Changes

Jump to navigation Jump to search
Line 339: Line 339:     
अदिग्धविद्धमक्लिष्टं वयस्थं सात्म्यचारिणाम्|  
 
अदिग्धविद्धमक्लिष्टं वयस्थं सात्म्यचारिणाम्|  
 +
 
मृगमत्स्यविहङ्गानां मांसं बृंहणमुच्यते||२५||  
 
मृगमत्स्यविहङ्गानां मांसं बृंहणमुच्यते||२५||  
    
क्षीणाः क्षताः कृशा वृद्धा दुर्बला नित्यमध्वगाः|  
 
क्षीणाः क्षताः कृशा वृद्धा दुर्बला नित्यमध्वगाः|  
 +
 
स्त्रीमद्यनित्या ग्रीष्मे च बृंहणीया नराः स्मृताः||२६||  
 
स्त्रीमद्यनित्या ग्रीष्मे च बृंहणीया नराः स्मृताः||२६||  
    
शोषार्शोग्रहणीदोषैर्व्याधिभिः कर्शिताश्च ये|  
 
शोषार्शोग्रहणीदोषैर्व्याधिभिः कर्शिताश्च ये|  
 +
 
तेषां क्रव्यादमांसानां बृंहणा लघवो रसाः||२७||  
 
तेषां क्रव्यादमांसानां बृंहणा लघवो रसाः||२७||  
    
स्नानमुत्सादनं स्वप्नो मधुराः स्नेहबस्तयः|  
 
स्नानमुत्सादनं स्वप्नो मधुराः स्नेहबस्तयः|  
 +
 
शर्कराक्षीरसर्पींषि सर्वेषां विद्धि बृंहणम्||२८||  
 
शर्कराक्षीरसर्पींषि सर्वेषां विद्धि बृंहणम्||२८||  
    
adigdhaviddhamakliṣṭaṁ vayasthaṁ sātmyacāriṇām|  
 
adigdhaviddhamakliṣṭaṁ vayasthaṁ sātmyacāriṇām|  
 +
 
mr̥gamatsyavihaṅgānāṁ māṁsaṁ br̥ṁhaṇamucyatē||25||  
 
mr̥gamatsyavihaṅgānāṁ māṁsaṁ br̥ṁhaṇamucyatē||25||  
    
kṣīṇāḥ kṣatāḥ kr̥śā vr̥ddhā durbalā nityamadhvagāḥ|  
 
kṣīṇāḥ kṣatāḥ kr̥śā vr̥ddhā durbalā nityamadhvagāḥ|  
 +
 
strīmadyanityā grīṣmē ca br̥ṁhaṇīyā narāḥ smr̥tāḥ||26||  
 
strīmadyanityā grīṣmē ca br̥ṁhaṇīyā narāḥ smr̥tāḥ||26||  
    
śōṣārśōgrahaṇīdōṣairvyādhibhiḥ karśitāśca yē|  
 
śōṣārśōgrahaṇīdōṣairvyādhibhiḥ karśitāśca yē|  
 +
 
tēṣāṁ kravyādamāṁsānāṁ br̥ṁhaṇā laghavō rasāḥ||27||  
 
tēṣāṁ kravyādamāṁsānāṁ br̥ṁhaṇā laghavō rasāḥ||27||  
    
snānamutsādanaṁ svapnō madhurāḥ snēhabastayaḥ|  
 
snānamutsādanaṁ svapnō madhurāḥ snēhabastayaḥ|  
 +
 
śarkarākṣīrasarpīṁṣi sarvēṣāṁ viddhi br̥ṁhaṇam||28||  
 
śarkarākṣīrasarpīṁṣi sarvēṣāṁ viddhi br̥ṁhaṇam||28||  
    
adigdhaviddhamakliShTaM vayasthaM sAtmyacAriNAm|  
 
adigdhaviddhamakliShTaM vayasthaM sAtmyacAriNAm|  
 +
 
mRugamatsyaviha~ggAnAM mAMsaM bRuMhaNamucyate||25||  
 
mRugamatsyaviha~ggAnAM mAMsaM bRuMhaNamucyate||25||  
    
kShINAH kShatAH kRushA vRuddhA durbalA nityamadhvagAH|  
 
kShINAH kShatAH kRushA vRuddhA durbalA nityamadhvagAH|  
 +
 
strImadyanityA grIShme ca bRuMhaNIyA narAH smRutAH||26||  
 
strImadyanityA grIShme ca bRuMhaNIyA narAH smRutAH||26||  
    
shoShArshograhaNIdoShairvyAdhibhiH karshitAshca ye|  
 
shoShArshograhaNIdoShairvyAdhibhiH karshitAshca ye|  
 +
 
teShAM kravyAdamAMsAnAM bRuMhaNA laghavo rasAH||27||  
 
teShAM kravyAdamAMsAnAM bRuMhaNA laghavo rasAH||27||  
    
snAnamutsAdanaM svapno madhurAH snehabastayaH|  
 
snAnamutsAdanaM svapno madhurAH snehabastayaH|  
 +
 
sharkarAkShIrasarpIMShi sarveShAM viddhi bRuMhaNam||28||  
 
sharkarAkShIrasarpIMShi sarveShAM viddhi bRuMhaNam||28||  
 +
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
The meat of adult (mature) animals, fish, and birds which are found roaming in their suitable natural surroundings, which are healthy (or disease-free) and have not been killed by poisonous weapons and is unspoiled, is considered to be ideal for ''Brimhana'' (nourishing therapy).  
 
The meat of adult (mature) animals, fish, and birds which are found roaming in their suitable natural surroundings, which are healthy (or disease-free) and have not been killed by poisonous weapons and is unspoiled, is considered to be ideal for ''Brimhana'' (nourishing therapy).  
 +
 
The persons requiring such therapy are those suffering from wasting of the body, wounded, consumptive, emaciated, old, weak, weary of long journeys, and excessively indulged in sexual intercourse, alcohol addiction, and for all persons in the summer season.   
 
The persons requiring such therapy are those suffering from wasting of the body, wounded, consumptive, emaciated, old, weak, weary of long journeys, and excessively indulged in sexual intercourse, alcohol addiction, and for all persons in the summer season.   
   Line 381: Line 395:  
Bath, unction, sleep, medicated enema with sweet drugs, unctuous enema, sugar mixed milk, and ghee are considered ideal for ''Brimhana'' (nourishing). [25-28]
 
Bath, unction, sleep, medicated enema with sweet drugs, unctuous enema, sugar mixed milk, and ghee are considered ideal for ''Brimhana'' (nourishing). [25-28]
 
</div>
 
</div>
 +
 
==== ''Rukshana'' (drying) therapy ====
 
==== ''Rukshana'' (drying) therapy ====
  

Navigation menu