Changes

Line 69: Line 69:  
Attentively, listen to me O Agnivesha!, The aggregate (collective combination) of the six ''dhatus'', viz. ''prithvi, apa, tejas, vayu,'' ''akasha'' and unmanifested Brahman is termed as ''loka'' (universe) and (similarly these) six constituents also make the ''purusha''. [ 3-4]  
 
Attentively, listen to me O Agnivesha!, The aggregate (collective combination) of the six ''dhatus'', viz. ''prithvi, apa, tejas, vayu,'' ''akasha'' and unmanifested Brahman is termed as ''loka'' (universe) and (similarly these) six constituents also make the ''purusha''. [ 3-4]  
   −
Identity of avayava /parts/ factors of samyatva (similarity) in purusha (man) with those of loka (universe):
+
==== Identity of ''avayava'' /parts/ factors of ''samyatva'' (similarity) in ''purusha'' (man) with those of ''loka'' (universe) ====
 +
 
 
तस्य पुरुषस्य पृथिवी मूर्तिः, आपः क्लेदः, तेजोऽभिसन्तापः, वायुः प्राणः, वियत् सुषिराणि, ब्रह्म अन्तरात्मा|  
 
तस्य पुरुषस्य पृथिवी मूर्तिः, आपः क्लेदः, तेजोऽभिसन्तापः, वायुः प्राणः, वियत् सुषिराणि, ब्रह्म अन्तरात्मा|  
 
यथा खलु ब्राह्मी विभूतिर्लोके तथा पुरुषेऽप्यान्तरात्मिकी विभूतिः, ब्रह्मणो विभूतिर्लोके प्रजापतिरन्तरात्मनो विभूतिः पुरुषेसत्त्वं, यस्त्विन्द्रो लोके स पुरुषेऽहङ्कारः, आदित्यस्त्वादानं, रुद्रो रोषः, सोमः प्रसादः, वसवः सुखम्, अश्विनौ कान्तिः,मरुदुत्साहः, विश्वेदेवाः सर्वेन्द्रियाणि सर्वेन्द्रियार्थाश्च, तमो मोहः, ज्योतिर्ज्ञानं, यथा लोकस्य सर्गादिस्तथा पुरुषस्य गर्भाधानं,यथा कृतयुगमेवं बाल्यं, यथा त्रेता तथा यौवनं, यथा द्वापरस्तथा स्थाविर्यं, यथा कलिरेवमातुर्यं, यथा युगान्तस्तथामरणमिति|  
 
यथा खलु ब्राह्मी विभूतिर्लोके तथा पुरुषेऽप्यान्तरात्मिकी विभूतिः, ब्रह्मणो विभूतिर्लोके प्रजापतिरन्तरात्मनो विभूतिः पुरुषेसत्त्वं, यस्त्विन्द्रो लोके स पुरुषेऽहङ्कारः, आदित्यस्त्वादानं, रुद्रो रोषः, सोमः प्रसादः, वसवः सुखम्, अश्विनौ कान्तिः,मरुदुत्साहः, विश्वेदेवाः सर्वेन्द्रियाणि सर्वेन्द्रियार्थाश्च, तमो मोहः, ज्योतिर्ज्ञानं, यथा लोकस्य सर्गादिस्तथा पुरुषस्य गर्भाधानं,यथा कृतयुगमेवं बाल्यं, यथा त्रेता तथा यौवनं, यथा द्वापरस्तथा स्थाविर्यं, यथा कलिरेवमातुर्यं, यथा युगान्तस्तथामरणमिति|  
 
एवमेतेनानुमानेनानुक्तानामपि लोकपुरुषयोरवयवविशेषाणामग्निवेश! सामान्यं विद्यादिति||५||  
 
एवमेतेनानुमानेनानुक्तानामपि लोकपुरुषयोरवयवविशेषाणामग्निवेश! सामान्यं विद्यादिति||५||  
 +
 
tasya puruṣasya pr̥thivī mūrtiḥ, āpaḥ klēdaḥ, tējō'bhisantāpaḥ, vāyuḥ prāṇaḥ, viyat suṣirāṇi, brahmaantarātmā|  
 
tasya puruṣasya pr̥thivī mūrtiḥ, āpaḥ klēdaḥ, tējō'bhisantāpaḥ, vāyuḥ prāṇaḥ, viyat suṣirāṇi, brahmaantarātmā|  
 
yathā khalu brāhmī vibhūtirlōkē tathā puruṣē'pyāntarātmikī vibhūtiḥ, brahmaṇō vibhūtirlōkēprajāpatirantarātmanō vibhūtiḥ puruṣē sattvaṁ, yastvindrō lōkē sa puruṣē'haṅkāraḥ, ādityastvādānaṁ,rudrō rōṣaḥ, sōmaḥ prasādaḥ, vasavaḥ sukham, aśvinau kāntiḥ, marudutsāhaḥ, viśvēdēvāḥ sarvēndriyāṇisarvēndriyārthāśca, tamō mōhaḥ, jyōtirjñānaṁ, yathā lōkasya sargādistathā puruṣasya garbhādhānaṁ,yathā kr̥tayugamēvaṁ bālyaṁ, yathā trētā tathā yauvanaṁ, yathā dvāparastathā sthāviryaṁ, yathākalirēvamāturyaṁ, yathā yugāntastathā maraṇamiti|  
 
yathā khalu brāhmī vibhūtirlōkē tathā puruṣē'pyāntarātmikī vibhūtiḥ, brahmaṇō vibhūtirlōkēprajāpatirantarātmanō vibhūtiḥ puruṣē sattvaṁ, yastvindrō lōkē sa puruṣē'haṅkāraḥ, ādityastvādānaṁ,rudrō rōṣaḥ, sōmaḥ prasādaḥ, vasavaḥ sukham, aśvinau kāntiḥ, marudutsāhaḥ, viśvēdēvāḥ sarvēndriyāṇisarvēndriyārthāśca, tamō mōhaḥ, jyōtirjñānaṁ, yathā lōkasya sargādistathā puruṣasya garbhādhānaṁ,yathā kr̥tayugamēvaṁ bālyaṁ, yathā trētā tathā yauvanaṁ, yathā dvāparastathā sthāviryaṁ, yathākalirēvamāturyaṁ, yathā yugāntastathā maraṇamiti|  
 
ēvamētēnānumānēnānuktānāmapi lōkapuruṣayōravayavaviśēṣāṇāmagnivēśa! sāmānyaṁ vidyāditi||5||  
 
ēvamētēnānumānēnānuktānāmapi lōkapuruṣayōravayavaviśēṣāṇāmagnivēśa! sāmānyaṁ vidyāditi||5||  
 +
 
tasya puruShasya pRuthivI mUrtiH, ApaH kledaH, tejo~abhisantApaH, vAyuH prANaH, viyat suShirANi, brahma antarAtmA|  
 
tasya puruShasya pRuthivI mUrtiH, ApaH kledaH, tejo~abhisantApaH, vAyuH prANaH, viyat suShirANi, brahma antarAtmA|  
 
yathA khalu brAhmI vibhUtirloke tathA puruShe~apyAntarAtmikI vibhUtiH, brahmaNo vibhUtirloke prajApatirantarAtmano vibhUtiH puruShe sattvaM, yastvindro lokesa puruShe~aha~gkAraH, AdityastvAdAnaM, rudro roShaH, somaH prasAdaH, vasavaH sukham, ashvinau kAntiH, marudutsAhaH, vishvedevAH sarvendriyANisarvendriyArthAshca, tamo mohaH, jyotirj~jAnaM, yathA lokasya sargAdistathA puruShasya garbhAdhAnaM, yathA kRutayugamevaM bAlyaM, yathA tretA tathAyauvanaM, yathA dvAparastathA sthAviryaM, yathA kalirevamAturyaM, yathA yugAntastathA maraNamiti|  
 
yathA khalu brAhmI vibhUtirloke tathA puruShe~apyAntarAtmikI vibhUtiH, brahmaNo vibhUtirloke prajApatirantarAtmano vibhUtiH puruShe sattvaM, yastvindro lokesa puruShe~aha~gkAraH, AdityastvAdAnaM, rudro roShaH, somaH prasAdaH, vasavaH sukham, ashvinau kAntiH, marudutsAhaH, vishvedevAH sarvendriyANisarvendriyArthAshca, tamo mohaH, jyotirj~jAnaM, yathA lokasya sargAdistathA puruShasya garbhAdhAnaM, yathA kRutayugamevaM bAlyaM, yathA tretA tathAyauvanaM, yathA dvAparastathA sthAviryaM, yathA kalirevamAturyaM, yathA yugAntastathA maraNamiti|  
 
evametenAnumAnenAnuktAnAmapi lokapuruShayoravayavavisheShANAmagnivesha! sAmAnyaM vidyAditi||5||
 
evametenAnumAnenAnuktAnAmapi lokapuruShayoravayavavisheShANAmagnivesha! sAmAnyaM vidyAditi||5||
In the person, prithvi, apa, tejas, vayu, akasha and Brahman are represented in the form of embodiments, moisture, heat, vital breath, space and the Self (atman) respectively. As is the magnificence of the Brahman, the super-consciousness, in the universe so is that of the atman in the person. While in the universe, the splendor of the Brahman is personified by Prajapati, the atman in the purusha is represented by the mind. Similarly, Indra in the universe is represented by ego in the person, Aditya (the sun) is represented in the processes that consume nutrients, Rudra in agitation, Soma (the moon) in cheerfulness, Vasu in happiness, Marut (the air) in enthusiasm, Ashwin in lusture, Vishvadeva in all sense organs and their objects, darkness in ignorance, light in knowledge.  just as there is act of creation in the universe, so also in man there is conception. Corresponding to krit yuga( the first age of universe), there is childhood. Corresponding to treta yuga (the second age), is youth. Corresponding to dwapara yuga (the third age), there is old age. Corresponding to kali yuga(the last age), is infirmity or diseases. Thus corresponding to the end of world cycle, is death in man.   Thus, O Agnivesha, analogies between various features and phenomena could be drawn from the macrocosm to understand the microcosm (and vice versa). [5]
+
 
Applied aspect of the knowledge of the purusha (man/individual) -an epitome / miniture of the loka (universe):
+
In the person, ''prithvi, apa, tejas, vayu, akasha'' and ''Brahman'' are represented in the form of embodiments, moisture, heat, vital breath, space and the Self (''atman'') respectively. As is the magnificence of the ''Brahman'', the super-consciousness, in the universe so is that of the atman in the person. While in the universe, the splendor of the ''Brahman'' is personified by Prajapati, the ''atman'' in the ''purusha'' is represented by the mind. Similarly, Indra in the universe is represented by ego in the person, Aditya (the sun) is represented in the processes that consume nutrients, Rudra in agitation, Soma (the moon) in cheerfulness, Vasu in happiness, Marut (the air) in enthusiasm, Ashwin in luster, Vishvadeva in all sense organs and their objects, darkness in ignorance, light in knowledge.  just as there is act of creation in the universe, so also in man there is conception. Corresponding to ''krita yuga''( the first age of universe), there is childhood. Corresponding to ''treta yuga'' (the second age), is youth. Corresponding to ''dwapara yuga'' (the third age), there is old age. Corresponding to ''kali yuga''(the last age), is infirmity or diseases. Thus corresponding to the end of world cycle, is death in man. Thus, O Agnivesha, analogies between various features and phenomena could be drawn from the macrocosm to understand the microcosm (and vice versa). [5]
 +
 
 +
==== Applied aspect of the knowledge of the purusha (man/individual) -an epitome / miniture of the loka (universe) ====
 +
 
 
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- एवमेतत् सर्वमनपवादं यथोक्तं भगवता लोकपुरुषयोः सामान्यम्|  
 
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- एवमेतत् सर्वमनपवादं यथोक्तं भगवता लोकपुरुषयोः सामान्यम्|  
 
किन्न्वस्य सामान्योपदेशस्य प्रयोजनमिति||६||  
 
किन्न्वस्य सामान्योपदेशस्य प्रयोजनमिति||६||