Changes

Jump to navigation Jump to search
9 bytes added ,  06:31, 23 November 2018
Line 725: Line 725:     
सारोदकं वाऽथ कुशोदकं वा  मधूदकं वा त्रिफलारसं वा|  
 
सारोदकं वाऽथ कुशोदकं वा  मधूदकं वा त्रिफलारसं वा|  
सीधुं पिबेद्वा निगदं प्रमेही माध्वीकमग्र्यं  
+
 
चिरसंस्थितं वा||४६||  
+
सीधुं पिबेद्वा निगदं प्रमेही माध्वीकमग्र्यं चिरसंस्थितं वा||४६||  
    
मांसानि शूल्यानि मृगद्विजानां खादेद्यवानां विविधांश्च भक्ष्यान्|  
 
मांसानि शूल्यानि मृगद्विजानां खादेद्यवानां विविधांश्च भक्ष्यान्|  
 +
 
संशोधनारिष्टकषायलेहैः सन्तर्पणोत्थाञ् शमयेत् प्रमेहान्||४७||  
 
संशोधनारिष्टकषायलेहैः सन्तर्पणोत्थाञ् शमयेत् प्रमेहान्||४७||  
    
भृष्टान् यवान् भक्षयतः प्रयोगाच्छुष्कांश्च सक्तून्न भवन्ति मेहाः|  
 
भृष्टान् यवान् भक्षयतः प्रयोगाच्छुष्कांश्च सक्तून्न भवन्ति मेहाः|  
 +
 
श्वित्रं च कृच्छ्रं कफजं च कुष्ठं तथैव मुद्गामलकप्रयोगान्||४८||
 
श्वित्रं च कृच्छ्रं कफजं च कुष्ठं तथैव मुद्गामलकप्रयोगान्||४८||
    
sārōdakaṁ vā'tha kuśōdakaṁ vā madhūdakaṁ vā triphalārasaṁ vā|  
 
sārōdakaṁ vā'tha kuśōdakaṁ vā madhūdakaṁ vā triphalārasaṁ vā|  
 +
 
sīdhuṁ pibēdvā nigadaṁ pramēhī mādhvīkamagryaṁ cirasaṁsthitaṁ vā||46||  
 
sīdhuṁ pibēdvā nigadaṁ pramēhī mādhvīkamagryaṁ cirasaṁsthitaṁ vā||46||  
    
māṁsāni śūlyāni mr̥gadvijānāṁ khādēdyavānāṁ vividhāṁśca bhakṣyān|  
 
māṁsāni śūlyāni mr̥gadvijānāṁ khādēdyavānāṁ vividhāṁśca bhakṣyān|  
 +
 
saṁśōdhanāriṣṭakaṣāyalēhaiḥ santarpaṇōtthāñ śamayēt pramēhān||47||  
 
saṁśōdhanāriṣṭakaṣāyalēhaiḥ santarpaṇōtthāñ śamayēt pramēhān||47||  
    
bhr̥ṣṭān yavān bhakṣayataḥ prayōgācchuṣkāṁśca saktūnna bhavanti mēhāḥ|  
 
bhr̥ṣṭān yavān bhakṣayataḥ prayōgācchuṣkāṁśca saktūnna bhavanti mēhāḥ|  
 +
 
śvitraṁ ca kr̥cchraṁ kaphajaṁ ca kuṣṭhaṁ tathaiva mudgāmalakaprayōgān||48||
 
śvitraṁ ca kr̥cchraṁ kaphajaṁ ca kuṣṭhaṁ tathaiva mudgāmalakaprayōgān||48||
    
sArodakaM vA~atha kushodakaM vA madhUdakaM vA triphalArasaM vA|  
 
sArodakaM vA~atha kushodakaM vA madhUdakaM vA triphalArasaM vA|  
 +
 
sIdhuM pibedvA nigadaM pramehI mAdhvIkamagryaM cirasaMsthitaM vA||46||  
 
sIdhuM pibedvA nigadaM pramehI mAdhvIkamagryaM cirasaMsthitaM vA||46||  
   −
mAMsAni shUlyAni mRugadvijAnAM
+
mAMsAni shUlyAni mRugadvijAnAM khAdedyavAnAM vividhAMshca bhakShyAn|
khAdedyavAnAM vividhAMshca bhakShyAn|
+
 
saMshodhanAriShTakaShAyalehaiH
+
saMshodhanAriShTakaShAyalehaiH santarpaNotthA~j shamayet pramehan||47||
santarpaNotthA~j shamayet pramehan||47||  
+
 
 +
bhRuShTAn yavAn bhakShayataH prayogAcchuShkAMshca saktUnna bhavanti MehaH|  
   −
bhRuShTAn yavAn bhakShayataH prayogAcchuShkAMshca saktUnna bhavanti MehaH| shvitraM ca kRucchraM kaphajaM ca kuShThaM tathaiva mudgAmalakaprayogAn||48||
+
shvitraM ca kRucchraM kaphajaM ca kuShThaM tathaiva mudgAmalakaprayogAn||48||
    
The patient suffering from ''prameha'' should drink ''sarodaka'' (water boiled with the heart- wood of ''khadira'' etc.,), ''kushodaka'' (water boiled with ''kusha''), ''madhudaka'' (water mixed with honey), ''triphala rasa'' (juice or decoction of ''triphala'') or ''sidhu'' (a type of wine) which is properly fermented or ''madhvika'' (another type of wine) which is of superior quality and is prepared after fermenting for a long time.
 
The patient suffering from ''prameha'' should drink ''sarodaka'' (water boiled with the heart- wood of ''khadira'' etc.,), ''kushodaka'' (water boiled with ''kusha''), ''madhudaka'' (water mixed with honey), ''triphala rasa'' (juice or decoction of ''triphala'') or ''sidhu'' (a type of wine) which is properly fermented or ''madhvika'' (another type of wine) which is of superior quality and is prepared after fermenting for a long time.

Navigation menu