Changes

Jump to navigation Jump to search
81 bytes added ,  16:34, 7 January 2018
Line 473: Line 473:  
Himalaya is excellent among the mountains, which is the best habitat of medicinal plants. Hence one should obtain the fruits grown there in proper time, mature with taste and potency, replenished with the sun, air, shade and water in respective seasons according to need, and which are uneaten, un-purified, uninjured and non toxic. The excellent actions and uses of these fruits will be described now. [38-40]
 
Himalaya is excellent among the mountains, which is the best habitat of medicinal plants. Hence one should obtain the fruits grown there in proper time, mature with taste and potency, replenished with the sun, air, shade and water in respective seasons according to need, and which are uneaten, un-purified, uninjured and non toxic. The excellent actions and uses of these fruits will be described now. [38-40]
   −
===== Brahma rasayanam =====
+
===== ''Brahma rasayanam'' =====
    
पञ्चानां पञ्चमूलानां भागान् दशपलोन्मितान्|  
 
पञ्चानां पञ्चमूलानां भागान् दशपलोन्मितान्|  
 
हरीतकीसहस्रं च त्रिगुणामलकं नवम्||४१||  
 
हरीतकीसहस्रं च त्रिगुणामलकं नवम्||४१||  
 +
 
विदारिगन्धां बृहतीं पृश्निपर्णीं निदिग्धिकाम्|  
 
विदारिगन्धां बृहतीं पृश्निपर्णीं निदिग्धिकाम्|  
 
विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम्||४२||  
 
विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम्||४२||  
 +
 
बिल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलाम्|  
 
बिल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलाम्|  
 
पुनर्नवां शूर्पपर्ण्यौ बलामेरण्डमेव च||४३||  
 
पुनर्नवां शूर्पपर्ण्यौ बलामेरण्डमेव च||४३||  
 +
 
जीवकर्षभकौ मेदां जीवन्तीं सशतावरीम्|  
 
जीवकर्षभकौ मेदां जीवन्तीं सशतावरीम्|  
 
शरेक्षुदर्भकाशानां शालीनां मूलमेव च||४४||  
 
शरेक्षुदर्भकाशानां शालीनां मूलमेव च||४४||  
 +
 
इत्येषां पञ्चमूलानां|पञ्चानामुपकल्पयेत्|  
 
इत्येषां पञ्चमूलानां|पञ्चानामुपकल्पयेत्|  
 
भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणेऽम्भसि||४५||  
 
भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणेऽम्भसि||४५||  
 +
 
दशभागावशेषं तु पूतं तं ग्राहयेद्रसम्|  
 
दशभागावशेषं तु पूतं तं ग्राहयेद्रसम्|  
 
हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च||४६||  
 
हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च||४६||  
 +
 
तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः|  
 
तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः|  
 
विनीय तस्मिन्निर्यूहे चूर्णानीमानिदापयेत्||४७||  
 
विनीय तस्मिन्निर्यूहे चूर्णानीमानिदापयेत्||४७||  
 +
 
मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्यच|  
 
मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्यच|  
 
मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा||४८||  
 
मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा||४८||  
 +
 
मधुकस्य हरिद्राया वचायाः कनकस्य च|  
 
मधुकस्य हरिद्राया वचायाः कनकस्य च|  
 
भागांश्चतुष्पलान् कृत्वा सूक्ष्मैलायास्त्वचस्तथा||४९||  
 
भागांश्चतुष्पलान् कृत्वा सूक्ष्मैलायास्त्वचस्तथा||४९||  
 +
 
सितोपलासहस्रं च चूर्णितंतुलयाऽधिकम्|  
 
सितोपलासहस्रं च चूर्णितंतुलयाऽधिकम्|  
 
तैलस्य द्व्याढकं तत्र दद्यात्त्रीणि च सर्पिषः||५०||  
 
तैलस्य द्व्याढकं तत्र दद्यात्त्रीणि च सर्पिषः||५०||  
 +
 
साध्यमौदुम्बरे पात्रे तत् सर्वं मृदुनाऽग्निना|  
 
साध्यमौदुम्बरे पात्रे तत् सर्वं मृदुनाऽग्निना|  
 
ज्ञात्वालेह्यमदग्धं च शीतं क्षौद्रेण संसृजेत्||५१||  
 
ज्ञात्वालेह्यमदग्धं च शीतं क्षौद्रेण संसृजेत्||५१||  
 +
 
क्षौद्रप्रमाणं स्नेहार्धं तत् सर्वं घृतभाजने|  
 
क्षौद्रप्रमाणं स्नेहार्धं तत् सर्वं घृतभाजने|  
 
तिष्ठेत्सम्मूर्च्छितं तस्य मात्रां काले प्रयोजयेत्||५२||  
 
तिष्ठेत्सम्मूर्च्छितं तस्य मात्रां काले प्रयोजयेत्||५२||  
 +
 
या नोपरुन्ध्यादाहारमेकं मात्रा जरांप्रति|  
 
या नोपरुन्ध्यादाहारमेकं मात्रा जरांप्रति|  
 
षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते||५३||  
 
षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते||५३||  
 +
 
वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः|  
 
वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः|  
 
रसायनमिदं प्राश्यबभूवुरमितायुषः||५४||  
 
रसायनमिदं प्राश्यबभूवुरमितायुषः||५४||  
 +
 
मुक्त्वा जीर्णं वपुश्चाग्र्यमवापुस्तरुणं वयः|  
 
मुक्त्वा जीर्णं वपुश्चाग्र्यमवापुस्तरुणं वयः|  
 
वीततन्द्राक्लमश्वासा निरातङ्काः समाहिताः||५५||  
 
वीततन्द्राक्लमश्वासा निरातङ्काः समाहिताः||५५||  
 +
 
मेधास्मृतिबलोपेताश्चिररात्रं तपोधनाः|  
 
मेधास्मृतिबलोपेताश्चिररात्रं तपोधनाः|  
 
ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया||५६||  
 
ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया||५६||  
 +
 
रसायनमिदं ब्राह्ममायुष्कामः प्रयोजयेत्|  
 
रसायनमिदं ब्राह्ममायुष्कामः प्रयोजयेत्|  
दीर्घमायुर्वयश्चाग्र्यं कामांश्चेष्टान् समश्नुते||५७|| (इति ब्राह्मरसायनम्)|
+
दीर्घमायुर्वयश्चाग्र्यं कामांश्चेष्टान् समश्नुते||५७||  
 +
 
 +
(इति ब्राह्मरसायनम्)|
 +
 
 
pañcānāṁ pañcamūlānāṁ bhāgān daśapalōnmitān|  
 
pañcānāṁ pañcamūlānāṁ bhāgān daśapalōnmitān|  
 
harītakīsahasraṁ ca triguṇāmalakaṁ navam||41||  
 
harītakīsahasraṁ ca triguṇāmalakaṁ navam||41||  
 +
 
vidārigandhāṁ br̥hatīṁ pr̥śniparṇīṁ nidigdhikām|  
 
vidārigandhāṁ br̥hatīṁ pr̥śniparṇīṁ nidigdhikām|  
 
vidyādvidārigandhādyaṁśvadaṁṣṭrāpañcamaṁ gaṇam||42||  
 
vidyādvidārigandhādyaṁśvadaṁṣṭrāpañcamaṁ gaṇam||42||  
 +
 
bilvāgnimanthaśyōnākaṁ kāśmaryamatha pāṭalām|  
 
bilvāgnimanthaśyōnākaṁ kāśmaryamatha pāṭalām|  
 
punarnavāṁ śūrpaparṇyau balāmēraṇḍamēva ca||43||  
 
punarnavāṁ śūrpaparṇyau balāmēraṇḍamēva ca||43||  
 +
 
jīvakarṣabhakau mēdāṁ jīvantīṁ saśatāvarīm|  
 
jīvakarṣabhakau mēdāṁ jīvantīṁ saśatāvarīm|  
 
śarēkṣudarbhakāśānāṁ śālīnāṁ mūlamēva ca||44||  
 
śarēkṣudarbhakāśānāṁ śālīnāṁ mūlamēva ca||44||  
 +
 
ityēṣāṁ pañcamūlānāṁ pañcānāmupakalpayēt|  
 
ityēṣāṁ pañcamūlānāṁ pañcānāmupakalpayēt|  
 
bhāgān yathōktāṁstatsarvaṁ sādhyaṁ daśaguṇē'mbhasi||45||  
 
bhāgān yathōktāṁstatsarvaṁ sādhyaṁ daśaguṇē'mbhasi||45||  
 +
 
daśabhāgāvaśēṣaṁ tu pūtaṁ taṁ grāhayēdrasam|  
 
daśabhāgāvaśēṣaṁ tu pūtaṁ taṁ grāhayēdrasam|  
 
harītakīśca tāḥ sarvāḥ sarvāṇyāmalakāni ca||46||
 
harītakīśca tāḥ sarvāḥ sarvāṇyāmalakāni ca||46||
 +
 
tāni sarvāṇyanasthīni phalānyāpōthya kūrcanaiḥ|  
 
tāni sarvāṇyanasthīni phalānyāpōthya kūrcanaiḥ|  
 
vinīya tasminniryūhē cūrṇānīmāni dāpayēt||47||  
 
vinīya tasminniryūhē cūrṇānīmāni dāpayēt||47||  
 +
 
maṇḍūkaparṇyāḥ pippalyāḥ śaṅkhapuṣpyāḥ plavasya ca|  
 
maṇḍūkaparṇyāḥ pippalyāḥ śaṅkhapuṣpyāḥ plavasya ca|  
 
mustānāṁ saviḍaṅgānāṁ candanāguruṇōstathā||48||  
 
mustānāṁ saviḍaṅgānāṁ candanāguruṇōstathā||48||  
 +
 
madhukasya haridrāyā vacāyāḥ kanakasyaca|  
 
madhukasya haridrāyā vacāyāḥ kanakasyaca|  
 
bhāgāṁścatuṣpalān kr̥tvā sūkṣmailāyāstvacastathā||49||  
 
bhāgāṁścatuṣpalān kr̥tvā sūkṣmailāyāstvacastathā||49||  
 +
 
sitōpalāsahasraṁ ca cūrṇitaṁ tulayā'dhikam|  
 
sitōpalāsahasraṁ ca cūrṇitaṁ tulayā'dhikam|  
 
tailasya dvyāḍhakaṁ tatra dadyāttrīṇi ca sarpiṣaḥ||50||  
 
tailasya dvyāḍhakaṁ tatra dadyāttrīṇi ca sarpiṣaḥ||50||  
 +
 
sādhyamaudumbarē pātrē tat sarvaṁ mr̥dunā'gninā|  
 
sādhyamaudumbarē pātrē tat sarvaṁ mr̥dunā'gninā|  
 
jñātvā lēhyamadagdhaṁ ca śītaṁ kṣaudrēṇa saṁsr̥jēt||51||  
 
jñātvā lēhyamadagdhaṁ ca śītaṁ kṣaudrēṇa saṁsr̥jēt||51||  
 +
 
kṣaudrapramāṇaṁ snēhārdhaṁ tat sarvaṁ ghr̥tabhājanē|  
 
kṣaudrapramāṇaṁ snēhārdhaṁ tat sarvaṁ ghr̥tabhājanē|  
 
tiṣṭhētsammūrcchitaṁ tasya mātrāṁ kālē prayōjayēt||52||  
 
tiṣṭhētsammūrcchitaṁ tasya mātrāṁ kālē prayōjayēt||52||  
 +
 
yā nōparundhyādāhāramēkaṁ mātrā jarāṁ prati|  
 
yā nōparundhyādāhāramēkaṁ mātrā jarāṁ prati|  
 
ṣaṣṭikaḥ payasā cātra jīrṇēbhōjanamiṣyatē||53||  
 
ṣaṣṭikaḥ payasā cātra jīrṇēbhōjanamiṣyatē||53||  
 +
 
vaikhānasā vālakhilyāstathā cānyē tapōdhanāḥ|  
 
vaikhānasā vālakhilyāstathā cānyē tapōdhanāḥ|  
 
rasāyanamidaṁ prāśya babhūvuramitāyuṣaḥ||54||  
 
rasāyanamidaṁ prāśya babhūvuramitāyuṣaḥ||54||  
 +
 
muktvā jīrṇaṁ vapuścāgryamavāpustaruṇaṁ vayaḥ|  
 
muktvā jīrṇaṁ vapuścāgryamavāpustaruṇaṁ vayaḥ|  
 
vītatandrāklamaśvāsā nirātaṅkāḥ samāhitāḥ||55||  
 
vītatandrāklamaśvāsā nirātaṅkāḥ samāhitāḥ||55||  
 +
 
mēdhāsmr̥tibalōpētāścirarātraṁ tapōdhanāḥ|  
 
mēdhāsmr̥tibalōpētāścirarātraṁ tapōdhanāḥ|  
 
brāhmaṁ tapō brahmacaryaṁ cēruścātyantaniṣṭhayā||56||  
 
brāhmaṁ tapō brahmacaryaṁ cēruścātyantaniṣṭhayā||56||  
 +
 
rasāyanamidaṁ brāhmamāyuṣkāmaḥ prayōjayēt|  
 
rasāyanamidaṁ brāhmamāyuṣkāmaḥ prayōjayēt|  
 
dīrghamāyurvayaścāgryaṁ kāmāṁścēṣṭān samaśnutē||57||  
 
dīrghamāyurvayaścāgryaṁ kāmāṁścēṣṭān samaśnutē||57||  
 +
 
(iti brāhmarasāyanam)
 
(iti brāhmarasāyanam)
 
pa~jcAnAM pa~jcamUlAnAM bhAgAn dashapalonmitAn|  
 
pa~jcAnAM pa~jcamUlAnAM bhAgAn dashapalonmitAn|  
 
harItakIsahasraM ca triguNAmalakaM navam||41||  
 
harItakIsahasraM ca triguNAmalakaM navam||41||  
 +
 
vidArigandhAM bRuhatIM pRushniparNIM nidigdhikAm|  
 
vidArigandhAM bRuhatIM pRushniparNIM nidigdhikAm|  
 
vidyAdvidArigandhAdyaM shvadaMShTrApa~jcamaM gaNam||42||  
 
vidyAdvidArigandhAdyaM shvadaMShTrApa~jcamaM gaNam||42||  
 +
 
bilvAgnimanthashyonAkaM kAshmaryamatha pATalAm|  
 
bilvAgnimanthashyonAkaM kAshmaryamatha pATalAm|  
 
punarnavAM shUrpaparNyau balAmeraNDameva ca||43||  
 
punarnavAM shUrpaparNyau balAmeraNDameva ca||43||  
 +
 
jIvakarShabhakau medAM jIvantIM sashatAvarIm|  
 
jIvakarShabhakau medAM jIvantIM sashatAvarIm|  
 
sharekShudarbhakAshAnAM shAlInAM mUlameva ca||44||  
 
sharekShudarbhakAshAnAM shAlInAM mUlameva ca||44||  
 +
 
ityeShAM pa~jcamUlAnAM pa~jcAnAmupakalpayet|  
 
ityeShAM pa~jcamUlAnAM pa~jcAnAmupakalpayet|  
 
bhAgAn yathoktAMstatsarvaM sAdhyaM dashaguNe~ambhasi||45||  
 
bhAgAn yathoktAMstatsarvaM sAdhyaM dashaguNe~ambhasi||45||  
 +
 
dashabhAgAvasheShaM tu pUtaM taM grAhayedrasam|  
 
dashabhAgAvasheShaM tu pUtaM taM grAhayedrasam|  
 
harItakIshca tAH sarvAH sarvANyAmalakAni ca||46||  
 
harItakIshca tAH sarvAH sarvANyAmalakAni ca||46||  
 +
 
tAni sarvANyanasthIni phalAnyApothya kUrcanaiH|  
 
tAni sarvANyanasthIni phalAnyApothya kUrcanaiH|  
 
vinIya tasminniryUhe cUrNAnImAni dApayet||47||  
 
vinIya tasminniryUhe cUrNAnImAni dApayet||47||  
 +
 
maNDUkaparNyAH pippalyAH sha~gkhapuShpyAH plavasya ca|  
 
maNDUkaparNyAH pippalyAH sha~gkhapuShpyAH plavasya ca|  
 
mustAnAM saviDa~ggAnAM candanAguruNostathA||48||  
 
mustAnAM saviDa~ggAnAM candanAguruNostathA||48||  
 +
 
madhukasya haridrAyA vacAyAH kanakasya ca|  
 
madhukasya haridrAyA vacAyAH kanakasya ca|  
 
bhAgAMshcatuShpalAn kRutvA sUkShmailAyAstvacastathA||49||  
 
bhAgAMshcatuShpalAn kRutvA sUkShmailAyAstvacastathA||49||  
 +
 
sitopalAsahasraM ca cUrNitaM tulayA~adhikam|  
 
sitopalAsahasraM ca cUrNitaM tulayA~adhikam|  
 
tailasya dvyADhakaM tatra dadyAttrINi ca sarpiShaH||50||  
 
tailasya dvyADhakaM tatra dadyAttrINi ca sarpiShaH||50||  
 +
 
sAdhyamaudumbare pAtre tat sarvaM mRudunA~agninA|  
 
sAdhyamaudumbare pAtre tat sarvaM mRudunA~agninA|  
 
j~jAtvA lehyamadagdhaM ca shItaM kShaudreNa saMsRujet||51||  
 
j~jAtvA lehyamadagdhaM ca shItaM kShaudreNa saMsRujet||51||  
 +
 
kShaudrapramANaM snehArdhaM tat sarvaM ghRutabhAjane|  
 
kShaudrapramANaM snehArdhaM tat sarvaM ghRutabhAjane|  
 
tiShThetsammUrcchitaM tasya mAtrAM kAle prayojayet||52||  
 
tiShThetsammUrcchitaM tasya mAtrAM kAle prayojayet||52||  
 +
 
yA noparundhyAdAhAramekaM  mAtrA jarAM prati|  
 
yA noparundhyAdAhAramekaM  mAtrA jarAM prati|  
 
ShaShTikaH payasA cAtra jIrNe bhojanamiShyate||53||  
 
ShaShTikaH payasA cAtra jIrNe bhojanamiShyate||53||  
 +
 
vaikhAnasA vAlakhilyAstathA cAnye tapodhanAH|  
 
vaikhAnasA vAlakhilyAstathA cAnye tapodhanAH|  
 
rasAyanamidaM prAshya  babhUvuramitAyuShaH||54||  
 
rasAyanamidaM prAshya  babhUvuramitAyuShaH||54||  
 +
 
muktvA jIrNaM vapushcAgryamavApustaruNaM vayaH|  
 
muktvA jIrNaM vapushcAgryamavApustaruNaM vayaH|  
 
vItatandrAklamashvAsA nirAta~gkAH samAhitAH||55||  
 
vItatandrAklamashvAsA nirAta~gkAH samAhitAH||55||  
 +
 
medhAsmRutibalopetAshcirarAtraM tapodhanAH|  
 
medhAsmRutibalopetAshcirarAtraM tapodhanAH|  
 
brAhmaM tapo brahmacaryaM cerushcAtyantaniShThayA||56||  
 
brAhmaM tapo brahmacaryaM cerushcAtyantaniShThayA||56||  
 +
 
rasAyanamidaM brAhmamAyuShkAmaH prayojayet|  
 
rasAyanamidaM brAhmamAyuShkAmaH prayojayet|  
 
dIrghamAyurvayashcAgryaM kAmAMshceShTAn samashnute||57||  
 
dIrghamAyurvayashcAgryaM kAmAMshceShTAn samashnute||57||  
 +
 
(iti brAhmarasAyanam)|  
 
(iti brAhmarasAyanam)|  
The Five root pentads are taken in quantity 400 gm each (pentad) along with the fresh fruits of Haritaki and Amlaki in number of one thousand and three thousand respectively. (The five pentads are as follows);- Shalaparni, Bruhati, Prushiparņi, KanÔakari, and gokÒura constitute the vidārigandhādi group of five roots. Similarly, bilwa, agnimantha, Ðyonāka, kāÐmarya and pātalā constitute the bilwādi pentad of roots. Punarnavā, mudagparņi, māÒaparni, balā and eraņda constitute punarnavādi pentad. Jivaka ṛÒabhaka, medā, jīvanti and Ðatāvari constitute Jivakadi pentad. Roots of Ðara, ikÒu, darbha, kāÐa and Ðāli constitute the Ðaradi pentad of roots. These five pentads are taken together and boiled in ten times quantity of water. When water is reduced to one tenth, it is brought down and filtered. On the other hand, the fruit of harītakī and āmlakī are picked out, their seeds are removed and pounded well on stone slabs or in mortar. This is mixed in the above decoction and powder of the following drugs and substances are added to it- mandÚkaparņi, pippalī, ÐaÉkhapuÒpī, plava, musta, vidaÉga, chandana, aguru, mandÚka, haridrā, vacā, nāgakeÐara, sÚkÒma elā and twak each in quantity of 160 gm and sugar candy 44 kg, tila oil 5 kg 120 gm, ghee 7kg 680 gm are added to it. All this is cooked in copper utensil on mild fire. When it is converted in to linctus and is not burnt it is brought down. Honey is added to it in quantity of 3 kg 840gm, when it is cooked down. Now the preparation is kept in a vessel uncted with ghee.
+
 
 +
The Five root pentads are taken in quantity 400 gm each (pentad) along with the fresh fruits of ''Haritaki'' and ''Amlaki'' in number of one thousand and three thousand respectively. (The five pentads are as follows) ''Shalaparni'', ''Bruhati'', ''Prushiparni'', KanÔakari, and ''gokshura'' constitute the vidārigandhādi group of five roots. Similarly, bilwa, agnimantha, Ðyonāka, kāÐmarya and pātalā constitute the bilwādi pentad of roots. Punarnavā, mudagparņi, māÒaparni, balā and eraņda constitute punarnavādi pentad. Jivaka ṛÒabhaka, medā, jīvanti and Ðatāvari constitute Jivakadi pentad. Roots of Ðara, ikÒu, darbha, kāÐa and Ðāli constitute the Ðaradi pentad of roots. These five pentads are taken together and boiled in ten times quantity of water. When water is reduced to one tenth, it is brought down and filtered. On the other hand, the fruit of harītakī and āmlakī are picked out, their seeds are removed and pounded well on stone slabs or in mortar. This is mixed in the above decoction and powder of the following drugs and substances are added to it- mandÚkaparņi, pippalī, ÐaÉkhapuÒpī, plava, musta, vidaÉga, chandana, aguru, mandÚka, haridrā, vacā, nāgakeÐara, sÚkÒma elā and twak each in quantity of 160 gm and sugar candy 44 kg, tila oil 5 kg 120 gm, ghee 7kg 680 gm are added to it. All this is cooked in copper utensil on mild fire. When it is converted in to linctus and is not burnt it is brought down. Honey is added to it in quantity of 3 kg 840gm, when it is cooked down. Now the preparation is kept in a vessel uncted with ghee.
 +
 
 
This preparation should be used in proper time and dose. The proper dose is that which does not disturb the digestion of the food. When the drug is digested the patient should take shashtika rice with milk.
 
This preparation should be used in proper time and dose. The proper dose is that which does not disturb the digestion of the food. When the drug is digested the patient should take shashtika rice with milk.
 +
 
By taking this rasāyana drug the sages of Vaikhānasa and bālakhilya groups and other ones attained immeasurable life span; acquired excellent youth shedding off the rotten physique, became free from dullness, exhausation, dyspnoea and diseases; and endowed with full concentration, intellect and strength practised celibacy and spiritual penance with full devotion. An individual desirous of longevity should use this Brāhma rasāyana by which he attains long life, excellent (youthful) age and wellness.  (41-57)
 
By taking this rasāyana drug the sages of Vaikhānasa and bālakhilya groups and other ones attained immeasurable life span; acquired excellent youth shedding off the rotten physique, became free from dullness, exhausation, dyspnoea and diseases; and endowed with full concentration, intellect and strength practised celibacy and spiritual penance with full devotion. An individual desirous of longevity should use this Brāhma rasāyana by which he attains long life, excellent (youthful) age and wellness.  (41-57)
  

Navigation menu