Changes

Jump to navigation Jump to search
16 bytes added ,  12:40, 29 October 2017
Line 326: Line 326:  
#Harita Haridra Netra Mootra Varcastva (Green-yellow discolouration of eyes, urine, stool)
 
#Harita Haridra Netra Mootra Varcastva (Green-yellow discolouration of eyes, urine, stool)
   −
Causative qualities of pitta disorders:
+
==== Causative qualities of ''pitta'' disorders ====
 +
 
 
सर्वेष्वपि खल्वेतेषु पित्तविकारेषूक्तेष्वन्येषु चानुक्तेषु पित्तस्येदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं, यदुपलभ्य तदवयवंवा विमुक्तसन्देहाः पित्तविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा- औष्ण्यं तैक्ष्ण्यं द्रवत्वमनतिस्नेहो वर्णश्च शुक्लारुणवर्जोगन्धश्च विस्रो रसौ च कटुकाम्लौ सरत्वं च पित्तस्यात्मरूपाणि; एवंविधत्वाच्च  पित्तस्य कर्मणः स्वलक्षणमिदमस्य भवति तंतं शरीरावयवमाविशतः; तद्यथा- दाहौष्ण्यपाकस्वेदक्लेदकोथकण्डूस्रावरागा यथास्वं च गन्धवर्णरसाभिनिर्वर्तनं पित्तस्यकर्माणि; तैरन्वितं पित्तविकारमेवाध्यवस्येत्||१५||
 
सर्वेष्वपि खल्वेतेषु पित्तविकारेषूक्तेष्वन्येषु चानुक्तेषु पित्तस्येदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं, यदुपलभ्य तदवयवंवा विमुक्तसन्देहाः पित्तविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा- औष्ण्यं तैक्ष्ण्यं द्रवत्वमनतिस्नेहो वर्णश्च शुक्लारुणवर्जोगन्धश्च विस्रो रसौ च कटुकाम्लौ सरत्वं च पित्तस्यात्मरूपाणि; एवंविधत्वाच्च  पित्तस्य कर्मणः स्वलक्षणमिदमस्य भवति तंतं शरीरावयवमाविशतः; तद्यथा- दाहौष्ण्यपाकस्वेदक्लेदकोथकण्डूस्रावरागा यथास्वं च गन्धवर्णरसाभिनिर्वर्तनं पित्तस्यकर्माणि; तैरन्वितं पित्तविकारमेवाध्यवस्येत्||१५||
sarvēṣvapi khalvētēṣu pittavikārēṣūktēṣvanyēṣu cānuktēṣu pittasyēdamātmarūpamapariṇāmi karmaṇaścasvalakṣaṇaṁ, yadupalabhya tadavayavaṁ vā vimuktasandēhāḥ pittavikāramēvādhyavasyanti kuśalāḥ;tadyathā- auṣṇyaṁ taikṣṇyaṁ dravatvamanatisnēhō varṇaśca śuklāruṇavarjō gandhaśca visrō rasau cakaṭukāmlau saratvaṁ ca pittasyātmarūpāṇi; ēvaṁvidhatvācca  pittasya karmaṇaḥ svalakṣaṇamidamasyabhavati taṁ taṁ śarīrāvayavamāviśataḥ; tadyathā- dāhauṣṇyapākasvēdaklēdakōthakaṇḍūsrāvarāgāyathāsvaṁ ca gandhavarṇarasābhinirvartanaṁ pittasya karmāṇi; tairanvitaṁpittavikāramēvādhyavasyēt||15||  
+
 
 +
sarvēṣvapi khalvētēṣu pittavikārēṣūktēṣvanyēṣu cānuktēṣu pittasyēdamātmarūpamapariṇāmi karmaṇaścasvalakṣaṇaṁ, yadupalabhya tadavayavaṁ vā vimuktasandēhāḥ pittavikāramēvādhyavasyanti kuśalāḥ;tadyathā- auṣṇyaṁ taikṣṇyaṁ dravatvamanatisnēhō varṇaśca śuklāruṇavarjō gandhaśca visrō rasau cakaṭukāmlau saratvaṁ ca pittasyātmarūpāṇi; ēvaṁvidhatvācca  pittasya karmaṇaḥ svalakṣaṇamidamasyabhavati taṁ taṁ śarīrāvayavamāviśataḥ; tadyathā- dāhauṣṇyapākasvēdaklēdakōthakaṇḍūsrāvarāgāyathāsvaṁ ca gandhavarṇarasābhinirvartanaṁ pittasya karmāṇi; tairanvitaṁpittavikāramēvādhyavasyēt||15||  
 +
 
 
sarveShvapi khalveteShu pittavikAreShUkteShvanyeShu cAnukteShu pittasyedamAtmarUpamapariNAmikarmaNashca svalakShaNaM, yadupalabhya tadavayavaM vA vimuktasandehAHpittavikAramevAdhyavasyanti kushalAH; tadyathA- auShNyaM taikShNyaM dravatvamanatisnehovarNashca shuklAruNavarjo gandhashca visro rasau ca kaTukAmlau saratvaM ca pittasyAtmarUpANi;evaMvidhatvAcca  pittasya karmaNaH svalakShaNamidamasya bhavati taM taMsharIrAvayavamAvishataH; tadyathA- dAhauShNyapAkasvedakledakothakaNDUsrAvarAgA yathAsvaM cagandhavarNarasAbhinirvartanaM pittasya karmANi; tairanvitaM pittavikAramevAdhyavasyet||15||  
 
sarveShvapi khalveteShu pittavikAreShUkteShvanyeShu cAnukteShu pittasyedamAtmarUpamapariNAmikarmaNashca svalakShaNaM, yadupalabhya tadavayavaM vA vimuktasandehAHpittavikAramevAdhyavasyanti kushalAH; tadyathA- auShNyaM taikShNyaM dravatvamanatisnehovarNashca shuklAruNavarjo gandhashca visro rasau ca kaTukAmlau saratvaM ca pittasyAtmarUpANi;evaMvidhatvAcca  pittasya karmaNaH svalakShaNamidamasya bhavati taM taMsharIrAvayavamAvishataH; tadyathA- dAhauShNyapAkasvedakledakothakaNDUsrAvarAgA yathAsvaM cagandhavarNarasAbhinirvartanaM pittasya karmANi; tairanvitaM pittavikAramevAdhyavasyet||15||  
 +
 
In all the pittaja variety of diseases enumerated, even a partial manifestation of the vitiated pitta would still warrant them to be diagnosed and treated as a disorder of the pitta. For example, heat, sharpness, liquidity, slight unctuousness, all colours except white and red, fishy smell, pungent and sour taste and fluidity are the specific characters of pitta, but the manifestations of pitta could be different depending upon the organs they afflict:
 
In all the pittaja variety of diseases enumerated, even a partial manifestation of the vitiated pitta would still warrant them to be diagnosed and treated as a disorder of the pitta. For example, heat, sharpness, liquidity, slight unctuousness, all colours except white and red, fishy smell, pungent and sour taste and fluidity are the specific characters of pitta, but the manifestations of pitta could be different depending upon the organs they afflict:
 
1. Daha-Burning sensation
 
1. Daha-Burning sensation

Navigation menu