Changes

Jump to navigation Jump to search
70 bytes removed ,  12:39, 29 October 2017
Line 307: Line 307:  
#Raktapitta (Bleeding disorders)
 
#Raktapitta (Bleeding disorders)
 
#Raktamandala (Haemorrhagic rounded patches/ echymosis)
 
#Raktamandala (Haemorrhagic rounded patches/ echymosis)
23. Haritatva (Greenishness)
+
#Haritatva (Greenishness)
24. Haridratva (Yellowishness)
+
#Haridratva (Yellowishness)
25. Neelika (Blue moles)
+
#Neelika (Blue moles)
26. Kaksha (Furunculosis)
+
#Kaksha (Furunculosis)
27. Kamala (Jaundice)
+
#Kamala (Jaundice)
28. Tiktasyata (Bitter taste in mouth)
+
#Tiktasyata (Bitter taste in mouth)
29. Lohita gandhasyata (Blood-like smell (lohita) from the oral cavity)
+
#Lohita gandhasyata (Blood-like smell (lohita) from the oral cavity)
30. Pootimookhata (Foetid smell from oral cavity, or halitosis)
+
#Pootimookhata (Foetid smell from oral cavity, or halitosis)
31. Trishnadhikya (Polydypsia)
+
#Trishnadhikya (Polydypsia)
32. Atripti (Loss of contentment)
+
#Atripti (Loss of contentment)
33. Asyavipaka (Stomatitis)
+
#Asyavipaka (Stomatitis)
34. Galapaka (Inflammation in throat)
+
#Galapaka (Inflammation in throat)
35. Akshipaka (Inflammation in eyes)
+
#Akshipaka (Inflammation in eyes)
36. Gudapaka (Inflammation in anus)
+
#Gudapaka (Inflammation in anus)
37. Medhrapaka (Inflammation in penis)
+
#Medhrapaka (Inflammation in penis)
38. Jivadana (Discharge of pure blood)
+
#Jivadana (Discharge of pure blood)
39. Tamapravesha (Darkness in front of the eye)
+
#Tamapravesha (Darkness in front of the eye)
40. Harita Haridra Netra Mootra Varcastva (Green-yellow discolouration of eyes, urine, stool)
+
#Harita Haridra Netra Mootra Varcastva (Green-yellow discolouration of eyes, urine, stool)
 +
 
 
Causative qualities of pitta disorders:
 
Causative qualities of pitta disorders:
 
सर्वेष्वपि खल्वेतेषु पित्तविकारेषूक्तेष्वन्येषु चानुक्तेषु पित्तस्येदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं, यदुपलभ्य तदवयवंवा विमुक्तसन्देहाः पित्तविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा- औष्ण्यं तैक्ष्ण्यं द्रवत्वमनतिस्नेहो वर्णश्च शुक्लारुणवर्जोगन्धश्च विस्रो रसौ च कटुकाम्लौ सरत्वं च पित्तस्यात्मरूपाणि; एवंविधत्वाच्च  पित्तस्य कर्मणः स्वलक्षणमिदमस्य भवति तंतं शरीरावयवमाविशतः; तद्यथा- दाहौष्ण्यपाकस्वेदक्लेदकोथकण्डूस्रावरागा यथास्वं च गन्धवर्णरसाभिनिर्वर्तनं पित्तस्यकर्माणि; तैरन्वितं पित्तविकारमेवाध्यवस्येत्||१५||
 
सर्वेष्वपि खल्वेतेषु पित्तविकारेषूक्तेष्वन्येषु चानुक्तेषु पित्तस्येदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं, यदुपलभ्य तदवयवंवा विमुक्तसन्देहाः पित्तविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा- औष्ण्यं तैक्ष्ण्यं द्रवत्वमनतिस्नेहो वर्णश्च शुक्लारुणवर्जोगन्धश्च विस्रो रसौ च कटुकाम्लौ सरत्वं च पित्तस्यात्मरूपाणि; एवंविधत्वाच्च  पित्तस्य कर्मणः स्वलक्षणमिदमस्य भवति तंतं शरीरावयवमाविशतः; तद्यथा- दाहौष्ण्यपाकस्वेदक्लेदकोथकण्डूस्रावरागा यथास्वं च गन्धवर्णरसाभिनिर्वर्तनं पित्तस्यकर्माणि; तैरन्वितं पित्तविकारमेवाध्यवस्येत्||१५||

Navigation menu