Changes

Jump to navigation Jump to search
59 bytes added ,  17:31, 7 January 2018
Line 653: Line 653:  
This preparation should be used in proper time and dose. The proper dose is that which does not disturb the digestion of the food. When the drug is digested the patient should take ''shashtika'' rice with milk.
 
This preparation should be used in proper time and dose. The proper dose is that which does not disturb the digestion of the food. When the drug is digested the patient should take ''shashtika'' rice with milk.
   −
By taking this ''rasayana'' drug the sages of Vaikhānasa and bālakhilya groups and other ones attained immeasurable life span; acquired excellent youth shedding off the rotten physique, became free from dullness, exhausation, dyspnoea and diseases; and endowed with full concentration, intellect and strength practised celibacy and spiritual penance with full devotion. An individual desirous of longevity should use this Brāhma rasāyana by which he attains long life, excellent (youthful) age and wellness.  (41-57)
+
By taking this ''rasayana'' drug the sages of ''vaikhanasa'' and ''balakhilya'' groups and other ones attained immeasurable life span; acquired excellent youth shedding off the rotten physique, became free from dullness, exhausation, dyspnoea and diseases; and endowed with full concentration, intellect and strength practised celibacy and spiritual penance with full devotion. An individual desirous of longevity should use this ''Brahma rasayana'' by which he attains long life, excellent (youthful) age and wellness.  [41-57]
    
यथोक्तगुणानामामलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत्| तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्चलामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीवचाविडङ्गस्वयङ्गुप्तामृताचन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममालतीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर्नागबलासहस्रपलस्वरसपरिपीतमनातपशुष्कं द्विगुणितसर्पिषा क्षौद्रसर्पिषा वा क्षुद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेरधः स्थापयेदन्तर्भूमेः पक्षं कृतरक्षाविधानमथर्ववेदविदा, पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तमर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुञ्जानोऽग्निबलमभिसमीक्ष्य, जीर्णे च षष्टिकं पयसा ससर्पिष्कमुपसेवमानो यथोक्तान् गुणान् समश्नुत इति||५८||
 
यथोक्तगुणानामामलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत्| तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्चलामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीवचाविडङ्गस्वयङ्गुप्तामृताचन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममालतीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर्नागबलासहस्रपलस्वरसपरिपीतमनातपशुष्कं द्विगुणितसर्पिषा क्षौद्रसर्पिषा वा क्षुद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेरधः स्थापयेदन्तर्भूमेः पक्षं कृतरक्षाविधानमथर्ववेदविदा, पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तमर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुञ्जानोऽग्निबलमभिसमीक्ष्य, जीर्णे च षष्टिकं पयसा ससर्पिष्कमुपसेवमानो यथोक्तान् गुणान् समश्नुत इति||५८||
 +
 
yathōktaguṇānāmāmalakānāṁ sahasraṁ piṣṭasvēdanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayēt| tadāmalakasahasrasvarasaparipītaṁ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmr̥tācandanāgurumadhukamadhūkapuṣpōtpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṁyuktaṁpunarnāgabalāsahasrapalasvarasaparipītamanātapaśuṣkaṁ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākr̥tiṁ kr̥tvā śucau dr̥ḍhē ghr̥tabhāvitē kumbhē bhasmarāśēradhaḥ sthāpayēdantarbhūmēḥ pakṣaṁ kr̥tarakṣāvidhānamatharvavēdavidā, pakṣātyayē  
 
yathōktaguṇānāmāmalakānāṁ sahasraṁ piṣṭasvēdanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayēt| tadāmalakasahasrasvarasaparipītaṁ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmr̥tācandanāgurumadhukamadhūkapuṣpōtpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṁyuktaṁpunarnāgabalāsahasrapalasvarasaparipītamanātapaśuṣkaṁ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākr̥tiṁ kr̥tvā śucau dr̥ḍhē ghr̥tabhāvitē kumbhē bhasmarāśēradhaḥ sthāpayēdantarbhūmēḥ pakṣaṁ kr̥tarakṣāvidhānamatharvavēdavidā, pakṣātyayē  
 
cōddhr̥tyakanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṁyuktamardhakarṣavr̥ddhyā yathōktēna vidhinā prātaḥ prātaḥ prayuñjānō'gnibalamabhisamīkṣya,  
 
cōddhr̥tyakanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṁyuktamardhakarṣavr̥ddhyā yathōktēna vidhinā prātaḥ prātaḥ prayuñjānō'gnibalamabhisamīkṣya,  
 
jīrṇē ca ṣaṣṭikaṁ payasā sasarpiṣkamupasēvamānō yathōktān guṇān samaśnuta  
 
jīrṇē ca ṣaṣṭikaṁ payasā sasarpiṣkamupasēvamānō yathōktān guṇān samaśnuta  
 
iti||58||
 
iti||58||
 +
 
yathoktaguNAnAmAmalakAnAM sahasraM piShTasvedanavidhinA payasa UShmaNA susvinnamanAtapashuShkamanasthi cUrNayet|  
 
yathoktaguNAnAmAmalakAnAM sahasraM piShTasvedanavidhinA payasa UShmaNA susvinnamanAtapashuShkamanasthi cUrNayet|  
 
tadAmalakasahasrasvarasaparipItaMsthirApunarnavAjIvantInAgabalAbrahmasuvarcalAmaNDUkaparNIshatAvarIsha~gkhapuShpIpippalIvacAviDa~ggasvaya~gguptAmRutA-candanAgurumadhukamadhUkapuShpotpalapadmamAlatIyuvatIyUthikAcUrNAShTabhAgasaMyuktaMpunarnAgabalAsahasrapalasvarasaparipItamanAtapashuShkaM dviguNitasarpiShA kShaudrasarpiShA vA kShudraguDAkRutiM kRutvA shucau dRuDhe ghRutabhAvitekumbhe bhasmarAsheradhaH sthApayedantarbhUmeH pakShaM kRutarakShAvidhAnamatharvavedavidA, pakShAtyaye coddhRutyakanakarajatatAmrapravAlakAlAyasacUrNAShTabhAgasaMyuktamardhakarShavRuddhyA yathoktena vidhinA prAtaH prAtaH prayu~jjAno~agnibalamabhisamIkShya,jIrNe ca ShaShTikaM payasA sasarpiShkamupasevamAno yathoktAn guNAn samashnuta iti||58||  
 
tadAmalakasahasrasvarasaparipItaMsthirApunarnavAjIvantInAgabalAbrahmasuvarcalAmaNDUkaparNIshatAvarIsha~gkhapuShpIpippalIvacAviDa~ggasvaya~gguptAmRutA-candanAgurumadhukamadhUkapuShpotpalapadmamAlatIyuvatIyUthikAcUrNAShTabhAgasaMyuktaMpunarnAgabalAsahasrapalasvarasaparipItamanAtapashuShkaM dviguNitasarpiShA kShaudrasarpiShA vA kShudraguDAkRutiM kRutvA shucau dRuDhe ghRutabhAvitekumbhe bhasmarAsheradhaH sthApayedantarbhUmeH pakShaM kRutarakShAvidhAnamatharvavedavidA, pakShAtyaye coddhRutyakanakarajatatAmrapravAlakAlAyasacUrNAShTabhAgasaMyuktamardhakarShavRuddhyA yathoktena vidhinA prAtaH prAtaH prayu~jjAno~agnibalamabhisamIkShya,jIrNe ca ShaShTikaM payasA sasarpiShkamupasevamAno yathoktAn guNAn samashnuta iti||58||  
   −
The āmlakī fruits having the above qualities are taken in the number of 1000 and are steamed on the vapour of milk like the flour paste. When they are well steamed, they are taken out, dried in shade and are powdered after removing the seeds. This is impregnated with the juice of one thousand fresh fruits of amlaki and added with the powder of Ðālaparņi, punarnavā, jīvantī, nāgabalā, brahmasuvarcalā, mandÚkaparņi, Ðatāvari, Ðankhpuspi, pippalī, vacā, vidanga, kapikacchÚ, gudÚcī, chandan. Aguru, madhuka, flowers of madhÚka, utpala, kamala, jāti, taruņi, and yÚthikā in the quantity one eight of āmlaki powder. This is again impregnated with the juice of nāgabalā in the quantity of 40 kg. and dried in shade. Then in double quantity ghee or ghee-honey mixed are added to it and is made in the shape of small boluses. This is kept in a clean and strong vessel uncted with ghee and is stored underground within the heap of ashes for a fortnight after having performed the spiritual rites through those who know Atharvaveda. After the fortnight is over, this should be taken out and added with the powder (bhasma) of gold, silver, copper, coral and iron in one eighth quantity. (58)
+
The ''amlaki'' fruits having the above qualities are taken in the number of thousands and are steamed on the vapor of milk like the flour paste. When they are well steamed, they are taken out, dried in shade and are powdered after removing the seeds. This is impregnated with the juice of one thousand fresh fruits of ''amlaki'' and added with the powder of ''shalaparņi, punarnava, jivanti, nagabala,'' ''brahmasuvarchala, mandukaparni, shatavari, shankhapushpi, pippali, vacha, vidanga, kapikacchu, guduchi, chandan''. ''Aguru'', ''madhuka'', flowers of ''madhuka, utpala, kamala, jati, taruņi,'' and ''yuthika'' in the quantity one eight of ''amlaki'' powder. This is again impregnated with the juice of ''nagabala'' in the quantity of 40 kg. and dried in shade. Then in double quantity ghee or ghee-honey mixed are added to it and is made in the shape of small boluses. This is kept in a clean and strong vessel oiled with ghee and is stored underground within the heap of ashes for a fortnight after having performed the spiritual rites through those who know Atharvaveda. After the fortnight is over, this should be taken out and added with the powder (''bhasma'') of gold, silver, copper, coral and iron in one eighth quantity. [58]
    
भवन्ति चात्र-  
 
भवन्ति चात्र-  
 
इदं रसायनं ब्राह्मं महर्षिगणसेवितम्|  
 
इदं रसायनं ब्राह्मं महर्षिगणसेवितम्|  
 
भवत्यरोगो दीर्घायुः प्रयुञ्जानो महाबलः||५९||
 
भवत्यरोगो दीर्घायुः प्रयुञ्जानो महाबलः||५९||
 +
 
कान्तः प्रजानांसिद्धार्थश्चन्द्रादित्यसमद्युतिः|  
 
कान्तः प्रजानांसिद्धार्थश्चन्द्रादित्यसमद्युतिः|  
 
श्रुतं धारयते सत्त्वमार्षं चास्य प्रवर्तते||६०||  
 
श्रुतं धारयते सत्त्वमार्षं चास्य प्रवर्तते||६०||  
 +
 
धरणीधरसारश्च वायुना समविक्रमः|  
 
धरणीधरसारश्च वायुना समविक्रमः|  
 
स भवत्यविषं चास्य गात्रे सम्पद्यते विषम्||६१||  
 
स भवत्यविषं चास्य गात्रे सम्पद्यते विषम्||६१||  
 +
 
(इति द्वितीयं ब्राह्मरसायनम्)|
 
(इति द्वितीयं ब्राह्मरसायनम्)|
 
bhavanti cātra-  
 
bhavanti cātra-  
 
idaṁ rasāyanaṁ brāhmaṁ maharṣigaṇasēvitam|  
 
idaṁ rasāyanaṁ brāhmaṁ maharṣigaṇasēvitam|  
 
bhavatyarōgō dīrghāyuḥ prayuñjānō mahābalaḥ||59||  
 
bhavatyarōgō dīrghāyuḥ prayuñjānō mahābalaḥ||59||  
 +
 
kāntaḥ prajānāṁ siddhārthaścandrādityasamadyutiḥ|  
 
kāntaḥ prajānāṁ siddhārthaścandrādityasamadyutiḥ|  
 
śrutaṁ dhārayatē sattvamārṣaṁ cāsya pravartatē||60||  
 
śrutaṁ dhārayatē sattvamārṣaṁ cāsya pravartatē||60||  
 +
 
dharaṇīdharasāraśca vāyunā samavikramaḥ|  
 
dharaṇīdharasāraśca vāyunā samavikramaḥ|  
 
sa bhavatyaviṣaṁ cāsya gātrē sampadyatēviṣam||61||  
 
sa bhavatyaviṣaṁ cāsya gātrē sampadyatēviṣam||61||  
 +
 
(iti dvitīyaṁ brāhmarasāyanam)|
 
(iti dvitīyaṁ brāhmarasāyanam)|
 
bhavanti cAtra-  
 
bhavanti cAtra-  
 
idaM rasAyanaM brAhmaM maharShigaNasevitam|  
 
idaM rasAyanaM brAhmaM maharShigaNasevitam|  
 
bhavatyarogo dIrghAyuH prayu~jjAno mahAbalaH||59||  
 
bhavatyarogo dIrghAyuH prayu~jjAno mahAbalaH||59||  
 +
 
kAntaH prajAnAM siddhArthashcandrAdityasamadyutiH|  
 
kAntaH prajAnAM siddhArthashcandrAdityasamadyutiH|  
 
shrutaM dhArayate sattvamArShaM cAsya pravartate||60||  
 
shrutaM dhArayate sattvamArShaM cAsya pravartate||60||  
 +
 
dharaNIdharasArashca vAyunA samavikramaH|  
 
dharaNIdharasArashca vAyunA samavikramaH|  
 
sa bhavatyaviShaM cAsya gAtre sampadyate viSham||61||  
 
sa bhavatyaviShaM cAsya gAtre sampadyate viSham||61||  
 +
 
(iti dvitIyaM brAhmarasAyanam)|
 
(iti dvitIyaM brAhmarasAyanam)|
This rasayan preparation should be taken regularly in the dose of 5 gms gradually increasing with the same by the said method in every morning in consideration of the digestive capacity, after the consumed medication is digested, swastika rice along with milk added with ghee should be taken. This treatment affords one to achieve the therapeutic results mentioned above.
+
 
 +
This ''rasayana'' preparation should be taken regularly in the dose of 5 gms gradually increasing with the same by the said method in every morning in consideration of the digestive capacity, after the consumed medication is digested, ''swastika'' rice along with milk added with ghee should be taken. This treatment affords one to achieve the therapeutic results mentioned above.
 +
 
 
Here are the summarizing verses-
 
Here are the summarizing verses-
On using this brāhma rasāyana, already used by great sages, the user becomes disease free, long lived and with great strength. He becomes charming to the world, with all mission fulfilled, having splendour like that of the moon and the sun, acquires and retains the knowledge. He is endowed with devine psyche, firmness like that of mountain, valour like that of wind. Even poison is reduced to non poison on coming in contact with his body. (59-61)
+
 
 +
On using this ''brahma rasayana'', already used by great sages, the user becomes disease free, long lived and with great strength. He becomes charming to the world, with all mission fulfilled, having splendor like that of the moon and the sun, acquires and retains the knowledge. He is endowed with divine psyche, firmness like that of mountain, valor like that of wind. Even poison is reduced to non poison on coming in contact with his body. [59-61]
    
===== Chyavanaprasha =====
 
===== Chyavanaprasha =====

Navigation menu