Changes

Jump to navigation Jump to search
1 byte removed ,  12:44, 29 October 2017
Line 334: Line 334:  
sarveShvapi khalveteShu pittavikAreShUkteShvanyeShu cAnukteShu pittasyedamAtmarUpamapariNAmikarmaNashca svalakShaNaM, yadupalabhya tadavayavaM vA vimuktasandehAHpittavikAramevAdhyavasyanti kushalAH; tadyathA- auShNyaM taikShNyaM dravatvamanatisnehovarNashca shuklAruNavarjo gandhashca visro rasau ca kaTukAmlau saratvaM ca pittasyAtmarUpANi;evaMvidhatvAcca  pittasya karmaNaH svalakShaNamidamasya bhavati taM taMsharIrAvayavamAvishataH; tadyathA- dAhauShNyapAkasvedakledakothakaNDUsrAvarAgA yathAsvaM cagandhavarNarasAbhinirvartanaM pittasya karmANi; tairanvitaM pittavikAramevAdhyavasyet||15||  
 
sarveShvapi khalveteShu pittavikAreShUkteShvanyeShu cAnukteShu pittasyedamAtmarUpamapariNAmikarmaNashca svalakShaNaM, yadupalabhya tadavayavaM vA vimuktasandehAHpittavikAramevAdhyavasyanti kushalAH; tadyathA- auShNyaM taikShNyaM dravatvamanatisnehovarNashca shuklAruNavarjo gandhashca visro rasau ca kaTukAmlau saratvaM ca pittasyAtmarUpANi;evaMvidhatvAcca  pittasya karmaNaH svalakShaNamidamasya bhavati taM taMsharIrAvayavamAvishataH; tadyathA- dAhauShNyapAkasvedakledakothakaNDUsrAvarAgA yathAsvaM cagandhavarNarasAbhinirvartanaM pittasya karmANi; tairanvitaM pittavikAramevAdhyavasyet||15||  
   −
In all the pittaja variety of diseases enumerated, even a partial manifestation of the vitiated pitta would still warrant them to be diagnosed and treated as a disorder of the pitta. For example, heat, sharpness, liquidity, slight unctuousness, all colours except white and red, fishy smell, pungent and sour taste and fluidity are the specific characters of pitta, but the manifestations of pitta could be different depending upon the organs they afflict:
+
In all the ''pittaja'' variety of diseases enumerated, even a partial manifestation of the vitiated ''pitta'' would still warrant them to be diagnosed and treated as a disorder of the ''pitta''. For example, heat, sharpness, liquidity, slight unctuousness, all colours except white and red, fishy smell, pungent and sour taste and fluidity are the specific characters of ''pitta'', but the manifestations of ''pitta'' could be different depending upon the organs they afflict:
1. Daha-Burning sensation
+
 
2. Aushnya–Heat
+
#Daha-Burning sensation
3. Paka–Suppuration/Inflammation
+
#Aushnya–Heat
4. Sweda–Perspiration
+
#Paka–Suppuration/Inflammation
5. Kleda–Moisture
+
#Sweda–Perspiration
6. Kotha–Sloughing
+
#Kleda–Moisture
7. Kandu–Itching
+
#Kotha–Sloughing
8. Srava–Discharge
+
#Kandu–Itching
9. Raga–Redness
+
#Srava–Discharge
10. Gandha (Visra ama gandha) - Foul smell
+
#Raga–Redness
11. Rasa (katu, amla and tikta rasa) – Taste namely pungent, sour and bitter.
+
#Gandha (Visra ama gandha) - Foul smell
12. Varna (harita, haridra, peeta, neela, tamra) – Colours namely greenish, deep yellowish, yellowish, blue, coppery. (15)
+
#Rasa (katu, amla and tikta rasa) – Taste namely pungent, sour and bitter.
Management principles of pitta disorders:
+
#Varna (harita, haridra, peeta, neela, tamra) – Colours namely greenish, deep yellowish, yellowish, blue, coppery. [15]
 +
 
 +
==== Management principles of ''pitta'' disorders ====
 +
 
तं मधुरतिक्तकषायशीतैरुपक्रमैरुपक्रमेत स्नेहविरेकप्रदेहपरिषेकाभ्यङ्गादिभिः पित्तहरैर्मात्रां कालं च प्रमाणीकृत्य; विरेचनं तुसर्वोपक्रमेभ्यः पित्ते प्रधानतमं मन्यन्ते भिषजः; तद्ध्यादित एवामाशयमनुप्रविश्य केवलं वैकारिकं पित्तमूलमपकर्षति,तत्रावजिते पित्तेऽपि शरीरान्तर्गताः पित्तविकाराः प्रशान्तिमापद्यन्ते, यथाऽग्नौ व्यपोढे केवलमग्निगृहं शीतीभवति तद्वत्||१६||  
 
तं मधुरतिक्तकषायशीतैरुपक्रमैरुपक्रमेत स्नेहविरेकप्रदेहपरिषेकाभ्यङ्गादिभिः पित्तहरैर्मात्रां कालं च प्रमाणीकृत्य; विरेचनं तुसर्वोपक्रमेभ्यः पित्ते प्रधानतमं मन्यन्ते भिषजः; तद्ध्यादित एवामाशयमनुप्रविश्य केवलं वैकारिकं पित्तमूलमपकर्षति,तत्रावजिते पित्तेऽपि शरीरान्तर्गताः पित्तविकाराः प्रशान्तिमापद्यन्ते, यथाऽग्नौ व्यपोढे केवलमग्निगृहं शीतीभवति तद्वत्||१६||  
 +
 
taṁ madhuratiktakaṣāyaśītairupakramairupakramēta snēhavirēkapradēhapariṣēkābhyaṅgādibhiḥpittaharairmātrāṁ kālaṁ ca pramāṇīkr̥tya; virēcanaṁ tu sarvōpakramēbhyaḥ pittē pradhānatamaṁmanyantē bhiṣajaḥ; taddhyādita ēvāmāśayamanupraviśya kēvalaṁ vaikārikaṁ pittamūlamapakarṣati,tatrāvajitē pittē'pi śarīrāntargatāḥ pittavikārāḥ praśāntimāpadyantē, yathā'gnau vyapōḍhēkēvalamagnigr̥haṁ śītībhavati tadvat||16||
 
taṁ madhuratiktakaṣāyaśītairupakramairupakramēta snēhavirēkapradēhapariṣēkābhyaṅgādibhiḥpittaharairmātrāṁ kālaṁ ca pramāṇīkr̥tya; virēcanaṁ tu sarvōpakramēbhyaḥ pittē pradhānatamaṁmanyantē bhiṣajaḥ; taddhyādita ēvāmāśayamanupraviśya kēvalaṁ vaikārikaṁ pittamūlamapakarṣati,tatrāvajitē pittē'pi śarīrāntargatāḥ pittavikārāḥ praśāntimāpadyantē, yathā'gnau vyapōḍhēkēvalamagnigr̥haṁ śītībhavati tadvat||16||
 +
 
taM madhuratiktakaShAyashItairupakramairupakrameta snehavirekapradehapariShekAbhya~ggAdibhiHpittaharairmAtrAM kAlaM ca pramANIkRutya; virecanaM tu sarvopakramebhyaH pitte pradhAnatamaMmanyante bhiShajaH; taddhyAdita evAmAshayamanupravishya kevalaM vaikArikaMpittamUlamapakarShati, tatrAvajite pitte~api sharIrAntargatAH pittavikArAH prashAntimApadyante,yathA~agnau vyapoDhe kevalamagnigRuhaM shItIbhavati tadvat||16||  
 
taM madhuratiktakaShAyashItairupakramairupakrameta snehavirekapradehapariShekAbhya~ggAdibhiHpittaharairmAtrAM kAlaM ca pramANIkRutya; virecanaM tu sarvopakramebhyaH pitte pradhAnatamaMmanyante bhiShajaH; taddhyAdita evAmAshayamanupravishya kevalaM vaikArikaMpittamUlamapakarShati, tatrAvajite pitte~api sharIrAntargatAH pittavikArAH prashAntimApadyante,yathA~agnau vyapoDhe kevalamagnigRuhaM shItIbhavati tadvat||16||  
  

Navigation menu