANakAmAH shushrUShadhvamidamucyamAnamamRutamivAparamaditisutahitakaramacintyAdbhutaprabhAvamAyuShyamArogyakaraM vayasaH sthApanaMnidrAtandrAshramaklamAlasyadaurbalyApaharamanilakaphapittasAmyakaraM sthairyakaramabaddhamAMsaharamantaragnisandhukShaNaMprabhAvarNasvarottamakaraM rasAyanavidhAnam|  
 
prANakAmAH shushrUShadhvamidamucyamAnamamRutamivAparamaditisutahitakaramacintyAdbhutaprabhAvamAyuShyamArogyakaraM vayasaH sthApanaMnidrAtandrAshramaklamAlasyadaurbalyApaharamanilakaphapittasAmyakaraM sthairyakaramabaddhamAMsaharamantaragnisandhukShaNaMprabhAvarNasvarottamakaraM rasAyanavidhAnam|  
 
anena cyavanAdayo maharShayaH punaryuvatvamApurnArINAM ceShTatamA babhUvuH, sthirasamasuvibhaktamAMsAH, susaMhatasthirasharIrAH,suprasannabalavarNendriyAH, sarvatrApratihataparAkramAH, kleshasahAshca|  
 
anena cyavanAdayo maharShayaH punaryuvatvamApurnArINAM ceShTatamA babhUvuH, sthirasamasuvibhaktamAMsAH, susaMhatasthirasharIrAH,suprasannabalavarNendriyAH, sarvatrApratihataparAkramAH, kleshasahAshca|  
 
sarve sharIradoShA bhavanti grAmyAhArAdamlalavaNakaTukakShArashuShkashAkamAMsatilapalalapiShTAnnabhojinAM [1]virUDhanavashUkashamIdhAnyaviruddhAsAtmyarUkShakShArAbhiShyandibhojinAM klinnagurupUtiparyuShitabhojinAM viShamAdhyashanaprAyANAMdivAsvapnastrImadyanityAnAM viShamAtimAtravyAyAmasa~gkShobhitasharIrANAM bhayakrodhashokalobhamohAyAsabahulAnAm; atonimittaM [2] hishithilIbhavanti mAMsAni, vimucyante sandhayaH, vidahyate raktaM, viShyandate cAnalpaM medaH, na sandhIyate~asthiShu majjA, shukraM na pravartate,kShayamupaityojaH; sa evambhUto glAyati, sIdati, nidrAtandrAlasyasamanvito nirutsAhaH shvasiti, asamarthashceShTAnAM shArIramAnasInAM,naShTasmRutibuddhicchAyo rogANAmadhiShThAnabhUto na sarvamAyuravApnoti|  
 
sarve sharIradoShA bhavanti grAmyAhArAdamlalavaNakaTukakShArashuShkashAkamAMsatilapalalapiShTAnnabhojinAM [1]virUDhanavashUkashamIdhAnyaviruddhAsAtmyarUkShakShArAbhiShyandibhojinAM klinnagurupUtiparyuShitabhojinAM viShamAdhyashanaprAyANAMdivAsvapnastrImadyanityAnAM viShamAtimAtravyAyAmasa~gkShobhitasharIrANAM bhayakrodhashokalobhamohAyAsabahulAnAm; atonimittaM [2] hishithilIbhavanti mAMsAni, vimucyante sandhayaH, vidahyate raktaM, viShyandate cAnalpaM medaH, na sandhIyate~asthiShu majjA, shukraM na pravartate,kShayamupaityojaH; sa evambhUto glAyati, sIdati, nidrAtandrAlasyasamanvito nirutsAhaH shvasiti, asamarthashceShTAnAM shArIramAnasInAM,naShTasmRutibuddhicchAyo rogANAmadhiShThAnabhUto na sarvamAyuravApnoti|  
 
tasmAdetAn doShAnavekShamANaH sarvAn yathoktAnahitAnapAsyAhAravihArAn rasAyanAni prayoktumarhatItyuktvA bhagavAn punarvasurAtreya uvAca-||3||
 
tasmAdetAn doShAnavekShamANaH sarvAn yathoktAnahitAnapAsyAhAravihArAn rasAyanAni prayoktumarhatItyuktvA bhagavAn punarvasurAtreya uvAca-||3||
O desirous of vital breath! Listen to me explaining the procedure of rasāyana therapy which is like another nectar, acceptable for the gods, having incomprehensible miraculous effects, prolongs life span, provides health, sustains age, relieves excessive sleep, drowsiness, exertion, exhaustion, lassitude and imaciation, restores tridosika balance, brings stability, alleviates laxity of muscles, kindles internal fire and imparts excellent lustre, complexion and voice. By using this, the great sages like Chyavana and others. regained youthful age and became charming for the women, they also attained firm, even and well divided muscles, compact and stable physique, blossomed strength, complexion and sense, uninterrupted prowess and endurance. All morbidities arise due to domestic food in those eating sour, saline, pungent, alkaline, dried vegetables, meat, sesamum, sesamum paste and preparation of (rice) flour, germinated or fresh, awned or leguminous cereals, incompatible, unsuitable, rough, alkaline and channel blocking substances, decomposed, heavy, putrefied, and staled food items, indulging in irregular diet or eating while the previous food is undigested, day sleep, women and wine, performing irregular and excessive physical exercise causing agitation in the body, affected with fear, anger, grief, greed, confusion and exhaustion. Because of this the muscles get laxed, joints get loosened, blood gets burnt, fat becomes abundant and liquefied, marrow does not mature in bones, semen does not manifest and ojas deteriorates. Thus, the person subdued with malaise, depression, sleep, drowsiness, lassitude, lack of enthusiasm, dyspnoea, incapability in physical and mental activities, loss of memory, intellect and lustre, becomes resort of illness and thus does not enjoy the normal life span. Hence looking to these defects, one should abstain from all the said unwholesome diet and activities so that he becomes fit for using the rasāyana treatment- saying this Lord Punarvasu Ātreya further added. (3)
+
 
 +
O desirous of vital breath! Listen to me explaining the procedure of ''rasayana'' therapy which is like another nectar, acceptable for the gods, having incomprehensible miraculous effects, prolongs life span, provides health, sustains age, relieves excessive sleep, drowsiness, exertion, exhaustion, lassitude and emaciation, restores ''tridoshika'' balance, brings stability, alleviates laxity of muscles, kindles internal fire and imparts excellent luster, complexion and voice. By using this, the great sages like Chyavana and others. regained youthful age and became charming for the women, they also attained firm, even and well divided muscles, compact and stable physique, blossomed strength, complexion and sense, uninterrupted prowess and endurance. All morbidities arise due to domestic food in those eating sour, saline, pungent, alkaline, dried vegetables, meat, sesame, sesame paste and preparation of (rice) flour, germinated or fresh, awned or leguminous cereals, incompatible, unsuitable, rough, alkaline and channel blocking substances, decomposed, heavy, putrefied, and staled food items, indulging in irregular diet or eating while the previous food is undigested, day sleep, women and wine, performing irregular and excessive physical exercise causing agitation in the body, affected with fear, anger, grief, greed, confusion and exhaustion. Because of this the muscles get laxed, joints get loosened, blood gets burnt, fat becomes abundant and liquefied, marrow does not mature in bones, semen does not manifest and ojas deteriorates. Thus, the person subdued with malaise, depression, sleep, drowsiness, lassitude, lack of enthusiasm, dyspnea, incapability in physical and mental activities, loss of memory, intellect and luster, becomes resort of illness and thus does not enjoy the normal life span. Hence looking to these defects, one should abstain from all the said unwholesome diet and activities so that he becomes fit for using the ''rasayana'' treatment- saying this Lord Punarvasu Atreya further added. [3]
    
===== Amalaki ghee =====
 
===== Amalaki ghee =====

Navigation menu