Changes

Jump to navigation Jump to search
23 bytes added ,  03:56, 10 December 2017
Line 53: Line 53:  
ज्योत्स्नायामातपे दीपे सलिलादर्शयोरपि|  
 
ज्योत्स्नायामातपे दीपे सलिलादर्शयोरपि|  
 
अङ्गेषु विकृता यस्य च्छाया प्रेतस्तथैव  सः||४||  
 
अङ्गेषु विकृता यस्य च्छाया प्रेतस्तथैव  सः||४||  
 +
 
jyōtsnāyāmātapē dīpē salilādarśayōrapi|  
 
jyōtsnāyāmātapē dīpē salilādarśayōrapi|  
aṅgēṣu vikr̥tā yasya cchāyā prētastathaiva saḥ||4||
+
aṅgēṣu vikr̥tā yasya cchāyā prētastathaiva saḥ||4||
 +
 
 
jyotsnAyAmAtape dIpe salilAdarshayorapi|  
 
jyotsnAyAmAtape dIpe salilAdarshayorapi|  
a~ggeShu vikRutA yasya cchAyA pretastathaiva saH||4||
+
a~ggeShu vikRutA yasya cchAyA pretastathaiva saH||4||
 +
 
 
If any sorts of deformity observed in body parts in the shadow of the person in moonlight, sunlight, light of a lamp, water or mirror. He should be considered as dead. [4]
 
If any sorts of deformity observed in body parts in the shadow of the person in moonlight, sunlight, light of a lamp, water or mirror. He should be considered as dead. [4]
 +
 
छिन्ना भिन्नाऽऽकुला च्छाया हीना वाऽप्यधिकाऽपि वा|  
 
छिन्ना भिन्नाऽऽकुला च्छाया हीना वाऽप्यधिकाऽपि वा|  
 
नष्टा तन्वी द्विधा च्छिन्ना विकृता विशिरा च या||५||  
 
नष्टा तन्वी द्विधा च्छिन्ना विकृता विशिरा च या||५||  
 +
 
एताश्चान्याश्च याः काश्चित् प्रतिच्छाया विगर्हिताः|  
 
एताश्चान्याश्च याः काश्चित् प्रतिच्छाया विगर्हिताः|  
 
सर्वा मुमूर्षतां ज्ञेया न चेल्लक्ष्यनिमित्तजाः||६||  
 
सर्वा मुमूर्षतां ज्ञेया न चेल्लक्ष्यनिमित्तजाः||६||  
 +
 
chinnā bhinnā''kulā cchāyā hīnā vā'pyadhikā'pi vā|  
 
chinnā bhinnā''kulā cchāyā hīnā vā'pyadhikā'pi vā|  
 
naṣṭā tanvī dvidhā cchinnā vikr̥tā viśirā ca yā||5||  
 
naṣṭā tanvī dvidhā cchinnā vikr̥tā viśirā ca yā||5||  
 +
 
ētāścānyāśca yāḥ kāścit praticchāyā vigarhitāḥ|  
 
ētāścānyāśca yāḥ kāścit praticchāyā vigarhitāḥ|  
 
sarvā mumūrṣatāṁ jñēyā na cēllakṣyanimittajāḥ||6||
 
sarvā mumūrṣatāṁ jñēyā na cēllakṣyanimittajāḥ||6||
 +
 
chinnA bhinnA~a~akulA cchAyA hInA vA~apyadhikA~api vA|  
 
chinnA bhinnA~a~akulA cchAyA hInA vA~apyadhikA~api vA|  
 
naShTA tanvI dvidhA cchinnA vikRutA vishirA ca yA||5||  
 
naShTA tanvI dvidhA cchinnA vikRutA vishirA ca yA||5||  
 +
 
etAshcAnyAshca yAH kAshcit praticchAyA vigarhitAH|  
 
etAshcAnyAshca yAH kAshcit praticchAyA vigarhitAH|  
 
sarvA mumUrShatAM j~jeyA na cellakShyanimittajAH||6||
 
sarvA mumUrShatAM j~jeyA na cellakShyanimittajAH||6||
 +
 
Observation of shadow of a patient as broken, torn, hazy, devoid of certain organs, seeing excess organs, not conspicuous, bifurcated, deformed and without head, such other similar abnormal shadows if develops without any apparent cause it is considered as severe morbidity.[5-6]
 
Observation of shadow of a patient as broken, torn, hazy, devoid of certain organs, seeing excess organs, not conspicuous, bifurcated, deformed and without head, such other similar abnormal shadows if develops without any apparent cause it is considered as severe morbidity.[5-6]
    
संस्थानेन प्रमाणेन वर्णेन प्रभया तथा|  
 
संस्थानेन प्रमाणेन वर्णेन प्रभया तथा|  
 
छाया विवर्तते यस्य स्वस्थोऽपि प्रेत एव सः||७||  
 
छाया विवर्तते यस्य स्वस्थोऽपि प्रेत एव सः||७||  
 +
 
saṁsthānēna pramāṇēna varṇēna prabhayā tathā|  
 
saṁsthānēna pramāṇēna varṇēna prabhayā tathā|  
 
chāyā vivartatē yasya svasthō'pi prēta ēva saḥ||7||
 
chāyā vivartatē yasya svasthō'pi prēta ēva saḥ||7||
 +
 
saMsthAnena pramANena varNena prabhayA tathA|  
 
saMsthAnena pramANena varNena prabhayA tathA|  
 
chAyA vivartate yasya svastho~api preta eva saH||7||  
 
chAyA vivartate yasya svastho~api preta eva saH||7||  
 +
 
Distortion of shadow in respect of changes in shape, measurement, colour and lustre should be considered as ominous sign even in healthy individual.[7]
 
Distortion of shadow in respect of changes in shape, measurement, colour and lustre should be considered as ominous sign even in healthy individual.[7]
 +
 
संस्थानमाकृतिर्ज्ञेया सुषमा विषमा च सा|  
 
संस्थानमाकृतिर्ज्ञेया सुषमा विषमा च सा|  
 
मध्यमल्पं महच्चोक्तं प्रमाणं त्रिविधं नृणाम्||८||  
 
मध्यमल्पं महच्चोक्तं प्रमाणं त्रिविधं नृणाम्||८||  
 +
 
प्रतिप्रमाणसंस्थाना जलादर्शातपादिषु|  
 
प्रतिप्रमाणसंस्थाना जलादर्शातपादिषु|  
 
छाया या सा प्रतिच्छाया च्छाया वर्णप्रभाश्रया||९||
 
छाया या सा प्रतिच्छाया च्छाया वर्णप्रभाश्रया||९||
 +
 
saṁsthānamākr̥tirjñēyā suṣamā viṣamā ca sā|  
 
saṁsthānamākr̥tirjñēyā suṣamā viṣamā ca sā|  
 
madhyamalpaṁ mahaccōktaṁ pramāṇaṁ trividhaṁ nr̥ṇām||8||  
 
madhyamalpaṁ mahaccōktaṁ pramāṇaṁ trividhaṁ nr̥ṇām||8||  
 +
 
pratipramāṇasaṁsthānā jalādarśātapādiṣu|  
 
pratipramāṇasaṁsthānā jalādarśātapādiṣu|  
 
chāyā yā sā praticchāyā cchāyā varṇaprabhāśrayā||9||
 
chāyā yā sā praticchāyā cchāyā varṇaprabhāśrayā||9||
 +
 
saMsthAnamAkRutirj~jeyA suShamA viShamA ca sA|  
 
saMsthAnamAkRutirj~jeyA suShamA viShamA ca sA|  
 
madhyamalpaM mahaccoktaMpramANaM trividhaM nRuNAm||8||  
 
madhyamalpaM mahaccoktaMpramANaM trividhaM nRuNAm||8||  
 +
 
pratipramANasaMsthAnA jalAdarshAtapAdiShu|  
 
pratipramANasaMsthAnA jalAdarshAtapAdiShu|  
 
chAyA yA sA praticchAyA cchAyA varNaprabhAshrayA||9||  
 
chAyA yA sA praticchAyA cchAyA varNaprabhAshrayA||9||  
The term sansthana means shape which may be symmetrical or asymmetrical.
+
 
Measurement is of three kinds namely short, medium, and large The image reflected in water, mirror, etc., corresponding to the measurement and shape of the body of the individual is known as praticchhaya which is nothing but reflected shadow based on the colour and lustre of the individual.[8-9]
+
The term ''sansthana'' means shape which may be symmetrical or asymmetrical.
 +
Measurement is of three kinds namely short, medium, and large The image reflected in water, mirror, etc., corresponding to the measurement and shape of the body of the individual is known as ''praticchhaya'' which is nothing but reflected shadow based on the color and luster of the individual.[8-9]
    
==== Features of Shadow of Pancha-Mahabhuta ====
 
==== Features of Shadow of Pancha-Mahabhuta ====

Navigation menu