Changes

Jump to navigation Jump to search
66 bytes added ,  12:56, 29 October 2017
Line 399: Line 399:  
sarveShvapi khalveteShu shleShmavikAreShUkteShvanyeShu cAnukteShu shleShmaNaidamAtmarUpamapariNAmi karmaNashca svalakShaNaM yadupalabhya tadavayavaM vAvimuktasandehAH shleShmavikAramevAdhyavasyanti kushalAH; tadyathA-snehashaityashauklyagauravamAdhuryasthairyapaicchilyamArtsnyAni shleShmaNa AtmarUpANi;evaMvidhatvAcca  shleShmaNaH karmaNaH svalakShaNamidamasya bhavati taM taMsharIrAvayavamAvishataH; tadyathA-shvaityashaityakaNDUsthairyagauravasnehasuptikledopadehabandhamAdhuryacirakAritvAnishleShmaNaH karmANi; tairanvitaM shleShmavikAramevAdhyavasyet||18||  
 
sarveShvapi khalveteShu shleShmavikAreShUkteShvanyeShu cAnukteShu shleShmaNaidamAtmarUpamapariNAmi karmaNashca svalakShaNaM yadupalabhya tadavayavaM vAvimuktasandehAH shleShmavikAramevAdhyavasyanti kushalAH; tadyathA-snehashaityashauklyagauravamAdhuryasthairyapaicchilyamArtsnyAni shleShmaNa AtmarUpANi;evaMvidhatvAcca  shleShmaNaH karmaNaH svalakShaNamidamasya bhavati taM taMsharIrAvayavamAvishataH; tadyathA-shvaityashaityakaNDUsthairyagauravasnehasuptikledopadehabandhamAdhuryacirakAritvAnishleShmaNaH karmANi; tairanvitaM shleShmavikAramevAdhyavasyet||18||  
   −
In all, like in the case of vata and pitta disorders, all  the kaphaja variety of diseases mentioned above would be diagnosed and treated as disorders of kapha even when exhibiting partial manifestations of the dosha. For example, unctuousness, coldness, whiteness, heaviness, sweetness, steadiness, sliminess and viscosity are the specific characters of kapha. kapha, having such characteristic properties, produces the following actions in the organs it afflicts:
+
In all, like in the case of ''vata'' and ''pitta'' disorders, all  the ''kaphaja'' variety of diseases mentioned above would be diagnosed and treated as disorders of ''kapha'' even when exhibiting partial manifestations of the ''dosha''. For example, unctuousness, coldness, whiteness, heaviness, sweetness, steadiness, sliminess and viscosity are the specific characters of ''kapha''. ''Kapha'', having such characteristic properties, produces the following actions in the organs it afflicts:
1. Shvaitya – Whiteness
+
 
2. Shaitya – Coldness
+
#Shvaitya – Whiteness
3. Kandu – Itching
+
#Shaitya – Coldness
4. Sthairya – Stability
+
#Kandu         – Itching
5. Gaurava – Heaviness
+
#Sthairya – Stability
6. Sneha – Unctuousness
+
#Gaurava – Heaviness
7. Supti – Numbness
+
#Sneha         – Unctuousness
8. Kleda – Moistening/stickiness
+
#Supti         – Numbness
9. Upadeha – Coating over body parts
+
#Kleda         – Moistening/stickiness
10. Bandha – Binding
+
#Upadeha – Coating over body parts
11. Madhurya – Sweetness
+
#Bandha         – Binding
12. Chirakaritva – Chronic nature of disease
+
#Madhurya – Sweetness
All the above are the actions of kapha dosha and the same may be diagnosed as kaphaja variety of diseases. (18)
+
#Chirakaritva – Chronic nature of disease
Management of kapha disorders:
+
 
 +
All the above are the actions of ''kapha dosha'' and the same may be diagnosed as ''kaphaja'' variety of diseases. [18]
 +
 
 +
==== Management of ''kapha'' disorders ====
 +
 
 
तं कटुकतिक्तकषायतीक्ष्णोष्णरूक्षैरुपक्रमैरुपक्रमेत स्वेदवमनशिरोविरेचनव्यायामादिभिः श्लेष्महरैर्मात्रां कालं चप्रमाणीकृत्य; वमनं तु सर्वोपक्रमेभ्यः श्लेष्मणि प्रधानतमं मन्यन्ते भिषजः, तद्ध्यादित एवामाशयमनुप्रविश्योरोगतं केवलंवैकारिकं श्लेष्ममूलमूर्ध्वमुत्क्षिपति, तत्रावजिते श्लेष्मण्यपि शरीरान्तर्गताः श्लेष्मविकाराः प्रशान्तिमापद्यन्ते, यथा भिन्नेकेदारसेतौ शालियवषष्टिकादीन्यनभिष्यन्द्यमानान्यम्भसा प्रशोषमापद्यन्ते तद्वदिति|१९||
 
तं कटुकतिक्तकषायतीक्ष्णोष्णरूक्षैरुपक्रमैरुपक्रमेत स्वेदवमनशिरोविरेचनव्यायामादिभिः श्लेष्महरैर्मात्रां कालं चप्रमाणीकृत्य; वमनं तु सर्वोपक्रमेभ्यः श्लेष्मणि प्रधानतमं मन्यन्ते भिषजः, तद्ध्यादित एवामाशयमनुप्रविश्योरोगतं केवलंवैकारिकं श्लेष्ममूलमूर्ध्वमुत्क्षिपति, तत्रावजिते श्लेष्मण्यपि शरीरान्तर्गताः श्लेष्मविकाराः प्रशान्तिमापद्यन्ते, यथा भिन्नेकेदारसेतौ शालियवषष्टिकादीन्यनभिष्यन्द्यमानान्यम्भसा प्रशोषमापद्यन्ते तद्वदिति|१९||
 
taṁ kaṭukatiktakaṣāyatīkṣṇōṣṇarūkṣairupakramairupakramēta svēdavamanaśirōvirēcanavyāyāmādibhiḥślēṣmaharairmātrāṁ kālaṁ ca pramāṇīkr̥tya; vamanaṁ tu sarvōpakramēbhyaḥ ślēṣmaṇi pradhānatamaṁmanyantē bhiṣajaḥ, taddhyādita ēvāmāśayamanupraviśyōrōgataṁ kēvalaṁ vaikārikaṁślēṣmamūlamūrdhvamutkṣipati, tatrāvajitē ślēṣmaṇyapi śarīrāntargatāḥ ślēṣmavikārāḥpraśāntimāpadyantē, yathā bhinnē kēdārasētau śāliyavaṣaṣṭikādīnyanabhiṣyandyamānānyambhasāpraśōṣamāpadyantē tadvaditi||19||  
 
taṁ kaṭukatiktakaṣāyatīkṣṇōṣṇarūkṣairupakramairupakramēta svēdavamanaśirōvirēcanavyāyāmādibhiḥślēṣmaharairmātrāṁ kālaṁ ca pramāṇīkr̥tya; vamanaṁ tu sarvōpakramēbhyaḥ ślēṣmaṇi pradhānatamaṁmanyantē bhiṣajaḥ, taddhyādita ēvāmāśayamanupraviśyōrōgataṁ kēvalaṁ vaikārikaṁślēṣmamūlamūrdhvamutkṣipati, tatrāvajitē ślēṣmaṇyapi śarīrāntargatāḥ ślēṣmavikārāḥpraśāntimāpadyantē, yathā bhinnē kēdārasētau śāliyavaṣaṣṭikādīnyanabhiṣyandyamānānyambhasāpraśōṣamāpadyantē tadvaditi||19||  

Navigation menu