Changes

Jump to navigation Jump to search
77 bytes added ,  11:00, 28 November 2017
Line 81: Line 81:  
Variation in single ''dosha'' cannot cause ''kushtha''. Even in ''kushtha'' with similar presentations, the clinical features in terms of sensation in skin, colour, site of skin lesion, other symptoms, and treatment may vary depending on the variation in vitiation of (qualities of) ''dosha''. Therefore there are seven or eighteen or innumerable types of ''kushtha''. The variations in qualities of vitiated ''dosha'' lead to further differentiation in types of diseases, except in incurable conditions. As there might be innumerable types of ''kushtha'' leading to expansion of text, only seven types of ''kushtha'' are described here. [4]
 
Variation in single ''dosha'' cannot cause ''kushtha''. Even in ''kushtha'' with similar presentations, the clinical features in terms of sensation in skin, colour, site of skin lesion, other symptoms, and treatment may vary depending on the variation in vitiation of (qualities of) ''dosha''. Therefore there are seven or eighteen or innumerable types of ''kushtha''. The variations in qualities of vitiated ''dosha'' lead to further differentiation in types of diseases, except in incurable conditions. As there might be innumerable types of ''kushtha'' leading to expansion of text, only seven types of ''kushtha'' are described here. [4]
   −
==== Seven types of kushtha ====
+
==== Seven types of ''kushtha'' ====
 
   
 
   
 
इह वातादिषु त्रिषु प्रकुपितेषु त्वगादींश्चतुरः प्रदूषयत्सु वातेऽधिकतरे कपालकुष्ठमभिनिर्वर्तते, पित्ते त्वौदुम्बरं, श्लेष्मणि मण्डलकुष्ठं, वातपित्तयोरृष्यजिह्वं, पित्तश्लेष्मणोः पुण्डरीकं, श्लेष्ममारुतयोःसिध्मकुष्ठं, सर्वदोषाभिवृद्धौ काकणकमभिनिर्वर्तते; एवमेष सप्तविधः कुष्ठविशेषो भवति|  
 
इह वातादिषु त्रिषु प्रकुपितेषु त्वगादींश्चतुरः प्रदूषयत्सु वातेऽधिकतरे कपालकुष्ठमभिनिर्वर्तते, पित्ते त्वौदुम्बरं, श्लेष्मणि मण्डलकुष्ठं, वातपित्तयोरृष्यजिह्वं, पित्तश्लेष्मणोः पुण्डरीकं, श्लेष्ममारुतयोःसिध्मकुष्ठं, सर्वदोषाभिवृद्धौ काकणकमभिनिर्वर्तते; एवमेष सप्तविधः कुष्ठविशेषो भवति|  
 
स  चैष भूयस्तरतमतः प्रकृतौ विकल्प्यमानायां भूयसीं विकारविकल्पसङ्ख्यामापद्यते||५||
 
स  चैष भूयस्तरतमतः प्रकृतौ विकल्प्यमानायां भूयसीं विकारविकल्पसङ्ख्यामापद्यते||५||
 +
 
iha vātādiṣu triṣu prakupitēṣu tvagādīṁścaturaḥ pradūṣayatsu vātē'dhikatarēkapālakuṣṭhamabhinirvartatē, pittē tvaudumbaraṁ, ślēṣmaṇi maṇḍalakuṣṭhaṁ, vātapittayōṟuṣyajihvaṁ,pittaślēṣmaṇōḥ puṇḍarīkaṁ, ślēṣmamārutayōḥ sidhmakuṣṭhaṁ, sarvadōṣābhivr̥ddhaukākaṇakamabhinirvartatē; ēvamēṣa saptavidhaḥ kuṣṭhaviśēṣō bhavati|  
 
iha vātādiṣu triṣu prakupitēṣu tvagādīṁścaturaḥ pradūṣayatsu vātē'dhikatarēkapālakuṣṭhamabhinirvartatē, pittē tvaudumbaraṁ, ślēṣmaṇi maṇḍalakuṣṭhaṁ, vātapittayōṟuṣyajihvaṁ,pittaślēṣmaṇōḥ puṇḍarīkaṁ, ślēṣmamārutayōḥ sidhmakuṣṭhaṁ, sarvadōṣābhivr̥ddhaukākaṇakamabhinirvartatē; ēvamēṣa saptavidhaḥ kuṣṭhaviśēṣō bhavati|  
 
sa [1] caiṣa bhūyastaratamataḥ prakr̥tau vikalpyamānāyāṁ bhūyasīṁ vikāravikalpasaṅkhyāmāpadyatē||5||   
 
sa [1] caiṣa bhūyastaratamataḥ prakr̥tau vikalpyamānāyāṁ bhūyasīṁ vikāravikalpasaṅkhyāmāpadyatē||5||   
 +
 
ihavAtAdiShutriShuprakupiteShutvagAdIMshcaturaHpradUShayatsuvAte~adhikatarekapAlakuShThamabhinirvartate, pittetvaudumbaraM, shleShmaNimaNDalakuShThaM, vAtapittayorRuShyajihvaM, pittashleShmaNoHpuNDarIkaM, shleShmamArutayoHsidhmakuShThaM, sarvadoShAbhivRuddhaukAkaNakamabhinirvartate; evameShasaptavidhaHkuShThavisheShobhavati| sacaiShabhUyastaratamataHprakRutauvikalpyamAnAyAMbhUyasIMvikAravikalpasa~gkhyAmApadyate||5||  
 
ihavAtAdiShutriShuprakupiteShutvagAdIMshcaturaHpradUShayatsuvAte~adhikatarekapAlakuShThamabhinirvartate, pittetvaudumbaraM, shleShmaNimaNDalakuShThaM, vAtapittayorRuShyajihvaM, pittashleShmaNoHpuNDarIkaM, shleShmamArutayoHsidhmakuShThaM, sarvadoShAbhivRuddhaukAkaNakamabhinirvartate; evameShasaptavidhaHkuShThavisheShobhavati| sacaiShabhUyastaratamataHprakRutauvikalpyamAnAyAMbhUyasIMvikAravikalpasa~gkhyAmApadyate||5||  
   −
When the vata etc. are aggravated and affect four vitiated dhatus like twak etc., and there is dominance of vata dosha, then the disease is known as kapala kushtha. Similarly dosha dominances with other 6 diseases are explained in the table 1.
+
When ''vata'' and other ''doshas'' are aggravated and affect four vitiated ''dhatus'' such as ''twak'', and there is dominance of ''vata'' ''dosha'', then the disease is known as ''kapala kushtha''. Similarly ''dosha'' dominance with other six diseases are explained in the table below:
 +
 
 
Table 1: The major skin diseases and its dosha dominance.
 
Table 1: The major skin diseases and its dosha dominance.
 +
 
Skin diseases Dosha dominance
 
Skin diseases Dosha dominance
 
Kapala Vata
 
Kapala Vata
Line 99: Line 103:  
Sidhma Kapha-vata
 
Sidhma Kapha-vata
 
Kakanaka all doshas
 
Kakanaka all doshas
Thus, there are seven types of specific kushtha, however depending on degree of superior & inferior involvement of etiology, permutation and combinations kushtha may be innumerable. [5]
+
 
Common etiological factors of kushtha:
+
Thus, there are seven types of specific ''kushtha'', however depending on degree of superior and inferior involvement of etiology, permutation and combinations ''kushtha'' may be innumerable. [5]
 +
 
 +
==== Common etiological factors of ''kushtha'' ====
 +
 
 
तत्रेदं सर्वकुष्ठनिदानं समासेनोपदेक्ष्यामः- शीतोष्णव्यत्यासमनानुपूर्व्योपसेवमानस्य तथा सन्तर्पणापतर्पणाभ्यवहार्यव्यत्यासं, मधुफाणितमत्स्यलकुचमूलककाकमाचीः सततमतिमात्रमजीर्णे च समश्नतः,चिलिचिमं च पयसा, हायनकयवकचीनकोद्दालककोरदूषप्रायाणि चान्नानि क्षीरदधितक्रकोलकुलत्थमाषातसीकुसुम्भस्नेहवन्ति, एतैरेवातिमात्रं सुहितस्य च व्यवायव्यायामसन्तापानत्युपसेवमानस्य,भयश्रमसन्तापोपहतस्य च सहसा शीतोदकमवतरतः, विदग्धं चाहारजातमनुल्लिख्य विदाहीन्यभ्यवहरतः, छर्दिं च प्रतिघ्नतः, स्नेहांश्चातिचरतः, त्रयो दोषाः युगपत् प्रकोपमापद्यन्ते; त्वगादयश्चत्वारःशैथिल्यमापद्यन्ते; तेषु शिथिलेषु दोषाः प्रकुपिताः स्थानमधिगम्य सन्तिष्ठमानास्तानेव त्वगादीन् दूषयन्तः कुष्ठान्यभिनिर्वर्तयन्ति||६||  
 
तत्रेदं सर्वकुष्ठनिदानं समासेनोपदेक्ष्यामः- शीतोष्णव्यत्यासमनानुपूर्व्योपसेवमानस्य तथा सन्तर्पणापतर्पणाभ्यवहार्यव्यत्यासं, मधुफाणितमत्स्यलकुचमूलककाकमाचीः सततमतिमात्रमजीर्णे च समश्नतः,चिलिचिमं च पयसा, हायनकयवकचीनकोद्दालककोरदूषप्रायाणि चान्नानि क्षीरदधितक्रकोलकुलत्थमाषातसीकुसुम्भस्नेहवन्ति, एतैरेवातिमात्रं सुहितस्य च व्यवायव्यायामसन्तापानत्युपसेवमानस्य,भयश्रमसन्तापोपहतस्य च सहसा शीतोदकमवतरतः, विदग्धं चाहारजातमनुल्लिख्य विदाहीन्यभ्यवहरतः, छर्दिं च प्रतिघ्नतः, स्नेहांश्चातिचरतः, त्रयो दोषाः युगपत् प्रकोपमापद्यन्ते; त्वगादयश्चत्वारःशैथिल्यमापद्यन्ते; तेषु शिथिलेषु दोषाः प्रकुपिताः स्थानमधिगम्य सन्तिष्ठमानास्तानेव त्वगादीन् दूषयन्तः कुष्ठान्यभिनिर्वर्तयन्ति||६||  
 
tatrēdaṁ sarvakuṣṭhanidānaṁ samāsēnōpadēkṣyāmaḥ- śītōṣṇavyatyāsamanānupūrvyōpasēvamānasyatathā santarpaṇāpatarpaṇābhyavahāryavyatyāsaṁ, madhuphāṇitamatsyalakucamūlakakākamācīḥsatatamatimātramajīrṇē ca samaśnataḥ, cilicimaṁ ca payasā,hāyanakayavakacīnakōddālakakōradūṣaprāyāṇi cānnānikṣīradadhitakrakōlakulatthamāṣātasīkusumbhasnēhavanti, ētairēvātimātraṁ suhitasya cavyavāyavyāyāmasantāpānatyupasēvamānasya, bhayaśramasantāpōpahatasya ca sahasāśītōdakamavatarataḥ, vidagdhaṁ cāhārajātamanullikhya vidāhīnyabhyavaharataḥ, chardiṁ capratighnataḥ, snēhāṁścāticarataḥ, trayō dōṣāḥ yugapat prakōpamāpadyantē; tvagādayaścatvāraḥśaithilyamāpadyantē; tēṣu śithilēṣu dōṣāḥ prakupitāḥ sthānamadhigamya santiṣṭhamānāstānēva tvagādīndūṣayantaḥ kuṣṭhānyabhinirvartayanti||6||  
 
tatrēdaṁ sarvakuṣṭhanidānaṁ samāsēnōpadēkṣyāmaḥ- śītōṣṇavyatyāsamanānupūrvyōpasēvamānasyatathā santarpaṇāpatarpaṇābhyavahāryavyatyāsaṁ, madhuphāṇitamatsyalakucamūlakakākamācīḥsatatamatimātramajīrṇē ca samaśnataḥ, cilicimaṁ ca payasā,hāyanakayavakacīnakōddālakakōradūṣaprāyāṇi cānnānikṣīradadhitakrakōlakulatthamāṣātasīkusumbhasnēhavanti, ētairēvātimātraṁ suhitasya cavyavāyavyāyāmasantāpānatyupasēvamānasya, bhayaśramasantāpōpahatasya ca sahasāśītōdakamavatarataḥ, vidagdhaṁ cāhārajātamanullikhya vidāhīnyabhyavaharataḥ, chardiṁ capratighnataḥ, snēhāṁścāticarataḥ, trayō dōṣāḥ yugapat prakōpamāpadyantē; tvagādayaścatvāraḥśaithilyamāpadyantē; tēṣu śithilēṣu dōṣāḥ prakupitāḥ sthānamadhigamya santiṣṭhamānāstānēva tvagādīndūṣayantaḥ kuṣṭhānyabhinirvartayanti||6||  

Navigation menu