Changes

Jump to navigation Jump to search
9 bytes added ,  16:30, 7 January 2018
Line 446: Line 446:  
ओषधीनां परा भूमिर्हिमवाञ् शैलसत्तमः|  
 
ओषधीनां परा भूमिर्हिमवाञ् शैलसत्तमः|  
 
तस्मात्फलानि तज्जानि ग्राहयेत्कालजानि तु||३८||  
 
तस्मात्फलानि तज्जानि ग्राहयेत्कालजानि तु||३८||  
 +
 
आपूर्णरसवीर्याणि काले काले यथाविधि|  
 
आपूर्णरसवीर्याणि काले काले यथाविधि|  
 
आदित्यपवनच्छायासलिलप्रीणितानि च||३९||  
 
आदित्यपवनच्छायासलिलप्रीणितानि च||३९||  
 +
 
यान्यजग्धान्यपूतीनि निर्व्रणान्यगदानि च|  
 
यान्यजग्धान्यपूतीनि निर्व्रणान्यगदानि च|  
 
तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम्||४०||
 
तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम्||४०||
 +
 
ōṣadhīnāṁ parā bhūmirhimavāñ śailasattamaḥ|  
 
ōṣadhīnāṁ parā bhūmirhimavāñ śailasattamaḥ|  
 
tasmātphalāni tajjāni grāhayētkālajāni tu||38||  
 
tasmātphalāni tajjāni grāhayētkālajāni tu||38||  
 +
 
āpūrṇarasavīryāṇi kālē kālē yathāvidhi|  
 
āpūrṇarasavīryāṇi kālē kālē yathāvidhi|  
 
ādityapavanacchāyāsalilaprīṇitāni ca||39||  
 
ādityapavanacchāyāsalilaprīṇitāni ca||39||  
 +
 
yānyajagdhānyapūtīni nirvraṇānyagadāni ca|  
 
yānyajagdhānyapūtīni nirvraṇānyagadāni ca|  
 
tēṣāṁ prayōgaṁ vakṣyāmi phalānāṁ karma cōttamam||40||
 
tēṣāṁ prayōgaṁ vakṣyāmi phalānāṁ karma cōttamam||40||
 +
 
oShadhInAM parA bhUmirhimavA~j shailasattamaH|  
 
oShadhInAM parA bhUmirhimavA~j shailasattamaH|  
 
tasmAtphalAni tajjAni grAhayetkAlajAni tu||38||  
 
tasmAtphalAni tajjAni grAhayetkAlajAni tu||38||  
 +
 
ApUrNarasavIryANi kAle kAle yathAvidhi|  
 
ApUrNarasavIryANi kAle kAle yathAvidhi|  
 
AdityapavanacchAyAsalilaprINitAni ca||39||  
 
AdityapavanacchAyAsalilaprINitAni ca||39||  
 +
 
yAnyajagdhAnyapUtIni [1] nirvraNAnyagadAni ca|  
 
yAnyajagdhAnyapUtIni [1] nirvraNAnyagadAni ca|  
 
teShAM prayogaM vakShyAmi phalAnAM karma cottamam||40||  
 
teShAM prayogaM vakShyAmi phalAnAM karma cottamam||40||  
Himalaya is excellent among the mountains, which is the best habitat of medicinal plants. Hence one should obtain the fruits grown there in proper time, mature with taste and potency, replenished with the sun, air, shade and water in respective seasons according to need, and which are uneaten, un-purified, uninjured and non toxic. The excellent actions and uses of these fruits will be described now. (38-40)
+
 
 +
Himalaya is excellent among the mountains, which is the best habitat of medicinal plants. Hence one should obtain the fruits grown there in proper time, mature with taste and potency, replenished with the sun, air, shade and water in respective seasons according to need, and which are uneaten, un-purified, uninjured and non toxic. The excellent actions and uses of these fruits will be described now. [38-40]
    
===== Brahma rasayanam =====
 
===== Brahma rasayanam =====

Navigation menu