Changes

Jump to navigation Jump to search
30 bytes added ,  17:55, 7 January 2018
Line 707: Line 707:  
On using this ''brahma rasayana'', already used by great sages, the user becomes disease free, long lived and with great strength. He becomes charming to the world, with all mission fulfilled, having splendor like that of the moon and the sun, acquires and retains the knowledge. He is endowed with divine psyche, firmness like that of mountain, valor like that of wind. Even poison is reduced to non poison on coming in contact with his body. [59-61]
 
On using this ''brahma rasayana'', already used by great sages, the user becomes disease free, long lived and with great strength. He becomes charming to the world, with all mission fulfilled, having splendor like that of the moon and the sun, acquires and retains the knowledge. He is endowed with divine psyche, firmness like that of mountain, valor like that of wind. Even poison is reduced to non poison on coming in contact with his body. [59-61]
   −
===== Chyavanaprasha =====
+
===== ''Chyavanaprasha'' =====
    
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला|  
 
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला|  
 
पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम्||६२||  
 
पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम्||६२||  
 +
 
शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु|  
 
शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु|  
 
अभया चामृता ऋद्धिर्जीवकर्षभकौ शटी||६३||  
 
अभया चामृता ऋद्धिर्जीवकर्षभकौ शटी||६३||  
 +
 
मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम्|  
 
मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम्|  
 
विदारी वृषमूलानि काकोली काकनासिका||६४||  
 
विदारी वृषमूलानि काकोली काकनासिका||६४||  
 +
 
एषां पलोन्मितान् भागाञ्छतान्यामलकस्य च|  
 
एषां पलोन्मितान् भागाञ्छतान्यामलकस्य च|  
 
पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत्||६५||  
 
पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत्||६५||  
 +
 
ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम्|  
 
ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम्|  
 
तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः||६६||  
 
तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः||६६||  
 +
 
पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक्|  
 
पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक्|  
 
मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत्||६७||  
 
मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत्||६७||  
 +
 
षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत्|  
 
षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत्|  
 
चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा||६८||  
 
चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा||६८||  
 +
 
पलमेकं निदध्याच्च त्वगेलापत्रकेशरात्|  
 
पलमेकं निदध्याच्च त्वगेलापत्रकेशरात्|  
 
इत्ययं च्यवनप्राशः परमुक्तो रसायनः||६९||  
 
इत्ययं च्यवनप्राशः परमुक्तो रसायनः||६९||  
 +
 
कासश्वासहरश्चैव विशेषेणोपदिश्यते|  
 
कासश्वासहरश्चैव विशेषेणोपदिश्यते|  
 
क्षीणक्षतानां वृद्धानां बालानांचाङ्गवर्धनः||७०||  
 
क्षीणक्षतानां वृद्धानां बालानांचाङ्गवर्धनः||७०||  
 +
 
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्|  
 
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्|  
 
पिपासां मूत्रशुक्रस्थान् दोषांश्चाप्यपकर्षति||७१||  
 
पिपासां मूत्रशुक्रस्थान् दोषांश्चाप्यपकर्षति||७१||  
 +
 
अस्य मात्रांप्रयुञ्जीत योपरुन्ध्यान्न भोजनम्|  
 
अस्य मात्रांप्रयुञ्जीत योपरुन्ध्यान्न भोजनम्|  
 
अस्य प्रयोगाच्च्यवनःसुवृद्धोऽभूत्पुनर्युवा||७२||  
 
अस्य प्रयोगाच्च्यवनःसुवृद्धोऽभूत्पुनर्युवा||७२||  
 +
 
मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं बलमिन्द्रियाणाम्|  
 
मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं बलमिन्द्रियाणाम्|  
स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादंपवनानुलोम्यम्||७३||  
+
स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादंपवनानुलोम्यम्||७३||
 +
 
रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात्|  
 
रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात्|  
 
जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य||७४||
 
जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य||७४||
 +
 
(इति च्यवनप्राशः)|
 
(इति च्यवनप्राशः)|
 +
 
bilvō'gnimanthaḥ śyōnākaḥ kāśmaryaḥ pāṭalirbalā|  
 
bilvō'gnimanthaḥ śyōnākaḥ kāśmaryaḥ pāṭalirbalā|  
 
parṇyaścatasraḥ pippalyaḥ śvadaṁṣṭrā br̥hatīdvayam||62||
 
parṇyaścatasraḥ pippalyaḥ śvadaṁṣṭrā br̥hatīdvayam||62||
 +
 
śr̥ṅgī tāmalakī drākṣā jīvantī puṣkarāguru|  
 
śr̥ṅgī tāmalakī drākṣā jīvantī puṣkarāguru|  
 
abhayā cāmr̥tā r̥ddhirjīvakarṣabhakau śaṭī||63||  
 
abhayā cāmr̥tā r̥ddhirjīvakarṣabhakau śaṭī||63||  
 +
 
mustaṁ punarnavā mēdā sailā candanamutpalam|  
 
mustaṁ punarnavā mēdā sailā candanamutpalam|  
 
vidārī vr̥ṣamūlāni kākōlī kākanāsikā||64||  
 
vidārī vr̥ṣamūlāni kākōlī kākanāsikā||64||  
 +
 
ēṣāṁ palōnmitān bhāgāñchatānyāmalakasya ca|  
 
ēṣāṁ palōnmitān bhāgāñchatānyāmalakasya ca|  
 
pañca dadyāttadaikadhyaṁ jaladrōṇē vipācayēt||65||  
 
pañca dadyāttadaikadhyaṁ jaladrōṇē vipācayēt||65||  
 +
 
jñātvā gatarasānyētānyauṣadhānyatha taṁ rasam|  
 
jñātvā gatarasānyētānyauṣadhānyatha taṁ rasam|  
 
taccāmalakamuddhr̥tya niṣkulaṁ tailasarpiṣōḥ||66||  
 
taccāmalakamuddhr̥tya niṣkulaṁ tailasarpiṣōḥ||66||  
 +
 
paladvādaśakē bhr̥ṣṭvā dattvā cārdhatulāṁ bhiṣak|  
 
paladvādaśakē bhr̥ṣṭvā dattvā cārdhatulāṁ bhiṣak|  
 
matsyaṇḍikāyāḥ pūtāyā lēhavatsādhu sādhayēt||67||  
 
matsyaṇḍikāyāḥ pūtāyā lēhavatsādhu sādhayēt||67||  
 +
 
ṣaṭpalaṁ madhunaścātra siddhaśītē pradāpayēt|  
 
ṣaṭpalaṁ madhunaścātra siddhaśītē pradāpayēt|  
 
catuṣpalaṁ tugākṣīryāḥ pippalīdvipalaṁ tathā||68||  
 
catuṣpalaṁ tugākṣīryāḥ pippalīdvipalaṁ tathā||68||  
 +
 
palamēkaṁ nidadhyācca tvagēlāpatrakēśarāt|  
 
palamēkaṁ nidadhyācca tvagēlāpatrakēśarāt|  
 
ityayaṁ cyavanaprāśaḥ paramuktō rasāyanaḥ||69||  
 
ityayaṁ cyavanaprāśaḥ paramuktō rasāyanaḥ||69||  
 +
 
kāsaśvāsaharaścaiva viśēṣēṇōpadiśyatē|  
 
kāsaśvāsaharaścaiva viśēṣēṇōpadiśyatē|  
 
kṣīṇakṣatānāṁ vr̥ddhānāṁ bālānāṁ cāṅgavardhanaḥ||70||  
 
kṣīṇakṣatānāṁ vr̥ddhānāṁ bālānāṁ cāṅgavardhanaḥ||70||  
 +
 
svarakṣayamurōrōgaṁ hr̥drōgaṁ vātaśōṇitam|  
 
svarakṣayamurōrōgaṁ hr̥drōgaṁ vātaśōṇitam|  
 
pipāsāṁ mūtraśukrasthān dōṣāṁścāpyapakarṣati||71||  
 
pipāsāṁ mūtraśukrasthān dōṣāṁścāpyapakarṣati||71||  
 +
 
asya mātrāṁ prayuñjīta yōparundhyānna bhōjanam|  
 
asya mātrāṁ prayuñjīta yōparundhyānna bhōjanam|  
 
asya prayōgāccyavanaḥ suvr̥ddhō'bhūt punaryuvā||72||  
 
asya prayōgāccyavanaḥ suvr̥ddhō'bhūt punaryuvā||72||  
 +
 
mēdhāṁ smr̥tiṁ kāntimanāmayatvamāyuḥprakarṣaṁ balamindriyāṇām|  
 
mēdhāṁ smr̥tiṁ kāntimanāmayatvamāyuḥprakarṣaṁ balamindriyāṇām|  
 
strīṣu praharṣaṁ paramagnivr̥ddhiṁ varṇaprasādaṁ  
 
strīṣu praharṣaṁ paramagnivr̥ddhiṁ varṇaprasādaṁ  
 
pavanānulōmyam||73||  
 
pavanānulōmyam||73||  
 +
 
rasāyanasyāsya naraḥ prayōgāllabhēta jīrṇō'pi kuṭīpravēśāt|  
 
rasāyanasyāsya naraḥ prayōgāllabhēta jīrṇō'pi kuṭīpravēśāt|  
 
jarākr̥taṁ rūpamapāsya sarvaṁ bibharti rūpaṁnavayauvanasya||74||  
 
jarākr̥taṁ rūpamapāsya sarvaṁ bibharti rūpaṁnavayauvanasya||74||  
 +
 
(iti cyavanaprāśaḥ)|  
 
(iti cyavanaprāśaḥ)|  
 +
 
bilvo~agnimanthaH shyonAkaH kAshmaryaH pATalirbalA|  
 
bilvo~agnimanthaH shyonAkaH kAshmaryaH pATalirbalA|  
 
parNyashcatasraH pippalyaH shvadaMShTrA bRuhatIdvayam||62||  
 
parNyashcatasraH pippalyaH shvadaMShTrA bRuhatIdvayam||62||  
 +
 
shRu~ggI tAmalakI drAkShA jIvantI puShkarAguru|  
 
shRu~ggI tAmalakI drAkShA jIvantI puShkarAguru|  
 
abhayA cAmRutA RuddhirjIvakarShabhakau shaTI||63||  
 
abhayA cAmRutA RuddhirjIvakarShabhakau shaTI||63||  
 +
 
mustaM punarnavA medA sailA candanamutpalam|  
 
mustaM punarnavA medA sailA candanamutpalam|  
 
vidArI vRuShamUlAni kAkolI kAkanAsikA||64||  
 
vidArI vRuShamUlAni kAkolI kAkanAsikA||64||  
 +
 
eShAM palonmitAn bhAgA~jchatAnyAmalakasya ca|  
 
eShAM palonmitAn bhAgA~jchatAnyAmalakasya ca|  
 
pa~jca dadyAttadaikadhyaM jaladroNe vipAcayet||65||  
 
pa~jca dadyAttadaikadhyaM jaladroNe vipAcayet||65||  
 +
 
j~jAtvA gatarasAnyetAnyauShadhAnyatha taM rasam|  
 
j~jAtvA gatarasAnyetAnyauShadhAnyatha taM rasam|  
 
taccAmalakamuddhRutya niShkulaM tailasarpiShoH||66||  
 
taccAmalakamuddhRutya niShkulaM tailasarpiShoH||66||  
 +
 
paladvAdashake bhRuShTvA dattvA cArdhatulAM bhiShak|  
 
paladvAdashake bhRuShTvA dattvA cArdhatulAM bhiShak|  
 
matsyaNDikAyAH pUtAyA lehavatsAdhu sAdhayet||67||  
 
matsyaNDikAyAH pUtAyA lehavatsAdhu sAdhayet||67||  
 +
 
ShaTpalaM madhunashcAtra siddhashIte pradApayet|  
 
ShaTpalaM madhunashcAtra siddhashIte pradApayet|  
 
catuShpalaM tugAkShIryAH pippalIdvipalaM tathA||68||  
 
catuShpalaM tugAkShIryAH pippalIdvipalaM tathA||68||  
 +
 
palamekaM nidadhyAcca tvagelApatrakesharAt|  
 
palamekaM nidadhyAcca tvagelApatrakesharAt|  
 
ityayaM cyavanaprAshaH paramukto rasAyanaH||69||  
 
ityayaM cyavanaprAshaH paramukto rasAyanaH||69||  
 +
 
kAsashvAsaharashcaiva visheSheNopadishyate|  
 
kAsashvAsaharashcaiva visheSheNopadishyate|  
 
kShINakShatAnAM vRuddhAnAM bAlAnAM cA~ggavardhanaH||70||  
 
kShINakShatAnAM vRuddhAnAM bAlAnAM cA~ggavardhanaH||70||  
 +
 
svarakShayamurorogaM hRudrogaM vAtashoNitam|  
 
svarakShayamurorogaM hRudrogaM vAtashoNitam|  
 
pipAsAM mUtrashukrasthAn doShAMshcApyapakarShati||71||  
 
pipAsAM mUtrashukrasthAn doShAMshcApyapakarShati||71||  
 +
 
asya mAtrAM prayu~jjIta yoparundhyAnna bhojanam|  
 
asya mAtrAM prayu~jjIta yoparundhyAnna bhojanam|  
 
asya prayogAccyavanaH suvRuddho~abhUt punaryuvA||72||  
 
asya prayogAccyavanaH suvRuddho~abhUt punaryuvA||72||  
 +
 
medhAM smRutiM kAntimanAmayatvamAyuHprakarShaM balamindriyANAm|  
 
medhAM smRutiM kAntimanAmayatvamAyuHprakarShaM balamindriyANAm|  
 
strIShu praharShaM paramagnivRuddhiM varNaprasAdaM pavanAnulomyam||73||  
 
strIShu praharShaM paramagnivRuddhiM varNaprasAdaM pavanAnulomyam||73||  
 +
 
rasAyanasyAsya naraH prayogAllabheta jIrNo~api kuTIpraveshAt|  
 
rasAyanasyAsya naraH prayogAllabheta jIrNo~api kuTIpraveshAt|  
 
jarAkRutaM rUpamapAsya sarvaM bibharti rUpaM navayauvanasya||74||  
 
jarAkRutaM rUpamapAsya sarvaM bibharti rUpaM navayauvanasya||74||  
 +
 
(iti cyavanaprAshaH)|  
 
(iti cyavanaprAshaH)|  
40 Gms of each of Bilwa, agnimantha, śyōnāka, kāśmarya, pāṭala, balā, four leaved herbes (śalaparṇī, prśniparṇī, mudgaparṇī, masaparṇī), pippalī, śvadaṁṣṭrā, br̥hatī, kaṇtakārī, karkatśr̥ṅgī, tāmalakī, drākṣā, jīvantī, puṣkaramÚla, aguru, abhayā, amr̥tā r̥ddhi, jīvaka, rṣabhaka, śaṭī, musta, punarnavā, mēdā, elā, candana, utpala, vidārī, vāsā (roots), kākolī and kākanāsā  and 500 fruits of āmalakī– all these put together should be boiled in water measuring 100 litres 240 ml. when the drugs are extracted completely the decoction should be brought down. The fruits of āmalakī also should be taken out and their seeds are removed. Then the fruit pulp should be fried in tila oil and ghee (mixed) in quantity of 480 gms. Now it should be cooked in the above decoction adding to it 2 kg of clean sugar candy and prepared into a linctus. When it is self cooked, 240 gms of honey should be added to it. in the end 160 gms twak, elā, patra and nāgakeśara (combined together) should be added. This is the famous “cyavanaprāśa”, an excellent rasāyana. Particularly it alleviates cough and dyspnoea, is useful for the wasted, injured and old people and promotes development of children. It alleviates hoarseness of voice, chest disease, heart disease, vātarakta, thirst and disorders of urine and semen. It should be taken in the dose which does not interfere with the food intake and digestion. By consuming this rasayan preparation, the extremely old sage cyavana regained youthful age. If this rasāyana is used by the indoor method, even the old attains intellect, memory, lustre, freedom from disease, longevity, strength of senses, sexual vigour, adequate agni function (digestion and metabolism), fairness of complexion and appropriate discharge of flatus. The consumer of this rasayan gets rid of senility and enjoys youthfulness. (62-74)
+
 
 +
40 Gms of each of ''bilwa, agnimantha, shyonaka, kashmarya, patala, bala,'' four leaved herbs (''shalaparni, prishniparni, mudgaparni, masaparni''), ''pippali, shvadamishtra, brihati, kantakari, karkatshringi, tamalaki, draksha, jivanti, pushkaramula, aguru, abhaya, amrita riddhi, jivaka, rishabhaka, shati, musta, punarnava, meda, ela, chandana, utpala, vidari, vasa (roots), kakoli'' and ''kakanasa'' and 500 fruits of ''amalaki''– all these put together should be boiled in water measuring 100 litres 240 ml. when the drugs are extracted completely the decoction should be brought down. The fruits of ''amalaki'' also should be taken out and their seeds are removed. Then the fruit pulp should be fried in ''tila'' oil and ghee (mixed) in quantity of 480 gms. Now it should be cooked in the above decoction adding to it 2 kg of clean sugar candy and prepared into a linctus. When it is self cooked, 240 gms of honey should be added to it. in the end 160 gms ''twak, ela, patra'' and ''nagakeshara'' (combined together) should be added. This is the famous ''chyavanaprasha'', an excellent ''rasayana''. Particularly it alleviates cough and dyspnea, is useful for the wasted, injured and old people and promotes development of children. It alleviates hoarseness of voice, chest disease, heart disease, ''vatarakta'', thirst and disorders of urine and semen. It should be taken in the dose which does not interfere with the food intake and digestion. By consuming this ''rasayana'' preparation, the extremely old sage Chyavana regained youthful age. If this ''rasayana'' is used by the indoor method, even the old attains intellect, memory, luster, freedom from disease, longevity, strength of senses, sexual vigor, adequate ''agni'' function (digestion and metabolism), fairness of complexion and appropriate discharge of flatus. The consumer of this ''rasayana'' gets rid of senility and enjoys youthfulness. [62-74]
    
===== Amalaka rasayana =====
 
===== Amalaka rasayana =====

Navigation menu