Changes

Jump to navigation Jump to search
37 bytes added ,  05:18, 19 January 2018
Line 879: Line 879:  
भवन्तिचात्र-
 
भवन्तिचात्र-
 
यथाऽमराणाममृतं यथा भोगवतांसुधा|  
 
यथाऽमराणाममृतं यथा भोगवतांसुधा|  
तथाऽभवन्महर्षीणां रसायनविधिपुरा||७८||  
+
तथाऽभवन्महर्षीणां रसायनविधिपुरा||७८||
 +
 
न जरां न च दौर्बल्यं नातुर्यं निधनं न च|  
 
न जरां न च दौर्बल्यं नातुर्यं निधनं न च|  
 
जग्मुर्वर्षसहस्राणि रसायनपराः पुरा||७९||  
 
जग्मुर्वर्षसहस्राणि रसायनपराः पुरा||७९||  
 +
 
न केवलं दीर्घमिहायुरश्नुते रसायनं योविधिवन्निषेवते|  
 
न केवलं दीर्घमिहायुरश्नुते रसायनं योविधिवन्निषेवते|  
 
गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम्||८०||
 
गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम्||८०||
Line 888: Line 890:  
yathā'marāṇāmamr̥taṁ yathā bhōgavatāṁ sudhā|  
 
yathā'marāṇāmamr̥taṁ yathā bhōgavatāṁ sudhā|  
 
tathā'bhavanmaharṣīṇāṁ rasāyanavidhiḥpurā||78||  
 
tathā'bhavanmaharṣīṇāṁ rasāyanavidhiḥpurā||78||  
 +
 
na jarāṁ na ca daurbalyaṁ nāturyaṁ nidhanaṁ na ca|  
 
na jarāṁ na ca daurbalyaṁ nāturyaṁ nidhanaṁ na ca|  
 
jagmurvarṣasahasrāṇi rasāyanaparāḥ purā||79||  
 
jagmurvarṣasahasrāṇi rasāyanaparāḥ purā||79||  
 +
 
na kēvalaṁ dīrghamihāyuraśnutē rasāyanaṁ yō vidhivanniṣēvatē|  
 
na kēvalaṁ dīrghamihāyuraśnutē rasāyanaṁ yō vidhivanniṣēvatē|  
 
gatiṁ sa dēvarṣiniṣēvitāṁ śubhāṁ prapadyatē brahma athēti cākṣayam||80||
 
gatiṁ sa dēvarṣiniṣēvitāṁ śubhāṁ prapadyatē brahma athēti cākṣayam||80||
 +
 
bhavanti cAtra-  
 
bhavanti cAtra-  
 
yathA~amarANAmamRutaM yathA bhogavatAM sudhA|  
 
yathA~amarANAmamRutaM yathA bhogavatAM sudhA|  
 
tathA~abhavanmaharShINAM rasAyanavidhiH purA||78||  
 
tathA~abhavanmaharShINAM rasAyanavidhiH purA||78||  
 +
 
na jarAM na ca daurbalyaM nAturyaM nidhanaM na ca|  
 
na jarAM na ca daurbalyaM nAturyaM nidhanaM na ca|  
 
jagmurvarShasahasrANi rasAyanaparAH purA||79||  
 
jagmurvarShasahasrANi rasAyanaparAH purA||79||  
 +
 
na kevalaM dIrghamihAyurashnute rasAyanaM yo vidhivanniShevate|  
 
na kevalaM dIrghamihAyurashnute rasAyanaM yo vidhivanniShevate|  
 
gatiM sa devarShiniShevitAM shubhAM prapadyate brahma tatheti cAkShayam [2] ||80||
 
gatiM sa devarShiniShevitAM shubhAM prapadyate brahma tatheti cAkShayam [2] ||80||
    
Here are the verses-
 
Here are the verses-
As was nectar for the Gods and ambrosia for the serpents so was the rasāyana treatment for the great sages in early times. The individuals using rasāyana treatment in the early ages lived for thousands of years unaffected by senesance, debility, illness and death.
+
As was nectar for the Gods and ambrosia for the serpents so was the ''rasayana'' treatment for the great sages in early times. The individuals using ''rasayana'' treatment in the early ages lived for thousands of years unaffected by senescence, debility, illness and death.
One who uses the rasāyana treatment methodically attains not only longevity but also the auspicious status enjoyed by the godly sages and finally oneness with indestructible God. (78-80)
+
One who uses the ''rasayana'' treatment methodically attains not only longevity but also the auspicious status enjoyed by the godly sages and finally oneness with indestructible God. [78-80]
 +
 
 
तत्रश्लोकः-  
 
तत्रश्लोकः-  
 
अभयामलकीयेऽस्मिन् षड्योगाः परिकीर्तिताः|  
 
अभयामलकीयेऽस्मिन् षड्योगाः परिकीर्तिताः|  
 
रसायनानां सिद्धानामायुर्यैरनुवर्तते||८१||
 
रसायनानां सिद्धानामायुर्यैरनुवर्तते||८१||
 +
 
tatra ślōkaḥ-  
 
tatra ślōkaḥ-  
 
abhayāmalakīyē'smin ṣaḍyōgāḥ parikīrtitāḥ|  
 
abhayāmalakīyē'smin ṣaḍyōgāḥ parikīrtitāḥ|  
 
rasāyanānāṁ siddhānāmāyuryairanuvartatē||81||
 
rasāyanānāṁ siddhānāmāyuryairanuvartatē||81||
 +
 
tatra shlokaH-  
 
tatra shlokaH-  
 
abhayAmalakIye~asmin ShaDyogAH parikIrtitAH|  
 
abhayAmalakIye~asmin ShaDyogAH parikIrtitAH|  
 
rasAyanAnAM siddhAnAmAyuryairanuvartate||81||
 
rasAyanAnAM siddhAnAmAyuryairanuvartate||81||
 +
 
Now the summing up verse-
 
Now the summing up verse-
Thus, in the quarter of haritakī, āmlaka etc. six accomplished rasāyana formulations have been described which promote life.(81)
+
Thus, in the quarter of ''haritaki, amalaka'' etc. six accomplished rasāyana formulations have been described which promote life.[81]
 +
 
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेचिकित्सास्थानेरसायनाध्यायेऽभयामलकीयो नाम रसायनपादः प्रथमः||१||
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेचिकित्सास्थानेरसायनाध्यायेऽभयामलकीयो नाम रसायनपादः प्रथमः||१||
 +
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē rasāyanādhyāyē'bhayāmalakīyō nāma rasāyanapādaḥ prathamaḥ||1||
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē rasāyanādhyāyē'bhayāmalakīyō nāma rasāyanapādaḥ prathamaḥ||1||
 +
 
ityagniveshakRute tantre carakapratisaMskRute cikitsAsthAne rasAyanAdhyAye~abhayAmalakIyo nAma rasAyanapAdaH prathamaH||1||  
 
ityagniveshakRute tantre carakapratisaMskRute cikitsAsthAne rasAyanAdhyAye~abhayAmalakIyo nAma rasAyanapAdaH prathamaH||1||  
   −
Thus ends the first quarter of Haritakī, Amalaka etc. in the chapter on rasāyana in cikitsāsthāna in the treatise composed of Agnivesha and redacted by Charaka. [1]
+
Thus ends the first quarter of ''haritaki, amalaka'' etc. in the chapter on ''rasayana'' in [[Chikitsa Sthana]] in the treatise composed of Agnivesha and redacted by Charaka. [1]
    
==== Part II- ''Pranakamiyam Rasayanapadam'' ====
 
==== Part II- ''Pranakamiyam Rasayanapadam'' ====

Navigation menu