Changes

Jump to navigation Jump to search
27 bytes added ,  18:17, 28 October 2017
Line 74: Line 74:  
dvayostu khalvAgantunijayoH preraNamasAtmyendriyArthasaMyogaH, praj~jAparAdhaH,pariNAmashceti||5||
 
dvayostu khalvAgantunijayoH preraNamasAtmyendriyArthasaMyogaH, praj~jAparAdhaH,pariNAmashceti||5||
   −
Unwholesome contact between sense organs and their objects, intellectual defects and effects of time constitute the common causative factors for both the exogenous and endogenous types of diseases.(5)
+
Unwholesome contact between sense organs and their objects, intellectual defects and effects of time constitute the common causative factors for both the exogenous and endogenous types of diseases.[5]
 +
 
 
सर्वेऽपि तु खल्वेतेऽभिप्रवृद्धाश्चत्वारो रोगाः परस्परमनुबध्नन्ति, न चान्योन्येन सह सन्देहमापद्यन्ते  ||६||  
 
सर्वेऽपि तु खल्वेतेऽभिप्रवृद्धाश्चत्वारो रोगाः परस्परमनुबध्नन्ति, न चान्योन्येन सह सन्देहमापद्यन्ते  ||६||  
 +
 
sarvē'pi tu khalvētē'bhipravr̥ddhāścatvārō rōgāḥ parasparamanubadhnanti, na cānyōnyēna sahasandēhamāpadyantē  ||6||  
 
sarvē'pi tu khalvētē'bhipravr̥ddhāścatvārō rōgāḥ parasparamanubadhnanti, na cānyōnyēna sahasandēhamāpadyantē  ||6||  
 +
 
sarve~api tu khalvete~abhipravRuddhAshcatvAro rogAH parasparamanubadhnanti, na cAnyonyena sahasandehamApadyante  ||6||  
 
sarve~api tu khalvete~abhipravRuddhAshcatvAro rogAH parasparamanubadhnanti, na cAnyonyena sahasandehamApadyante  ||6||  
All these four types of diseases when aggravated get transform into each other to share common symptoms. Even then, the distinctive features of each one of these diseases are too clearly manifested to allow any confusion. (6)
+
 
Difference between endogenous and exogenous diseases:
+
All these four types of diseases when aggravated get transform into each other to share common symptoms. Even then, the distinctive features of each one of these diseases are too clearly manifested to allow any confusion. [6]
 +
 
 +
==== Difference between endogenous and exogenous diseases ====
 +
 
आगन्तुर्हि व्यथापूर्वं समुत्पन्नो जघन्यं वातपित्तश्लेष्मणां वैषम्यमापादयति; निजे तु वातपित्तश्लेष्माणः पूर्वं वैषम्यमापद्यन्तेजघन्यं व्यथामभिनिर्वर्तयन्ति||७||  
 
आगन्तुर्हि व्यथापूर्वं समुत्पन्नो जघन्यं वातपित्तश्लेष्मणां वैषम्यमापादयति; निजे तु वातपित्तश्लेष्माणः पूर्वं वैषम्यमापद्यन्तेजघन्यं व्यथामभिनिर्वर्तयन्ति||७||  
 +
 
āganturhi vyathāpūrvaṁ samutpannō jaghanyaṁ vātapittaślēṣmaṇāṁ vaiṣamyamāpādayati; nijē tuvātapittaślēṣmāṇaḥ pūrvaṁ vaiṣamyamāpadyantē jaghanyaṁ vyathāmabhinirvartayanti||7||
 
āganturhi vyathāpūrvaṁ samutpannō jaghanyaṁ vātapittaślēṣmaṇāṁ vaiṣamyamāpādayati; nijē tuvātapittaślēṣmāṇaḥ pūrvaṁ vaiṣamyamāpadyantē jaghanyaṁ vyathāmabhinirvartayanti||7||
 +
 
Aganturhi vyathApUrvaM samutpanno jaghanyaM vAtapittashleShmaNAM vaiShamyamApAdayati; nije tuvAtapittashleShmANaH pUrvaM vaiShamyamApadyante jaghanyaM vyathAmabhinirvartayanti||7||  
 
Aganturhi vyathApUrvaM samutpanno jaghanyaM vAtapittashleShmaNAM vaiShamyamApAdayati; nije tuvAtapittashleShmANaH pUrvaM vaiShamyamApadyante jaghanyaM vyathAmabhinirvartayanti||7||  
Exogenous diseases begin with pain and then bring about disturbances in the equilibrium of doshas. Endogenous diseases, on the other hand, begin with disturbances in the equilibrium of doshas and then cause pain. (7)
+
 
 +
Exogenous diseases begin with pain and then bring about disturbances in the equilibrium of ''doshas''. Endogenous diseases, on the other hand, begin with disturbances in the equilibrium of ''doshas'' and then cause pain. [7]
 +
 
 
Sites of three doshas:
 
Sites of three doshas:
 
तेषां त्रयाणामपि दोषाणां शरीरे स्थानविभाग  उपदेक्ष्यते; तद्यथा- बस्तिः पुरीषाधानं कटिः सक्थिनी पादावस्थीनिपक्वाशयश्च वातस्थानानि, तत्रापि पक्वाशयो विशेषेण वातस्थानं; स्वेदो रसो लसीका रुधिरमामाशयश्च पित्तस्थानानि,तत्राप्यामाशयो विशेषेण पित्तस्थानम्; उरः शिरो ग्रीवा पर्वाण्यामाशयो मेदश्च श्लेष्मस्थानानि, तत्राप्युरो विशेषेणश्लेष्मस्थानम्||८||
 
तेषां त्रयाणामपि दोषाणां शरीरे स्थानविभाग  उपदेक्ष्यते; तद्यथा- बस्तिः पुरीषाधानं कटिः सक्थिनी पादावस्थीनिपक्वाशयश्च वातस्थानानि, तत्रापि पक्वाशयो विशेषेण वातस्थानं; स्वेदो रसो लसीका रुधिरमामाशयश्च पित्तस्थानानि,तत्राप्यामाशयो विशेषेण पित्तस्थानम्; उरः शिरो ग्रीवा पर्वाण्यामाशयो मेदश्च श्लेष्मस्थानानि, तत्राप्युरो विशेषेणश्लेष्मस्थानम्||८||

Navigation menu