Changes

Jump to navigation Jump to search
32 bytes added ,  12:35, 29 October 2017
Line 252: Line 252:  
#Cheshta  – Actions
 
#Cheshta  – Actions
 
#Khara   – Coarseness
 
#Khara   – Coarseness
16. Parusha – Roughness
+
#Parusha – Roughness
17. Vishada – Non-sliminess
+
#Vishada – Non-sliminess
18. Sushira – Porousness
+
#Sushira – Porousness
19. Aruna Varna – Reddishness/red colour
+
#Aruna Varna – Reddishness/red colour
20. Kashaya – Astringent taste
+
#Kashaya – Astringent taste
21. Virasa mukhatva – Tastelessness in mouth
+
#Virasa mukhatva – Tastelessness in mouth
22. Shosha – Wasting
+
#Shosha   – Wasting
23.  Shoola – Colic type of pain
+
#Shoola   – Colic type of pain
24. Supti – Numbness
+
#Supti   – Numbness
25. Sankocha – Contraction
+
#Sankocha – Contraction
26. Stambha – Stiffness
+
#Stambha – Stiffness
27. Khanja – Lameness etc. (11)
+
Khanja   – Lameness etc. [11]
Management principles of vata disorders:
+
 
 +
==== Management principles of ''vata'' disorders ====
 +
 
 
तं मधुराम्ललवणस्निग्धोष्णैरुपक्रमैरुपक्रमेत,स्नेहस्वेदास्थापनानुवासननस्तःकर्मभोजनाभ्यङ्गोत्सादनपरिषेकादिभिर्वातहरैर्मात्रां कालं च प्रमाणीकृत्य;तत्रास्थापनानुवासनं तु खलु सर्वत्रोपक्रमेभ्यो वाते प्रधानतमं मन्यन्ते भिषजः, तद्ध्यादित एव पक्वाशयमनुप्रविश्य केवलंवैकारिकं वातमूलं छिनत्ति; तत्रावजितेऽपि वाते शरीरान्तर्गता वातविकाराः प्रशान्तिमापद्यन्ते, यथा वनस्पतेर्मूले छिन्नेस्कन्धशाखाप्ररोहकुसुमफलपलाशादीनां नियतो विनाशस्तद्वत्||१३||  
 
तं मधुराम्ललवणस्निग्धोष्णैरुपक्रमैरुपक्रमेत,स्नेहस्वेदास्थापनानुवासननस्तःकर्मभोजनाभ्यङ्गोत्सादनपरिषेकादिभिर्वातहरैर्मात्रां कालं च प्रमाणीकृत्य;तत्रास्थापनानुवासनं तु खलु सर्वत्रोपक्रमेभ्यो वाते प्रधानतमं मन्यन्ते भिषजः, तद्ध्यादित एव पक्वाशयमनुप्रविश्य केवलंवैकारिकं वातमूलं छिनत्ति; तत्रावजितेऽपि वाते शरीरान्तर्गता वातविकाराः प्रशान्तिमापद्यन्ते, यथा वनस्पतेर्मूले छिन्नेस्कन्धशाखाप्ररोहकुसुमफलपलाशादीनां नियतो विनाशस्तद्वत्||१३||  
 +
 
taṁ madhurāmlalavaṇasnigdhōṣṇairupakramairupakramēta,snēhasvēdāsthāpanānuvāsananastaḥkarmabhōjanābhyaṅgōtsādanapariṣēkādibhirvātaharairmātrāṁkālaṁ ca pramāṇīkr̥tya; tatrāsthāpanānuvāsanaṁ tu khalu sarvatrōpakramēbhyō vātē pradhānatamaṁmanyantē bhiṣajaḥ, taddhyādita ēva pakvāśayamanupraviśya kēvalaṁ vaikārikaṁ vātamūlaṁ chinatti;tatrāvajitē'pi vātē śarīrāntargatā vātavikārāḥ praśāntimāpadyantē, yathā vanaspatērmūlē chinnēskandhaśākhāprarōhakusumaphalapalāśādīnāṁ niyatō vināśastadvat||13||  
 
taṁ madhurāmlalavaṇasnigdhōṣṇairupakramairupakramēta,snēhasvēdāsthāpanānuvāsananastaḥkarmabhōjanābhyaṅgōtsādanapariṣēkādibhirvātaharairmātrāṁkālaṁ ca pramāṇīkr̥tya; tatrāsthāpanānuvāsanaṁ tu khalu sarvatrōpakramēbhyō vātē pradhānatamaṁmanyantē bhiṣajaḥ, taddhyādita ēva pakvāśayamanupraviśya kēvalaṁ vaikārikaṁ vātamūlaṁ chinatti;tatrāvajitē'pi vātē śarīrāntargatā vātavikārāḥ praśāntimāpadyantē, yathā vanaspatērmūlē chinnēskandhaśākhāprarōhakusumaphalapalāśādīnāṁ niyatō vināśastadvat||13||  
 +
 
taM madhurAmlalavaNasnigdhoShNairupakramairupakrameta,snehasvedAsthApanAnuvAsananastaHkarmabhojanAbhya~ggotsAdanapariShekAdibhirvAtaharairmAtrAMkAlaM ca pramANIkRutya; tatrAsthApanAnuvAsanaM tu khalu sarvatropakramebhyo vAte pradhAnatamaMmanyante bhiShajaH, taddhyAdita eva pakvAshayamanupravishya kevalaM vaikArikaM vAtamUlaMchinatti; tatrAvajite~api vAte sharIrAntargatA vAtavikArAH prashAntimApadyante, yathA vanaspatermUlechinne skandhashAkhAprarohakusumaphalapalAshAdInAM niyato vinAshastadvat||13||
 
taM madhurAmlalavaNasnigdhoShNairupakramairupakrameta,snehasvedAsthApanAnuvAsananastaHkarmabhojanAbhya~ggotsAdanapariShekAdibhirvAtaharairmAtrAMkAlaM ca pramANIkRutya; tatrAsthApanAnuvAsanaM tu khalu sarvatropakramebhyo vAte pradhAnatamaMmanyante bhiShajaH, taddhyAdita eva pakvAshayamanupravishya kevalaM vaikArikaM vAtamUlaMchinatti; tatrAvajite~api vAte sharIrAntargatA vAtavikArAH prashAntimApadyante, yathA vanaspatermUlechinne skandhashAkhAprarohakusumaphalapalAshAdInAM niyato vinAshastadvat||13||
The vitiated vata should be managed by drugs with a sweet, sour or saline taste, and various unctuous and hot therapeutics procedures  such as oleation, fomentation, inhalation, diet, massage, unction, effusion, non-unctuous and unctuous enema, etc. The administered drugs or procedures should have anti-vataja properties and must be administered in appropriate dose and time. Amongst all the above mentioned procedures non-unctuous and unctuous enema are regarded as the most effective forms of treatment for the management of vataja vyadhi because enema enters the colon quickly and strikes at the very root of the vitiated vata. Thus, when vata is overcome in the colon, the disorders of vata in other parts of the body are automatically alleviated like the tree when cut at the root results in the automatic destruction of the trunk, branches, sprouts, flowers, fruits, leaves etc.(13)
+
 
Disorders of pitta dosha:
+
The vitiated ''vata'' should be managed by drugs with a sweet, sour or saline taste, and various unctuous and hot therapeutics procedures  such as oleation, fomentation, inhalation, diet, massage, unction, effusion, non-unctuous and unctuous enema, etc. The administered drugs or procedures should have anti-''vataja'' properties and must be administered in appropriate dose and time. Amongst all the above mentioned procedures non-unctuous and unctuous enema are regarded as the most effective forms of treatment for the management of ''vataja vyadhi'' because enema enters the colon quickly and strikes at the very root of the vitiated ''vata''. Thus, when ''vata'' is overcome in the colon, the disorders of ''vata'' in other parts of the body are automatically alleviated like the tree when cut at the root results in the automatic destruction of the trunk, branches, sprouts, flowers, fruits, leaves etc.[13]
 +
 
 +
==== Disorders of ''pitta dosha'' ====
 +
 
 
पित्तविकारांश्चत्वारिंशतमत ऊर्ध्वमनुव्याख्यास्यामः- ओषश्च, प्लोषश्च, दाहश्च, दवथुश्च, धूमकश्च, अम्लकश्च, विदाहश्च,अन्तर्दाहश्च, अंसदाहश्च , ऊष्माधिक्यं च, अतिस्वेदश्च (अङ्गस्वेदश्च), अङ्गगन्धश्च, अङ्गावदरणं  च,शोणितक्लेदश्च, मांसक्लेदश्च, त्वग्दाहश्च, (मांसदाहश्च  ), त्वगवदरणं च, चर्मदलनं  च, रक्तकोठश्च, रक्तविस्फोटश्च,रक्तपित्तं च, रक्तमण्डलानि च, हरितत्वं च, हारिद्रत्वं च, नीलिका च, कक्षा(क्ष्या)च, कामला च, तिक्तास्यता च,लोहितगन्धास्यता च, पूतिमुखता च, तृष्णाधिक्यं च, अतृप्तिश्च, आस्यविपाकश्च, गलपाकश्च, अक्षिपाकश्च, गुदपाकश्च,मेढ्रपाकश्च, जीवादानं च , तमःप्रवेशश्च, हरितहारिद्रनेत्रमूत्रवर्चस्त्वं च; इति चत्वारिंशत्पित्तविकाराःपित्तविकाराणामपरिसङ्ख्येयानामाविष्कृततमा व्याख्याताः||१४||  
 
पित्तविकारांश्चत्वारिंशतमत ऊर्ध्वमनुव्याख्यास्यामः- ओषश्च, प्लोषश्च, दाहश्च, दवथुश्च, धूमकश्च, अम्लकश्च, विदाहश्च,अन्तर्दाहश्च, अंसदाहश्च , ऊष्माधिक्यं च, अतिस्वेदश्च (अङ्गस्वेदश्च), अङ्गगन्धश्च, अङ्गावदरणं  च,शोणितक्लेदश्च, मांसक्लेदश्च, त्वग्दाहश्च, (मांसदाहश्च  ), त्वगवदरणं च, चर्मदलनं  च, रक्तकोठश्च, रक्तविस्फोटश्च,रक्तपित्तं च, रक्तमण्डलानि च, हरितत्वं च, हारिद्रत्वं च, नीलिका च, कक्षा(क्ष्या)च, कामला च, तिक्तास्यता च,लोहितगन्धास्यता च, पूतिमुखता च, तृष्णाधिक्यं च, अतृप्तिश्च, आस्यविपाकश्च, गलपाकश्च, अक्षिपाकश्च, गुदपाकश्च,मेढ्रपाकश्च, जीवादानं च , तमःप्रवेशश्च, हरितहारिद्रनेत्रमूत्रवर्चस्त्वं च; इति चत्वारिंशत्पित्तविकाराःपित्तविकाराणामपरिसङ्ख्येयानामाविष्कृततमा व्याख्याताः||१४||  
 +
 
pittavikārāṁścatvāriṁśatamata ūrdhvamanuvyākhyāsyāmaḥ- ōṣaśca, plōṣaśca, dāhaśca, davathuśca,dhūmakaśca, amlakaśca, vidāhaśca, antardāhaśca, aṁsadāhaśca  , ūṣmādhikyaṁ ca, atisvēdaśca(aṅgasvēdaśca), aṅgagandhaśca, aṅgāvadaraṇaṁ  ca, śōṇitaklēdaśca, māṁsaklēdaśca, tvagdāhaśca,(māṁsadāhaśca  ), tvagavadaraṇaṁ ca, carmadalanaṁ  ca, raktakōṭhaśca, raktavisphōṭaśca,raktapittaṁ ca, raktamaṇḍalāni ca, haritatvaṁ ca, hāridratvaṁ ca, nīlikā ca, kakṣā(kṣyā)ca, kāmalā ca,tiktāsyatā ca, lōhitagandhāsyatā ca, pūtimukhatā ca, tr̥ṣṇādhikyaṁ ca, atr̥ptiśca, āsyavipākaśca,galapākaśca, akṣipākaśca, gudapākaśca, mēḍhrapākaśca, jīvādānaṁ ca  , tamaḥpravēśaśca,haritahāridranētramūtravarcastvaṁ ca; iti catvāriṁśatpittavikārāḥpittavikārāṇāmaparisaṅkhyēyānāmāviṣkr̥tatamā vyākhyātāḥ||14||  
 
pittavikārāṁścatvāriṁśatamata ūrdhvamanuvyākhyāsyāmaḥ- ōṣaśca, plōṣaśca, dāhaśca, davathuśca,dhūmakaśca, amlakaśca, vidāhaśca, antardāhaśca, aṁsadāhaśca  , ūṣmādhikyaṁ ca, atisvēdaśca(aṅgasvēdaśca), aṅgagandhaśca, aṅgāvadaraṇaṁ  ca, śōṇitaklēdaśca, māṁsaklēdaśca, tvagdāhaśca,(māṁsadāhaśca  ), tvagavadaraṇaṁ ca, carmadalanaṁ  ca, raktakōṭhaśca, raktavisphōṭaśca,raktapittaṁ ca, raktamaṇḍalāni ca, haritatvaṁ ca, hāridratvaṁ ca, nīlikā ca, kakṣā(kṣyā)ca, kāmalā ca,tiktāsyatā ca, lōhitagandhāsyatā ca, pūtimukhatā ca, tr̥ṣṇādhikyaṁ ca, atr̥ptiśca, āsyavipākaśca,galapākaśca, akṣipākaśca, gudapākaśca, mēḍhrapākaśca, jīvādānaṁ ca  , tamaḥpravēśaśca,haritahāridranētramūtravarcastvaṁ ca; iti catvāriṁśatpittavikārāḥpittavikārāṇāmaparisaṅkhyēyānāmāviṣkr̥tatamā vyākhyātāḥ||14||  
 +
 
pittavikArAMshcatvAriMshatamata UrdhvamanuvyAkhyAsyAmaH- oShashca, ploShashca, dAhashca,davathushca, dhUmakashca, amlakashca, vidAhashca, antardAhashca, aMsadAhashca , UShmAdhikyaMca, atisvedashca (a~ggasvedashca), a~ggagandhashca, a~ggAvadaraNaM ca, shoNitakledashca,mAMsakledashca, tvagdAhashca, (mAMsadAhashca  ), tvagavadaraNaM ca, carmadalanaM  ca,raktakoThashca, raktavisphoTashca, raktapittaM ca, raktamaNDalAni ca, haritatvaM ca, hAridratvaM ca,nIlikA ca, kakShA(kShyA)ca, kAmalA ca, tiktAsyatA ca, lohitagandhAsyatA ca, pUtimukhatA ca,tRuShNAdhikyaM ca, atRuptishca, AsyavipAkashca, galapAkashca, akShipAkashca, gudapAkashca,meDhrapAkashca, jIvAdAnaM ca , tamaHpraveshashca, haritahAridranetramUtravarcastvaM ca; iticatvAriMshatpittavikArAH pittavikArANAmaparisa~gkhyeyAnAmAviShkRutatamA vyAkhyAtAH||14||  
 
pittavikArAMshcatvAriMshatamata UrdhvamanuvyAkhyAsyAmaH- oShashca, ploShashca, dAhashca,davathushca, dhUmakashca, amlakashca, vidAhashca, antardAhashca, aMsadAhashca , UShmAdhikyaMca, atisvedashca (a~ggasvedashca), a~ggagandhashca, a~ggAvadaraNaM ca, shoNitakledashca,mAMsakledashca, tvagdAhashca, (mAMsadAhashca  ), tvagavadaraNaM ca, carmadalanaM  ca,raktakoThashca, raktavisphoTashca, raktapittaM ca, raktamaNDalAni ca, haritatvaM ca, hAridratvaM ca,nIlikA ca, kakShA(kShyA)ca, kAmalA ca, tiktAsyatA ca, lohitagandhAsyatA ca, pUtimukhatA ca,tRuShNAdhikyaM ca, atRuptishca, AsyavipAkashca, galapAkashca, akShipAkashca, gudapAkashca,meDhrapAkashca, jIvAdAnaM ca , tamaHpraveshashca, haritahAridranetramUtravarcastvaM ca; iticatvAriMshatpittavikArAH pittavikArANAmaparisa~gkhyeyAnAmAviShkRutatamA vyAkhyAtAH||14||  
  

Navigation menu