Changes

Jump to navigation Jump to search
6,356 bytes added ,  11:00, 3 January 2020
no edit summary
Line 1: Line 1:  +
{{#seo:
 +
|title=Kshatakshina Chikitsa
 +
|titlemode=append
 +
|keywords=Kshatakshina, adventures, occupational disease, pneumo-thorax, tuberculosis, nourishment therapy
 +
|description=Chikitsa Sthana Chapter 11. Management of Kshata-kshina (Emaciation due to Trauma)
 +
}}
 +
 +
<big>'''[[Chikitsa Sthana]] Chapter 11. Management of Kshata-kshina (Emaciation due to Trauma)</big>'''
 +
 +
<big>'''Abstract </big>'''
 +
 +
''Kshatakshina'' is a condition with ''kshaya'' (wasting, debility, emaciation) due to injury/trauma. Trauma is usually from external injury but in the present context this term signifies rupture of lung tissue due to exogenous as well as endogenous causes. The etiology includes significant exertion beyond one’s capacity. The disease shows close resemblance with ''rajayakshma'' in pathogenesis, as both involve ''anuloma kshaya'' (the depletion of ''dhatus'' takes place in the direction of their nourishment i.e. ''rasa'' then ''rakta'' then ''mamsa'' and so on) and ''pratiloma kshaya'' (depletion of ''dhatus'' in the direction opposite to their nourishment i.e. ''shukra'' then ''majja'' then ''asthi'' and so on). Nourishment therapy is the principle of management in ''kshatakshina''. Various formulations to regain strength and replenishment of depleted tissues are described in this chapter.   
 +
 +
'''Keywords''': ''Kshatakshina,'' adventures, occupational disease, pneumo-thorax, tuberculosis, nourishment therapy.
 +
 
{{Infobox
 
{{Infobox
 
|title = Kshatakshina Chikitsa
 
|title = Kshatakshina Chikitsa
Line 14: Line 29:     
}}
 
}}
  −
==[[Chikitsa Sthana]] Chapter 11, Chapter on the Management of ''Kshata-kshina'' (Emaciation due to Trauma) ==
  −
  −
=== Abstract ===
  −
  −
''Kshatakshina'' is a condition with ''kshaya'' (wasting, debility, emaciation) due to injury/trauma. Trauma is usually from external injury but in the present context this term signifies rupture of lung tissue due to exogenous as well as endogenous causes. The etiology includes significant exertion beyond one’s capacity. The disease shows close resemblance with ''rajayakshma'' in pathogenesis, as both involve ''anuloma kshaya'' (the depletion of ''dhatus'' takes place in the direction of their nourishment i.e. ''rasa'' then ''rakta'' then ''mamsa'' and so on) and ''pratiloma kshaya'' (depletion of ''dhatus'' in the direction opposite to their nourishment i.e. ''shukra'' then ''majja'' then ''asthi'' and so on). Nourishment therapy is the principle of management in ''kshatakshina''. Various formulations to regain strength and replenishment of depleted tissues are described in this chapter.   
  −
  −
'''Keywords''': ''Kshatakshina,'' adventures, occupational disease, pneumo-thorax, tuberculosis, nourishment therapy.
      
=== Introduction ===
 
=== Introduction ===
   −
In Ayurveda, rather than disease, mainly the syndromes are described and ''kshatakshina'' is also a syndrome. ''Kshata'' means injury and ''kshina'' means depletion of tissue. The term literally means depletion of tissues due to injury. It includes various pathologies leading to depletion of tissues in the body as a result of external and internal injuries. It shows close resemblance with tuberculosis, however the cardinal cause in ''kshatakshina'' is injury. Hemoptysis (symptom of pulmonary tuberculosis), hematuria (symptom of renal tuberculosis) and diarrhea (symptom of intestinal tuberculosis) all have cardinal symptoms of tuberculosis which are described as the symptom of ''kshatakshina''. It refers to those dreaded complications of tuberculosis that  appear suddenly and require prompt treatment just as acute onset of chest-pain in patient of tuberculosis who suddenly develops pneumothorax due to rupture of subpleural blebs and massive painless hematuria in the patient of genitourinary tuberculosis. Similar to tuberculosis, there is impaired immunity in ''kshatakshina'' patients also. ''Kshatakshina'' refers to cluster of diseases like spontaneous pneumothorax and renal tuberculosis, whereas presence of hemoptysis and hematuria in a single disease suggests a pulmonary-renal syndrome (eg, Goodpasture's syndrome, Wegener's granulomatosis). The diseases due to excess exertion during work or occupational hazards can also be referred to ''kshatakshina''.
+
In [[Ayurveda]], rather than disease, mainly the syndromes are described and ''kshatakshina'' is also a syndrome. ''Kshata'' means injury and ''kshina'' means depletion of tissue. The term literally means depletion of tissues due to injury. It includes various pathologies leading to depletion of tissues in the body as a result of external and internal injuries. It shows close resemblance with tuberculosis, however the cardinal cause in ''kshatakshina'' is injury. Hemoptysis (symptom of pulmonary tuberculosis), hematuria (symptom of renal tuberculosis) and diarrhea (symptom of intestinal tuberculosis) all have cardinal symptoms of tuberculosis which are described as the symptom of ''kshatakshina''. It refers to those dreaded complications of tuberculosis that  appear suddenly and require prompt treatment just as acute onset of chest-pain in patient of tuberculosis who suddenly develops pneumothorax due to rupture of subpleural blebs and massive painless hematuria in the patient of genitourinary tuberculosis. Similar to tuberculosis, there is impaired immunity in ''kshatakshina'' patients also. ''Kshatakshina'' refers to cluster of diseases like spontaneous pneumothorax and renal tuberculosis, whereas presence of hemoptysis and hematuria in a single disease suggests a pulmonary-renal syndrome (eg, Goodpasture's syndrome, Wegener's granulomatosis). The diseases due to excess exertion during work or occupational hazards can also be referred to ''kshatakshina''.
    
===Sanskrit text, Transliteration and English Translation===
 
===Sanskrit text, Transliteration and English Translation===
 +
<div class="mw-collapsible mw-collapsed">
    
अथातः क्षतक्षीणचिकित्सितं व्याख्यास्यामः||१||
 
अथातः क्षतक्षीणचिकित्सितं व्याख्यास्यामः||१||
    
इति ह स्माह भगवानात्रेयः||२||
 
इति ह स्माह भगवानात्रेयः||२||
 +
<div class="mw-collapsible-content">
    
athātaḥ kṣatakṣīṇacikitsitaṁ vyākhyāsyāmaḥ||1||  
 
athātaḥ kṣatakṣīṇacikitsitaṁ vyākhyāsyāmaḥ||1||  
Line 40: Line 49:     
iti ha smAha bhagavAnAtreyaH||2||
 
iti ha smAha bhagavAnAtreyaH||2||
 +
</div></div>
    
We shall now expound the chapter on the treatment of ''Kshatakshina''.
 
We shall now expound the chapter on the treatment of ''Kshatakshina''.
    
Thus, said Lord Atreya. [1-2]
 
Thus, said Lord Atreya. [1-2]
 +
<div class="mw-collapsible mw-collapsed">
   −
उदारकीर्तिर्ब्रह्मर्षिरात्रेयः परमार्थवित्|  
+
उदारकीर्तिर्ब्रह्मर्षिरात्रेयः परमार्थवित्| <br />
क्षतक्षीणचिकित्सार्थमिदमाह चिकित्सितम्||३||
+
क्षतक्षीणचिकित्सार्थमिदमाह चिकित्सितम्||३||<br />
 +
<div class="mw-collapsible-content">
   −
udārakīrtirbrahmarṣirātrēyaḥ paramārthavit|  
+
udārakīrtirbrahmarṣirātrēyaḥ paramārthavit| <br />
kṣatakṣīṇacikitsārthamidamāha cikitsitam||3||
+
kṣatakṣīṇacikitsārthamidamāha cikitsitam||3||<br />
   −
udArakIrtirbrahmarShirAtreyaH paramArthavit|
+
udArakIrtirbrahmarShirAtreyaH paramArthavit|<br />
kShatakShINacikitsArthamidamAha cikitsitam||3||
+
kShatakShINacikitsArthamidamAha cikitsitam||3||<br />
 +
</div></div>
    
Atreya, the illustrious sage, the brahmin-seer and the knower of ultimate truth, (thereafter) expounded therapeutics for the treatment of ''kshatakshina'', as given below. [3]
 
Atreya, the illustrious sage, the brahmin-seer and the knower of ultimate truth, (thereafter) expounded therapeutics for the treatment of ''kshatakshina'', as given below. [3]
    
==== ''Nidana'' (Etiology) of ''kshatakshina'' ====
 
==== ''Nidana'' (Etiology) of ''kshatakshina'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
धनुषाऽऽयस्यतोऽत्यर्थं भारमुद्वहतो गुरुम्|  
+
धनुषाऽऽयस्यतोऽत्यर्थं भारमुद्वहतो गुरुम्| <br />
पततो विषमोच्चेभ्यो बलिभिः सह युध्यतः||४||  
+
पततो विषमोच्चेभ्यो बलिभिः सह युध्यतः||४|| <br />
   −
वृषं हयं वा धावन्तं दम्यं वाऽन्यं निगृह्णतः|  
+
वृषं हयं वा धावन्तं दम्यं वाऽन्यं निगृह्णतः| <br />
शिलाकाष्ठाश्मनिर्घातान्क्षिपतो निघ्नतः परान्||५||  
+
शिलाकाष्ठाश्मनिर्घातान्क्षिपतो निघ्नतः परान्||५|| <br />
   −
अधीयानस्य वाऽत्युच्चैर्दूरं वा व्रजतो द्रुतम्|  
+
अधीयानस्य वाऽत्युच्चैर्दूरं वा व्रजतो द्रुतम्| <br />
महानदीं वा तरतो हयैर्वा सह धावतः||६||  
+
महानदीं वा तरतो हयैर्वा सह धावतः||६|| <br />
   −
सहसोत्पततो दूरं[१] तूर्णं चातिप्रनृत्यतः|  
+
सहसोत्पततो दूरं[१] तूर्णं चातिप्रनृत्यतः| <br />
तथाऽन्यैः कर्मभिः क्रूरैर्भृशमभ्याहतस्य च||७||  
+
तथाऽन्यैः कर्मभिः क्रूरैर्भृशमभ्याहतस्य च||७|| <br />
   −
विक्षते वक्षसि व्याधिर्बलवान् समुदीर्यते|  
+
विक्षते वक्षसि व्याधिर्बलवान् समुदीर्यते| <br />
स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः||८||
+
स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः||८||<br />
 +
<div class="mw-collapsible-content">
   −
dhanuṣā''yasyatō'tyarthaṁ bhāramudvahatō gurum|  
+
dhanuṣā''yasyatō'tyarthaṁ bhāramudvahatō gurum| <br />
patatō viṣamōccēbhyō balibhiḥ saha yudhyataḥ||4||  
+
patatō viṣamōccēbhyō balibhiḥ saha yudhyataḥ||4|| <br />
   −
vr̥ṣaṁ hayaṁ vā dhāvantaṁ damyaṁ vā'nyaṁ nigr̥hṇataḥ|  
+
vr̥ṣaṁ hayaṁ vā dhāvantaṁ damyaṁ vā'nyaṁ nigr̥hṇataḥ| <br />
śilākāṣṭhāśmanirghātān kṣipatō nighnataḥ parān||5||  
+
śilākāṣṭhāśmanirghātān kṣipatō nighnataḥ parān||5|| <br />
   −
adhīyānasya vā'tyuccairdūraṁ vā vrajatō drutam|  
+
adhīyānasya vā'tyuccairdūraṁ vā vrajatō drutam| <br />
mahānadīṁ vā taratō hayairvā saha dhāvataḥ||6||  
+
mahānadīṁ vā taratō hayairvā saha dhāvataḥ||6|| <br />
   −
sahasōtpatatō dūraṁ [1] tūrṇaṁ cātipranr̥tyataḥ|  
+
sahasōtpatatō dūraṁ [1] tūrṇaṁ cātipranr̥tyataḥ| <br />
tathā'nyaiḥ karmabhiḥ krūrairbhr̥śamabhyāhatasya ca||7||  
+
tathā'nyaiḥ karmabhiḥ krūrairbhr̥śamabhyāhatasya ca||7|| <br />
   −
vikṣatē vakṣasi vyādhirbalavān samudīryatē|  
+
vikṣatē vakṣasi vyādhirbalavān samudīryatē| <br />
strīṣu cātiprasaktasya rūkṣālpapramitāśinaḥ||8||
+
strīṣu cātiprasaktasya rūkṣālpapramitāśinaḥ||8||<br />
   −
dhanuShA~a~ayasyato~atyarthaM bhAramudvahato
+
dhanuShA~a~ayasyato~atyarthaM bhAramudvahato gurum| <br />
gurum| patato viShamoccebhyo balibhiH saha yudhyataH||4||
+
patato viShamoccebhyo balibhiH saha yudhyataH||4|| <br />
   −
vRuShaM hayaM vA dhAvantaM damyaM vA~anyaM nigRuhNataH|  
+
vRuShaM hayaM vA dhAvantaM damyaM vA~anyaM nigRuhNataH| <br />
shilAkAShThAshmanirghAtAn kShipato nighnataH parAn||5||  
+
shilAkAShThAshmanirghAtAn kShipato nighnataH parAn||5|| <br />
   −
adhIyAnasya vA~atyuccairdUraM vA vrajato drutam|  
+
adhIyAnasya vA~atyuccairdUraM vA vrajato drutam| <br />
mahAnadIM vA tarato hayairvA saha dhAvataH||6||  
+
mahAnadIM vA tarato hayairvA saha dhAvataH||6|| <br />
   −
sahasotpatato dUraM tUrNaM cAtipranRutyataH|  
+
sahasotpatato dUraM tUrNaM cAtipranRutyataH| <br />
tathA~anyaiH karmabhiH krUrairbhRushamabhyAhatasya ca||7||  
+
tathA~anyaiH karmabhiH krUrairbhRushamabhyAhatasya ca||7|| <br />
   −
vikShate vakShasi vyAdhirbalavAn samudIryate|  
+
vikShate vakShasi vyAdhirbalavAn samudIryate| <br />
strIShu cAtiprasaktasya rUkShAlpapramitAshinaH||8||
+
strIShu cAtiprasaktasya rUkShAlpapramitAshinaH||8||<br />
 +
</div></div>
    
The person who (beyond his own power) subjects himself to following activities:  
 
The person who (beyond his own power) subjects himself to following activities:  
Line 123: Line 139:     
==== Pathogenesis and clinical features ====
 
==== Pathogenesis and clinical features ====
 +
<div class="mw-collapsible mw-collapsed">
   −
उरो विरुज्यते तस्य भिद्यतेऽथ  विभज्यते|  
+
उरो विरुज्यते तस्य भिद्यतेऽथ  विभज्यते| <br />
प्रपीड्येते ततः पार्श्वे शुष्यत्यङ्गं प्रवेपते||९||  
+
प्रपीड्येते ततः पार्श्वे शुष्यत्यङ्गं प्रवेपते||९|| <br />
   −
क्रमाद्वीर्यं बलं वर्णो रुचिरग्निश्च हीयते|  
+
क्रमाद्वीर्यं बलं वर्णो रुचिरग्निश्च हीयते| <br />
ज्वरो व्यथा मनोदैन्यं विड्भेदोऽग्निवधादपि||१०||  
+
ज्वरो व्यथा मनोदैन्यं विड्भेदोऽग्निवधादपि||१०|| <br />
   −
दुष्टः श्यावः सुदुर्गन्धः पीतो विग्रथितो बहुः|  
+
दुष्टः श्यावः सुदुर्गन्धः पीतो विग्रथितो बहुः| <br />
कासमानस्य च[१] श्लेष्मा सरक्तः सम्प्रवर्तते||११||  
+
कासमानस्य च[१] श्लेष्मा सरक्तः सम्प्रवर्तते||११|| <br />
   −
स क्षतः क्षीयतेऽत्यर्थं तथा शुक्रौजसोः क्षयात्|१२|
+
स क्षतः क्षीयतेऽत्यर्थं तथा शुक्रौजसोः क्षयात्|१२|<br />
 +
<div class="mw-collapsible-content">
   −
urō virujyatē tasya bhidyatē'tha vibhajyatē|  
+
urō virujyatē tasya bhidyatē'tha vibhajyatē| <br />
prapīḍyētē tataḥ pārśvē śuṣyatyaṅgaṁ pravēpatē||9||  
+
prapīḍyētē tataḥ pārśvē śuṣyatyaṅgaṁ pravēpatē||9|| <br />
   −
kramādvīryaṁ balaṁ varṇō ruciragniśca hīyatē|  
+
kramādvīryaṁ balaṁ varṇō ruciragniśca hīyatē| <br />
jvarō vyathā manōdainyaṁ viḍbhēdō'gnivadhādapi||10||  
+
jvarō vyathā manōdainyaṁ viḍbhēdō'gnivadhādapi||10||<br />
   −
duṣṭaḥ śyāvaḥ sudurgandhaḥ pītō vigrathitō bahuḥ|  
+
duṣṭaḥ śyāvaḥ sudurgandhaḥ pītō vigrathitō bahuḥ| <br />
kāsamānasya ca [1] ślēṣmā saraktaḥ sampravartatē||11||  
+
kāsamānasya ca [1] ślēṣmā saraktaḥ sampravartatē||11|| <br />
   −
sa kṣataḥ kṣīyatē'tyarthaṁ tathā śukraujasōḥ kṣayāt|
+
sa kṣataḥ kṣīyatē'tyarthaṁ tathā śukraujasōḥ kṣayāt| <br />
   −
uro virujyate tasya bhidyate~atha vibhajyate|  
+
uro virujyate tasya bhidyate~atha vibhajyate| <br />
prapIDyete tataH pArshve shuShyatya~ggaM pravepate||9||  
+
prapIDyete tataH pArshve shuShyatya~ggaM pravepate||9|| <br />
   −
kramAdvIryaM balaM varNo ruciragnishca hIyate|  
+
kramAdvIryaM balaM varNo ruciragnishca hIyate| <br />
jvaro vyathA manodainyaM viDbhedo~agnivadhAdapi||10||
+
jvaro vyathA manodainyaM viDbhedo~agnivadhAdapi||10||<br />
 
   
 
   
duShTaH shyAvaH sudurgandhaH pIto vigrathito bahuH|  
+
duShTaH shyAvaH sudurgandhaH pIto vigrathito bahuH| <br />
kAsamAnasya ca shleShmA saraktaH sampravartate||11||  
+
kAsamAnasya ca shleShmA saraktaH sampravartate||11|| <br />
   −
sa kShataH kShIyate~atyarthaM tathA shukraujasoH kShayAt|12|
+
sa kShataH kShIyate~atyarthaM tathA shukraujasoH kShayAt|12|<br />
 +
</div></div>
    
Because of the above mentioned causative factors, the chest gets broken, punctured and cracked; sides of the chest get pressed and there is emaciation as well as tremor in the limbs. Gradually the potency, strength, complexion, appetite and agni (the power of digestion) of the patient get reduced. The patient suffers from fever, pain, mental depression and diarrhea even with the diminution of ''agni'' (decreased power of digestion).
 
Because of the above mentioned causative factors, the chest gets broken, punctured and cracked; sides of the chest get pressed and there is emaciation as well as tremor in the limbs. Gradually the potency, strength, complexion, appetite and agni (the power of digestion) of the patient get reduced. The patient suffers from fever, pain, mental depression and diarrhea even with the diminution of ''agni'' (decreased power of digestion).
Line 162: Line 181:     
==== Prodromal signs and symptoms ====
 
==== Prodromal signs and symptoms ====
 +
<div class="mw-collapsible mw-collapsed">
   −
अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम्||१२||
+
अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम्||१२||<br />
   −
उरोरुक्शोणितच्छर्दिः कासो वैशेषिकः  क्षते|  
+
उरोरुक्शोणितच्छर्दिः कासो वैशेषिकः  क्षते| <br />
क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटिग्रहः||१३||
+
क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटिग्रहः||१३||<br />
 +
<div class="mw-collapsible-content">
   −
avyaktaṁ lakṣaṇaṁ tasya pūrvarūpamiti smr̥tam||12||  
+
avyaktaṁ lakṣaṇaṁ tasya pūrvarūpamiti smr̥tam||12|| <br />
   −
urōrukśōṇitacchardiḥ kāsō vaiśēṣikaḥ kṣatē|  
+
urōrukśōṇitacchardiḥ kāsō vaiśēṣikaḥ kṣatē| <br />
kṣīṇē saraktamūtratvaṁ pārśvapr̥ṣṭhakaṭigrahaḥ||13||
+
kṣīṇē saraktamūtratvaṁ pārśvapr̥ṣṭhakaṭigrahaḥ||13||<br />
   −
avyaktaM lakShaNaM tasya pUrvarUpamiti smRutam||12||
+
avyaktaM lakShaNaM tasya pUrvarUpamiti smRutam||12||<br />
   −
urorukshoNitacchardiH kAso vaisheShikaH kShate|
+
urorukshoNitacchardiH kAso vaisheShikaH kShate|<br />
kShINe saraktamUtratvaM pArshvapRuShThakaTigrahaH||13||
+
kShINe saraktamUtratvaM pArshvapRuShThakaTigrahaH||13||<br />
 +
</div></div>
    
Signs and symptoms in unmanifested form (less manifested) constitute the premonitory signs and symptoms of this disease. (There is no appearance of premonitory sings).
 
Signs and symptoms in unmanifested form (less manifested) constitute the premonitory signs and symptoms of this disease. (There is no appearance of premonitory sings).
Line 183: Line 205:     
==== Prognosis ====
 
==== Prognosis ====
 +
<div class="mw-collapsible mw-collapsed">
   −
अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः|  
+
अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः| <br />
परिसंवत्सरो याप्यः सर्वलिङ्गं तु वर्जयेत्||१४||
+
परिसंवत्सरो याप्यः सर्वलिङ्गं तु वर्जयेत्||१४||<br />
 +
<div class="mw-collapsible-content">
   −
alpaliṅgasya dīptāgnēḥ sādhyō balavatō navaḥ|  
+
alpaliṅgasya dīptāgnēḥ sādhyō balavatō navaḥ| <br />
parisaṁvatsarō yāpyaḥ sarvaliṅgaṁ tu varjayēt||14||
+
parisaṁvatsarō yāpyaḥ sarvaliṅgaṁ tu varjayēt||14||<br />
   −
alpali~ggasya dIptAgneH sAdhyo balavato navaH|  
+
alpali~ggasya dIptAgneH sAdhyo balavato navaH| <br />
parisaMvatsaro yApyaH sarvali~ggaM tu varjayet||14||
+
parisaMvatsaro yApyaH sarvali~ggaM tu varjayet||14||<br />
 +
</div></div>
    
If the signs and symptoms are mild, the power of digestion (of the patient) is strong, patient has enough strength and if the disease is new (freshly occurred), then it is curable. If the disease is chronic i.e. more than one year, then it is ''yapya'' (palliable). If however, all the signs and symptoms of the disease are simultaneously manifested, then such a patient should not be treated, because the condition is incurable.[14]
 
If the signs and symptoms are mild, the power of digestion (of the patient) is strong, patient has enough strength and if the disease is new (freshly occurred), then it is curable. If the disease is chronic i.e. more than one year, then it is ''yapya'' (palliable). If however, all the signs and symptoms of the disease are simultaneously manifested, then such a patient should not be treated, because the condition is incurable.[14]
    
==== Management ====
 
==== Management ====
 +
<div class="mw-collapsible mw-collapsed">
   −
उरो मत्वा क्षतं लाक्षां पयसा मधुसंयुताम्|
+
उरो मत्वा क्षतं लाक्षां पयसा मधुसंयुताम्|<br />
सद्य एव पिबेज्जीर्णे पयसाऽद्यात् सशर्करम्||१५||  
+
सद्य एव पिबेज्जीर्णे पयसाऽद्यात् सशर्करम्||१५|| <br />
   −
पार्श्वबस्तिरुजी चाल्पपित्ताग्निस्तां सुरायुताम्|
+
पार्श्वबस्तिरुजी चाल्पपित्ताग्निस्तां सुरायुताम्|<br />
भिन्नविट्कः समुस्तातिविषापाठां सवत्सकाम्||१६||  
+
भिन्नविट्कः समुस्तातिविषापाठां सवत्सकाम्||१६|| <br />
   −
लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयगणं सिताम्|  
+
लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयगणं सिताम्| <br />
त्वक्क्षीरीं समितां क्षीरे पक्त्वा दीप्तानलः पिबेत्||१७||  
+
त्वक्क्षीरीं समितां क्षीरे पक्त्वा दीप्तानलः पिबेत्||१७|| <br />
   −
इक्ष्वालिकाबिसग्रन्थिपद्मकेशरचन्दनैः|  
+
इक्ष्वालिकाबिसग्रन्थिपद्मकेशरचन्दनैः| <br />
शृतं पयो मधुयुतं सन्धानार्थं पिबेत् क्षती||१८||  
+
शृतं पयो मधुयुतं सन्धानार्थं पिबेत् क्षती||१८|| <br />
   −
यवानां चूर्णमादाय क्षीरसिद्धं घृतप्लुतम्|  
+
यवानां चूर्णमादाय क्षीरसिद्धं घृतप्लुतम्| <br />
ज्वरे दाहे सिताक्षौद्रसक्तून् वा पयसा पिबेत्||१९||  
+
ज्वरे दाहे सिताक्षौद्रसक्तून् वा पयसा पिबेत्||१९|| <br />
   −
मधूकमधुकद्राक्षात्वक्क्षीरीपिप्पलीबलाः|  
+
मधूकमधुकद्राक्षात्वक्क्षीरीपिप्पलीबलाः| <br />
कासी पार्श्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः||२०||
+
कासी पार्श्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः||२०||<br />
 +
<div class="mw-collapsible-content">
   −
urō matvā kṣataṁ lākṣāṁ payasā madhusaṁyutām|  
+
urō matvā kṣataṁ lākṣāṁ payasā madhusaṁyutām| <br />
sadya ēva pibējjīrṇē payasā'dyāt saśarkaram||15||  
+
sadya ēva pibējjīrṇē payasā'dyāt saśarkaram||15|| <br />
   −
pārśvabastirujī cālpapittāgnistāṁ surāyutām|  
+
pārśvabastirujī cālpapittāgnistāṁ surāyutām| <br />
bhinnaviṭkaḥ samustātiviṣāpāṭhāṁ savatsakām||16||  
+
bhinnaviṭkaḥ samustātiviṣāpāṭhāṁ savatsakām||16|| <br />
   −
lākṣāṁ sarpirmadhūcchiṣṭaṁ jīvanīyagaṇaṁ sitām|  
+
lākṣāṁ sarpirmadhūcchiṣṭaṁ jīvanīyagaṇaṁ sitām| <br />
tvakkṣīrīṁ samitāṁ kṣīrē paktvā dīptānalaḥ pibēt||17||  
+
tvakkṣīrīṁ samitāṁ kṣīrē paktvā dīptānalaḥ pibēt||17||<br />
   −
ikṣvālikābisagranthipadmakēśaracandanaiḥ|  
+
ikṣvālikābisagranthipadmakēśaracandanaiḥ| <br />
śr̥taṁ payō madhuyutaṁ sandhānārthaṁ pibēt kṣatī||18||  
+
śr̥taṁ payō madhuyutaṁ sandhānārthaṁ pibēt kṣatī||18|| <br />
   −
yavānāṁ cūrṇamādāya kṣīrasiddhaṁ ghr̥taplutam|  
+
yavānāṁ cūrṇamādāya kṣīrasiddhaṁ ghr̥taplutam| <br />
jvarē dāhē sitākṣaudrasaktūn vā payasā pibēt||19||  
+
jvarē dāhē sitākṣaudrasaktūn vā payasā pibēt||19|| <br />
   −
madhūkamadhukadrākṣātvakkṣīrīpippalībalāḥ|  
+
madhūkamadhukadrākṣātvakkṣīrīpippalībalāḥ| <br />
kāsī pārśvāsthiśūlī ca lihyātsaghr̥tamākṣikāḥ||20||
+
kāsī pārśvāsthiśūlī ca lihyātsaghr̥tamākṣikāḥ||20||<br />
   −
Uro matvA kShataM lAkShAM payasA madhusaMyutAm|  
+
Uro matvA kShataM lAkShAM payasA madhusaMyutAm| <br />
sadya eva pibejjIrNe payasA~adyAt sasharkaram||15||  
+
sadya eva pibejjIrNe payasA~adyAt sasharkaram||15|| <br />
   −
pArshvabastirujI cAlpapittAgnistAM surAyutAm|  
+
pArshvabastirujI cAlpapittAgnistAM surAyutAm| <br />
bhinnaviTkaH samustAtiviShApAThAM savatsakAm||16||  
+
bhinnaviTkaH samustAtiviShApAThAM savatsakAm||16|| <br />
   −
lAkShAM sarpirmadhUcchiShTaM jIvanIyagaNaM sitAm|  
+
lAkShAM sarpirmadhUcchiShTaM jIvanIyagaNaM sitAm| <br />
tvakkShIrIM samitAM kShIre paktvA  dIptAnalaH pibet||17||
+
tvakkShIrIM samitAM kShIre paktvA  dIptAnalaH pibet||17||<br />
   −
ikShvAlikAbisagranthipadmakesharacandanaiH|
+
ikShvAlikAbisagranthipadmakesharacandanaiH|<br />
shRutaM payo madhuyutaM sandhAnArthaM pibet kShatI||18||  
+
shRutaM payo madhuyutaM sandhAnArthaM pibet kShatI||18|| <br />
   −
yavAnAM cUrNamAdAya kShIrasiddhaM ghRutaplutam|  
+
yavAnAM cUrNamAdAya kShIrasiddhaM ghRutaplutam| <br />
jvare dAhe sitAkShaudrasaktUn vA payasA pibet||19||  
+
jvare dAhe sitAkShaudrasaktUn vA payasA pibet||19|| <br />
   −
madhUkamadhukadrAkShAtvakkShIrIpippalIbalAH|
+
madhUkamadhukadrAkShAtvakkShIrIpippalIbalAH|<br />
kAsI pArshvAsthishUlI ca lihyAtsaghRutamAkShikAH||20||
+
kAsI pArshvAsthishUlI ca lihyAtsaghRutamAkShikAH||20||<br />
 +
</div></div>
    
If there is fresh injury to the chest, then the patient should be given ''laksha'' (lac) along with milk and honey. After the potion is digested, he should be given food along with milk and sugar.
 
If there is fresh injury to the chest, then the patient should be given ''laksha'' (lac) along with milk and honey. After the potion is digested, he should be given food along with milk and sugar.
Line 266: Line 294:     
==== ''Eladi gutika'' ====
 
==== ''Eladi gutika'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
एलापत्रत्वचोऽर्धाक्षाः पिप्पल्यर्धपलं तथा|  
+
एलापत्रत्वचोऽर्धाक्षाः पिप्पल्यर्धपलं तथा| <br />
सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः||२१||  
+
सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः||२१|| <br />
   −
सञ्चूर्ण्य मधुना युक्ता गुटिकाः सम्प्रकल्पयेत्|
+
सञ्चूर्ण्य मधुना युक्ता गुटिकाः सम्प्रकल्पयेत्|<br />
अक्षमात्रां ततश्चैकां भक्षयेन्ना दिने दिने||२२||  
+
अक्षमात्रां ततश्चैकां भक्षयेन्ना दिने दिने||२२|| <br />
   −
कासं  श्वासं ज्वरं हिक्कां छर्दिं मूर्च्छां मदं भ्रमम्|  
+
कासं  श्वासं ज्वरं हिक्कां छर्दिं मूर्च्छां मदं भ्रमम्| <br />
रक्तनिष्ठीवनं  तृष्णां पार्श्वशूलमरोचकम्||२३||  
+
रक्तनिष्ठीवनं  तृष्णां पार्श्वशूलमरोचकम्||२३|| <br />
   −
शोषप्लीहाढ्यवातांश्च  स्वरभेदं क्षतं क्षयम्|  
+
शोषप्लीहाढ्यवातांश्च  स्वरभेदं क्षतं क्षयम्| <br />
गुटिका तर्पणी वृष्या रक्तपित्तं च नाशयेत्||२४||  
+
गुटिका तर्पणी वृष्या रक्तपित्तं च नाशयेत्||२४|| <br />
   −
इत्येलादिगुटिका|
+
इत्येलादिगुटिका| <br />
 +
<div class="mw-collapsible-content">
   −
ēlāpatratvacō'rdhākṣāḥ pippalyardhapalaṁ tathā|  
+
ēlāpatratvacō'rdhākṣāḥ pippalyardhapalaṁ tathā|<br />
sitāmadhukakharjūramr̥dvīkāśca palōnmitāḥ||21||  
+
sitāmadhukakharjūramr̥dvīkāśca palōnmitāḥ||21|| <br />
   −
sañcūrṇya madhunā yuktā guṭikāḥ samprakalpayēt|  
+
sañcūrṇya madhunā yuktā guṭikāḥ samprakalpayēt| <br />
akṣamātrāṁ tataścaikāṁ bhakṣayēnnā dinē dinē||22||  
+
akṣamātrāṁ tataścaikāṁ bhakṣayēnnā dinē dinē||22|| <br />
   −
kāsaṁ śvāsaṁ jvaraṁ hikkāṁ chardiṁ mūrcchāṁ madaṁ bhramam|  
+
kāsaṁ śvāsaṁ jvaraṁ hikkāṁ chardiṁ mūrcchāṁ madaṁ bhramam| <br />
raktaniṣṭhīvanaṁ tr̥ṣṇāṁ pārśvaśūlamarōcakam||23||  
+
raktaniṣṭhīvanaṁ tr̥ṣṇāṁ pārśvaśūlamarōcakam||23|| <br />
   −
śōṣaplīhāḍhyavātāṁśca svarabhēdaṁ kṣataṁ kṣayam|  
+
śōṣaplīhāḍhyavātāṁśca svarabhēdaṁ kṣataṁ kṣayam| <br />
guṭikā tarpaṇī vr̥ṣyā raktapittaṁ ca nāśayēt||24||  
+
guṭikā tarpaṇī vr̥ṣyā raktapittaṁ ca nāśayēt||24|| <br />
   −
ityēlādiguṭikā  
+
ityēlādiguṭikā <br />
   −
elApatratvaco~ardhAkShAH pippalyardhapalaM tathA|  
+
elApatratvaco~ardhAkShAH pippalyardhapalaM tathA|<br />
sitAmadhukakharjUramRudvIkAshca palonmitAH||21||  
+
sitAmadhukakharjUramRudvIkAshca palonmitAH||21|| <br />
   −
sa~jcUrNya madhunA yuktA guTikAH samprakalpayet|  
+
sa~jcUrNya madhunA yuktA guTikAH samprakalpayet| <br />
akShamAtrAM tatashcaikAM bhakShayennA dine dine||22||  
+
akShamAtrAM tatashcaikAM bhakShayennA dine dine||22|| <br />
   −
kAsaM shvAsaM jvaraM hikkAM chardiM mUrcchAM madaM bhramam|  
+
kAsaM shvAsaM jvaraM hikkAM chardiM mUrcchAM madaM bhramam| <br />
raktaniShThIvanaM tRuShNAM pArshvashUlamarocakam||23||  
+
raktaniShThIvanaM tRuShNAM pArshvashUlamarocakam||23|| <br />
   −
shoShaplIhADhyavAtAMshca svarabhedaM kShataM kShayam|  
+
shoShaplIhADhyavAtAMshca svarabhedaM kShataM kShayam| <br />
guTikA tarpaNI vRuShyA raktapittaM ca nAshayet||24||  
+
guTikA tarpaNI vRuShyA raktapittaM ca nAshayet||24|| <br />
   −
ityelAdiguTikA|
+
ityelAdiguTikA| <br />
 +
</div></div>
    
Half ''aksha'' (five grams) each of ''ela, patra'' and ''tvak'', half ''pala'' (twenty grams) of ''pippali'', one ''pala'' each of ''sita''(forty grams), ''madhuka, kharjura'' and ''mridvika'' should be made to a powder. Honey should be added to this powder to make a paste. From this paste, pills of one ''aksha'' each should be prepared. One such pill should be taken every day. It cures ''kasa'' (cough), ''shvasa'' (dyspnea), ''jwara'' (fever), hiccup, vomiting, fainting, hemoptysis, morbid thirst, pain in the sides of the chest, anorexia, consumption, splenic enlargement, ''adhyavata'' (rheumatoid arthritis), hoarseness of voice, ''kshata'' (injury to the chest), ''kshaya'' (diminution of tissues elements) and ''raktapitta'' (a condition charcterised by bleeding from different parts of the body). This pill is refreshing and aphrodisiac.  [21-24]
 
Half ''aksha'' (five grams) each of ''ela, patra'' and ''tvak'', half ''pala'' (twenty grams) of ''pippali'', one ''pala'' each of ''sita''(forty grams), ''madhuka, kharjura'' and ''mridvika'' should be made to a powder. Honey should be added to this powder to make a paste. From this paste, pills of one ''aksha'' each should be prepared. One such pill should be taken every day. It cures ''kasa'' (cough), ''shvasa'' (dyspnea), ''jwara'' (fever), hiccup, vomiting, fainting, hemoptysis, morbid thirst, pain in the sides of the chest, anorexia, consumption, splenic enlargement, ''adhyavata'' (rheumatoid arthritis), hoarseness of voice, ''kshata'' (injury to the chest), ''kshaya'' (diminution of tissues elements) and ''raktapitta'' (a condition charcterised by bleeding from different parts of the body). This pill is refreshing and aphrodisiac.  [21-24]
    
==== Treatment of excessive bleeding ====
 
==== Treatment of excessive bleeding ====
 +
<div class="mw-collapsible mw-collapsed">
   −
रक्तेऽतिवृत्ते दक्षाण्डं यूषैस्तोयेन वा पिबेत्|  
+
रक्तेऽतिवृत्ते दक्षाण्डं यूषैस्तोयेन वा पिबेत्| <br />
चटकाण्डरसं वाऽपि रक्तं वा छागजाङ्गलम्||२५||  
+
चटकाण्डरसं वाऽपि रक्तं वा छागजाङ्गलम्||२५|| <br />
   −
चूर्णं पौनर्नवं रक्तशालितण्डुलशर्करम्|  
+
चूर्णं पौनर्नवं रक्तशालितण्डुलशर्करम्| <br />
रक्तष्ठीवी पिबेत् सिद्धं द्राक्षारसपयोघृतैः||२६||
+
रक्तष्ठीवी पिबेत् सिद्धं द्राक्षारसपयोघृतैः||२६||<br />
 +
<div class="mw-collapsible-content">
   −
raktē'tivr̥ttē dakṣāṇḍaṁ yūṣaistōyēna vā pibēt|  
+
raktē'tivr̥ttē dakṣāṇḍaṁ yūṣaistōyēna vā pibēt| <br />
caṭakāṇḍarasaṁ vā'pi raktaṁ vā chāgajāṅgalam||25||  
+
caṭakāṇḍarasaṁ vā'pi raktaṁ vā chāgajāṅgalam||25|| <br />
   −
cūrṇaṁ paunarnavaṁ raktaśālitaṇḍulaśarkaram|  
+
cūrṇaṁ paunarnavaṁ raktaśālitaṇḍulaśarkaram| <br />
raktaṣṭhīvī pibēt siddhaṁ drākṣārasapayōghr̥taiḥ||26||
+
raktaṣṭhīvī pibēt siddhaṁ drākṣārasapayōghr̥taiḥ||26||<br />
   −
rakte~ativRutte dakShANDaM yUShaistoyena vA pibet|  
+
rakte~ativRutte dakShANDaM yUShaistoyena vA pibet| <br />
caTakANDarasaM vA~api raktaM vA chAgajA~ggalam||25||  
+
caTakANDarasaM vA~api raktaM vA chAgajA~ggalam||25|| <br />
   −
cUrNaM paunarnavaM raktashAlitaNDulasharkaram|  
+
cUrNaM paunarnavaM raktashAlitaNDulasharkaram| <br />
raktaShThIvI pibet siddhaM drAkShArasapayoghRutaiH||26||
+
raktaShThIvI pibet siddhaM drAkShArasapayoghRutaiH||26||<br />
 +
</div></div>
    
If there is excessive bleeding, then the patient should take eggs of ''daksha'' (wild hen) along with green gram soup or water. He may also take the soup of eggs of sparrow or (preparations) of the blood of goat or wild animals (like deer, etc).
 
If there is excessive bleeding, then the patient should take eggs of ''daksha'' (wild hen) along with green gram soup or water. He may also take the soup of eggs of sparrow or (preparations) of the blood of goat or wild animals (like deer, etc).
Line 336: Line 370:     
==== Various formulations ====
 
==== Various formulations ====
 +
<div class="mw-collapsible mw-collapsed">
   −
मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम्|  
+
मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम्| <br />
मूढवातस्त्वजामेदः सुराभृष्टं ससैन्धवम्||२७||  
+
मूढवातस्त्वजामेदः सुराभृष्टं ससैन्धवम्||२७|| <br />
   −
क्षामः क्षीणः क्षतोरस्कस्त्वनिद्रः सबलेऽनिले|  
+
क्षामः क्षीणः क्षतोरस्कस्त्वनिद्रः सबलेऽनिले| <br />
शृतक्षीरसरेणाद्यात् सक्षौद्रघृतशर्करम्||२८||  
+
शृतक्षीरसरेणाद्यात् सक्षौद्रघृतशर्करम्||२८|| <br />
   −
शर्करां यवगोधूमौ जीवकर्षभकौ मधु|  
+
शर्करां यवगोधूमौ जीवकर्षभकौ मधु| <br />
शृतक्षीरानुपानं वा लिह्यात् क्षीणः क्षती कृशः||२९||  
+
शृतक्षीरानुपानं वा लिह्यात् क्षीणः क्षती कृशः||२९|| <br />
   −
क्रव्यादमांसनिर्यूहं घृतभृष्टं पिबेच्च सः|  
+
क्रव्यादमांसनिर्यूहं घृतभृष्टं पिबेच्च सः| <br />
पिप्पलीक्षौद्रसंयुक्तं मांसशोणितवर्धनम्||३०||  
+
पिप्पलीक्षौद्रसंयुक्तं मांसशोणितवर्धनम्||३०|| <br />
   −
न्यग्रोधोदुम्बराश्वत्थप्लक्षशालप्रियङ्गुभिः|  
+
न्यग्रोधोदुम्बराश्वत्थप्लक्षशालप्रियङ्गुभिः| <br />
तालमस्तकजम्बूत्वक्प्रियालैश्च सपद्मकैः||३१||  
+
तालमस्तकजम्बूत्वक्प्रियालैश्च सपद्मकैः||३१|| <br />
   −
साश्वकर्णैः शृतात् क्षीरादद्याज्जातेन सर्पिषा|  
+
साश्वकर्णैः शृतात् क्षीरादद्याज्जातेन सर्पिषा| <br />
शाल्योदनं क्षतोरस्कः क्षीणशुक्रश्च मानवः||३२||  
+
शाल्योदनं क्षतोरस्कः क्षीणशुक्रश्च मानवः||३२|| <br />
   −
यष्ट्याह्वनागबलयोः क्वाथे क्षीरसमं घृतम्|  
+
यष्ट्याह्वनागबलयोः क्वाथे क्षीरसमं घृतम्| <br />
पयस्यापिप्पलीवांशीकल्कसिद्धं क्षते शुभम्||३३||  
+
पयस्यापिप्पलीवांशीकल्कसिद्धं क्षते शुभम्||३३|| <br />
   −
कोललाक्षारसे तद्वत् क्षीराष्टगुणसाधितम्|  
+
कोललाक्षारसे तद्वत् क्षीराष्टगुणसाधितम्| <br />
कल्कैः कट्वङ्गदार्वीत्वग्वत्सकत्वक्फलैर्घृतम्||३४||
+
कल्कैः कट्वङ्गदार्वीत्वग्वत्सकत्वक्फलैर्घृतम्||३४||<br />
 +
<div class="mw-collapsible-content">
   −
madhūkamadhukakṣīrasiddhaṁ vā taṇḍulīyakam|  
+
madhūkamadhukakṣīrasiddhaṁ vā taṇḍulīyakam| <br />
mūḍhavātastvajāmēdaḥ surābhr̥ṣṭaṁ sasaindhavam||27||  
+
mūḍhavātastvajāmēdaḥ surābhr̥ṣṭaṁ sasaindhavam||27|| <br />
   −
kṣāmaḥ kṣīṇaḥ kṣatōraskastvanidraḥ sabalē'nilē|  
+
kṣāmaḥ kṣīṇaḥ kṣatōraskastvanidraḥ sabalē'nilē| <br />
śr̥takṣīrasarēṇādyāt sakṣaudraghr̥taśarkaram||28||  
+
śr̥takṣīrasarēṇādyāt sakṣaudraghr̥taśarkaram||28|| <br />
   −
śarkarāṁ yavagōdhūmau jīvakarṣabhakau madhu|  
+
śarkarāṁ yavagōdhūmau jīvakarṣabhakau madhu| <br />
śr̥takṣīrānupānaṁ vā lihyāt kṣīṇaḥ kṣatī kr̥śaḥ||29||  
+
śr̥takṣīrānupānaṁ vā lihyāt kṣīṇaḥ kṣatī kr̥śaḥ||29|| <br />
   −
kravyādamāṁsaniryūhaṁ ghr̥tabhr̥ṣṭaṁ pibēcca saḥ|  
+
kravyādamāṁsaniryūhaṁ ghr̥tabhr̥ṣṭaṁ pibēcca saḥ| <br />
pippalīkṣaudrasaṁyuktaṁ māṁsaśōṇitavardhanam||30||  
+
pippalīkṣaudrasaṁyuktaṁ māṁsaśōṇitavardhanam||30|| <br />
   −
nyagrōdhōdumbarāśvatthaplakṣaśālapriyaṅgubhiḥ|  
+
nyagrōdhōdumbarāśvatthaplakṣaśālapriyaṅgubhiḥ| <br />
tālamastakajambūtvakpriyālaiśca sapadmakaiḥ||31||  
+
tālamastakajambūtvakpriyālaiśca sapadmakaiḥ||31|| <br />
   −
sāśvakarṇaiḥ śr̥tāt kṣīrādadyājjātēna sarpiṣā|  
+
sāśvakarṇaiḥ śr̥tāt kṣīrādadyājjātēna sarpiṣā| <br />
śālyōdanaṁ kṣatōraskaḥ kṣīṇaśukraśca mānavaḥ||32||  
+
śālyōdanaṁ kṣatōraskaḥ kṣīṇaśukraśca mānavaḥ||32|| <br />
   −
yaṣṭyāhvanāgabalayōḥ kvāthē kṣīrasamaṁ ghr̥tam|  
+
yaṣṭyāhvanāgabalayōḥ kvāthē kṣīrasamaṁ ghr̥tam| <br />
payasyāpippalīvāṁśīkalkasiddhaṁ kṣatē śubham||33||  
+
payasyāpippalīvāṁśīkalkasiddhaṁ kṣatē śubham||33|| <br />
   −
kōlalākṣārasē tadvat kṣīrāṣṭaguṇasādhitam|  
+
kōlalākṣārasē tadvat kṣīrāṣṭaguṇasādhitam| <br />
kalkaiḥ kaṭvaṅgadārvītvagvatsakatvakphalairghr̥tam||34||
+
kalkaiḥ kaṭvaṅgadārvītvagvatsakatvakphalairghr̥tam||34||<br />
   −
madhUkamadhukakShIrasiddhaM vA taNDulIyakam|  
+
madhUkamadhukakShIrasiddhaM vA taNDulIyakam| <br />
mUDhavAtastvajAmedaH surAbhRuShTaM sasaindhavam||27||  
+
mUDhavAtastvajAmedaH surAbhRuShTaM sasaindhavam||27|| <br />
   −
kShAmaH kShINaH kShatoraskastvanidraH sabale~anile|
+
kShAmaH kShINaH kShatoraskastvanidraH sabale~anile|<br />
shRutakShIrasareNAdyAt sakShaudraghRutasharkaram||28||  
+
shRutakShIrasareNAdyAt sakShaudraghRutasharkaram||28|| <br />
   −
sharkarAM yavagodhUmau jIvakarShabhakau madhu|  
+
sharkarAM yavagodhUmau jIvakarShabhakau madhu| <br />
shRutakShIrAnupAnaM vA lihyAt kShINaH kShatI kRushaH||29||  
+
shRutakShIrAnupAnaM vA lihyAt kShINaH kShatI kRushaH||29|| <br />
   −
kravyAdamAMsaniryUhaM ghRutabhRuShTaM pibecca saH|  
+
kravyAdamAMsaniryUhaM ghRutabhRuShTaM pibecca saH| <br />
pippalIkShaudrasaMyuktaM mAMsashoNitavardhanam||30||  
+
pippalIkShaudrasaMyuktaM mAMsashoNitavardhanam||30|| <br />
   −
nyagrodhodumbarAshvatthaplakShashAlapriya~ggubhiH|  
+
nyagrodhodumbarAshvatthaplakShashAlapriya~ggubhiH| <br />
tAlamastakajambUtvakpriyAlaishca sapadmakaiH||31||  
+
tAlamastakajambUtvakpriyAlaishca sapadmakaiH||31|| <br />
   −
sAshvakarNaiH shRutAt kShIrAdadyAjjAtena sarpiShA|  
+
sAshvakarNaiH shRutAt kShIrAdadyAjjAtena sarpiShA| <br />
shAlyodanaM kShatoraskaH kShINashukrashca mAnavaH||32||  
+
shAlyodanaM kShatoraskaH kShINashukrashca mAnavaH||32|| <br />
   −
yaShTyAhvanAgabalayoH kvAthe kShIrasamaM ghRutam|  
+
yaShTyAhvanAgabalayoH kvAthe kShIrasamaM ghRutam| <br />
payasyApippalIvAMshIkalkasiddhaM kShate shubham||33||
+
payasyApippalIvAMshIkalkasiddhaM kShate shubham||33||<br />
 
   
 
   
kolalAkShArase tadvat kShIrAShTaguNasAdhitam|
+
kolalAkShArase tadvat kShIrAShTaguNasAdhitam|<br />
kalkaiH kaTva~ggadArvItvagvatsakatvakphalairghRuta ||34||
+
kalkaiH kaTva~ggadArvItvagvatsakatvakphalairghRuta ||34||<br />
 +
</div></div>
    
Milk should be boiled with the paste of ''madhooka'' and ''madhuka''. With this milk, ''tanduliyaka'' should be cooked (which is useful for the patient suffering from the hemoptysis).
 
Milk should be boiled with the paste of ''madhooka'' and ''madhuka''. With this milk, ''tanduliyaka'' should be cooked (which is useful for the patient suffering from the hemoptysis).
Line 430: Line 467:     
==== ''Amritaprasha ghee'' ====
 
==== ''Amritaprasha ghee'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
जीवकर्षभकौ वीरां जीवन्तीं नागरं शटीम्|
+
जीवकर्षभकौ वीरां जीवन्तीं नागरं शटीम्|<br />
चतस्रः पर्णिनीर्मेदे काकोल्यौ द्वे निदिग्धिके||३५||  
+
चतस्रः पर्णिनीर्मेदे काकोल्यौ द्वे निदिग्धिके||३५||<br />
   −
पुनर्नवे द्वे मधुकमात्मगुप्तां शतावरीम्|  
+
पुनर्नवे द्वे मधुकमात्मगुप्तां शतावरीम्| <br />
ऋद्धिं  परूषकं भार्गीं मृद्वीकां बृहतीं तथा||३६||  
+
ऋद्धिं  परूषकं भार्गीं मृद्वीकां बृहतीं तथा||३६|| <br />
   −
शृङ्गाटकं तामलकीं पयस्यां पिप्पलीं बलाम्|  
+
शृङ्गाटकं तामलकीं पयस्यां पिप्पलीं बलाम्| <br />
बदराक्षोटखर्जूरवातामाभिषुकाण्यपि||३७||
+
बदराक्षोटखर्जूरवातामाभिषुकाण्यपि||३७||<br />
   −
फलानि चैवमादीनि कल्कान् कुर्वीत कार्षिकान्|  
+
फलानि चैवमादीनि कल्कान् कुर्वीत कार्षिकान्| <br />
धात्रीरसविदारीक्षुच्छागमांसरसं पयः||३८||
+
धात्रीरसविदारीक्षुच्छागमांसरसं पयः||३८||<br />
   −
कुर्यात् प्रस्थोन्मितं तेन घृतप्रस्थं विपाचयेत्|  
+
कुर्यात् प्रस्थोन्मितं तेन घृतप्रस्थं विपाचयेत्| <br />
प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा||३९||  
+
प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा||३९|| <br />
   −
द्विकार्षिकाणि[१] पत्रैलाहेमत्वङ्मरिचानि च|  
+
द्विकार्षिकाणि[१] पत्रैलाहेमत्वङ्मरिचानि च| <br />
विनीय चूर्णितं तस्माल्लिह्यान्मात्रां सदा नरः||४०||  
+
विनीय चूर्णितं तस्माल्लिह्यान्मात्रां सदा नरः||४०|| <br />
   −
अमृतप्राशमित्येतन्नराणाममृतं घृतम्|  
+
अमृतप्राशमित्येतन्नराणाममृतं घृतम्| <br />
सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना||४१||  
+
सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना||४१|| <br />
   −
नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान्|  
+
नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान्| <br />
स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत्||४२||  
+
स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत्||४२|| <br />
   −
कासहिक्काज्वरश्वासदाहतृष्णास्रपित्तनुत्|  
+
कासहिक्काज्वरश्वासदाहतृष्णास्रपित्तनुत्| <br />
पुत्रदं वमिमूर्च्छाहृद्योनिमूत्रामयापहम्||४३||  
+
पुत्रदं वमिमूर्च्छाहृद्योनिमूत्रामयापहम्||४३|| <br />
   −
इत्यमृतप्राशघृतम्|
+
इत्यमृतप्राशघृतम्|<br />
 +
<div class="mw-collapsible-content">
   −
jīvakarṣabhakau vīrāṁ jīvantīṁ nāgaraṁ śaṭīm|  
+
jīvakarṣabhakau vīrāṁ jīvantīṁ nāgaraṁ śaṭīm| <br />
catasraḥ parṇinīrmēdē kākōlyau dvē nidigdhikē||35||  
+
catasraḥ parṇinīrmēdē kākōlyau dvē nidigdhikē||35|| <br />
   −
punarnavē dvē madhukamātmaguptāṁ śatāvarīm|  
+
punarnavē dvē madhukamātmaguptāṁ śatāvarīm| <br />
r̥ddhiṁ parūṣakaṁ bhārgīṁ mr̥dvīkāṁ br̥hatīṁ tathā||36||  
+
r̥ddhiṁ parūṣakaṁ bhārgīṁ mr̥dvīkāṁ br̥hatīṁ tathā||36|| <br />
   −
śr̥ṅgāṭakaṁ tāmalakīṁ payasyāṁ pippalīṁ balām|  
+
śr̥ṅgāṭakaṁ tāmalakīṁ payasyāṁ pippalīṁ balām| <br />
badarākṣōṭakharjūravātāmābhiṣukāṇyapi||37||  
+
badarākṣōṭakharjūravātāmābhiṣukāṇyapi||37|| <br />
   −
phalāni caivamādīni kalkān kurvīta kārṣikān|  
+
phalāni caivamādīni kalkān kurvīta kārṣikān| <br />
dhātrīrasavidārīkṣucchāgamāṁsarasaṁ payaḥ||38||  
+
dhātrīrasavidārīkṣucchāgamāṁsarasaṁ payaḥ||38|| <br />
   −
kuryāt prasthōnmitaṁ tēna ghr̥taprasthaṁ vipācayēt|  
+
kuryāt prasthōnmitaṁ tēna ghr̥taprasthaṁ vipācayēt| <br />
prasthārdhaṁ madhunaḥ śītē śarkarārdhatulāṁ tathā||39||  
+
prasthārdhaṁ madhunaḥ śītē śarkarārdhatulāṁ tathā||39|| <br />
   −
dvikārṣikāṇi [2] patrailāhēmatvaṅmaricāni ca|  
+
dvikārṣikāṇi [2] patrailāhēmatvaṅmaricāni ca| <br />
vinīya cūrṇitaṁ tasmāllihyānmātrāṁ sadā naraḥ||40||  
+
vinīya cūrṇitaṁ tasmāllihyānmātrāṁ sadā naraḥ||40|| <br />
   −
amr̥taprāśamityētannarāṇāmamr̥taṁ ghr̥tam|  
+
amr̥taprāśamityētannarāṇāmamr̥taṁ ghr̥tam| <br />
sudhāmr̥tarasaṁ prāśyaṁ kṣīramāṁsarasāśinā||41||  
+
sudhāmr̥tarasaṁ prāśyaṁ kṣīramāṁsarasāśinā||41|| <br />
   −
naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān|  
+
naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān| <br />
strīprasaktān kr̥śān varṇasvarahīnāṁśca br̥ṁhayēt||42||  
+
strīprasaktān kr̥śān varṇasvarahīnāṁśca br̥ṁhayēt||42|| <br />
   −
kāsahikkājvaraśvāsadāhatr̥ṣṇāsrapittanut|  
+
kāsahikkājvaraśvāsadāhatr̥ṣṇāsrapittanut| <br />
putradaṁ vamimūrcchāhr̥dyōnimūtrāmayāpaham||43||  
+
putradaṁ vamimūrcchāhr̥dyōnimūtrāmayāpaham||43|| <br />
   −
ityamr̥taprāśaghr̥tam
+
ityamr̥taprāśaghr̥tam <br />
   −
jIvakarShabhakau vIrAM jIvantIM nAgaraM shaTIm|
+
jIvakarShabhakau vIrAM jIvantIM nAgaraM shaTIm|<br />
catasraH parNinIrmede kAkolyau dve nidigdhike||35||
+
catasraH parNinIrmede kAkolyau dve nidigdhike||35||<br />
   −
punarnave dve madhukamAtmaguptAM shatAvarIm|
+
punarnave dve madhukamAtmaguptAM shatAvarIm|<br />
RuddhiM parUShakaM bhArgIM mRudvIkAM bRuhatIM tathA||36||  
+
RuddhiM parUShakaM bhArgIM mRudvIkAM bRuhatIM tathA||36|| <br />
   −
shRu~ggATakaM tAmalakIM payasyAM pippalIM balAm|  
+
shRu~ggATakaM tAmalakIM payasyAM pippalIM balAm| <br />
badarAkShoTakharjUravAtAmAbhiShukANyapi||37||
+
badarAkShoTakharjUravAtAmAbhiShukANyapi||37||<br />
   −
phalAni caivamAdIni kalkAn kurvIta kArShikAn|
+
phalAni caivamAdIni kalkAn kurvIta kArShikAn|<br />
dhAtrIrasavidArIkShucchAgamAMsarasaM payaH||38||  
+
dhAtrIrasavidArIkShucchAgamAMsarasaM payaH||38|| <br />
   −
kuryAt prasthonmitaM tena ghRutaprasthaM vipAcayet|
+
kuryAt prasthonmitaM tena ghRutaprasthaM vipAcayet|<br />
prasthArdhaM madhunaH shIte sharkarArdhatulAM tathA||39||
+
prasthArdhaM madhunaH shIte sharkarArdhatulAM tathA||39||<br />
   −
dvikArShikANi patrailAhematva~gmaricAni ca|
+
dvikArShikANi patrailAhematva~gmaricAni ca|<br />
vinIya cUrNitaM tasmAllihyAnmAtrAM sadA naraH||40||
+
vinIya cUrNitaM tasmAllihyAnmAtrAM sadA naraH||40||<br />
   −
amRutaprAshamityetannarANAmamRutaM ghRutam|  
+
amRutaprAshamityetannarANAmamRutaM ghRutam| <br />
sudhAmRutarasaM prAshyaM kShIramAMsarasAshinA||41||  
+
sudhAmRutarasaM prAshyaM kShIramAMsarasAshinA||41|| <br />
   −
naShTashukrakShatakShINadurbalavyAdhikarshitAn|
+
naShTashukrakShatakShINadurbalavyAdhikarshitAn|<br />
strIprasaktAn kRushAn varNasvarahInAMshca bRuMhayet||42||  
+
strIprasaktAn kRushAn varNasvarahInAMshca bRuMhayet||42|| <br />
   −
kAsahikkAjvarashvAsadAhatRuShNAsrapittanut|  
+
kAsahikkAjvarashvAsadAhatRuShNAsrapittanut| <br />
putradaM vamimUrcchAhRudyonimUtrAmayApaham||43||
+
putradaM vamimUrcchAhRudyonimUtrAmayApaham||43||<br />
   −
ityamRutaprAshaghRutam|
+
ityamRutaprAshaghRutam| <br />
 +
</div></div>
    
Two ''prasthas'' of ghee should be cooked with the juice ''dhatri'' (two ''prasthas''), juice of ''vidari'' (two ''prasthas''), sugarcane juice (two ''prasthas''), soup of the meat of goat (two ''prasthas''), milk (two ''prasthas''), and the paste (one ''karsha'' each) of ''jivaka, rsabhaka, vira, jivanti, nagara, shati, shalaparni, prushniparni, mashaparni, mudgaparni,meda, mahameda, kakoli, kshirakakoli, kantakari, bruhati, shveta punarnava, rakta punarnava,madhuka, atmagupta, shatavari, riddhi,parushaka, bharangi, mridvika, brihati, shringataka,tamalaki, payasya'' (''kshiravidari''), ''pippali, badara, akshota, kharjura, vatama, abhishuka'' (''pista'') and such other fruits  which alleviate ''vayu'' and ''pitta''. After cooking when the the recipe is cooled, one ''prastha'' of honey, half ''tula'' of sugar, and the powder (two ''karshas'' each) of ''patra, ela, hema, tvak'' and ''maricha'' should be added to it. This medicated ghee should be taken by a person in appropriate dose regularly. This is called ''amrita prasa ghrita'' and it is like ''amrita'' (ambrosia) for human beings.  This linctus is like ''sudha'' (ambrosia worth the consumption of worldly creatures) and the ''amrita'' (ambrosia worth the consumption of the gods). It should be taken along with milk and meat soup. It promotes nourishment of persons who had depleted ''shukra'' ( as in azoospermia or oligospermia), who are suffering from ''kshatakshina'', who are weak, who are emaciated because of chronic diseases, who are cachectic and who have lost their complexion and voice. It cures cough, hiccup, fever, asthma, burning sensation, morbid thirst, ''rakta-pitta'', vomiting, fainting and diseases of the heart, female genital tract and urinary tract. It helps in the treatment of infertility. [35-43]
 
Two ''prasthas'' of ghee should be cooked with the juice ''dhatri'' (two ''prasthas''), juice of ''vidari'' (two ''prasthas''), sugarcane juice (two ''prasthas''), soup of the meat of goat (two ''prasthas''), milk (two ''prasthas''), and the paste (one ''karsha'' each) of ''jivaka, rsabhaka, vira, jivanti, nagara, shati, shalaparni, prushniparni, mashaparni, mudgaparni,meda, mahameda, kakoli, kshirakakoli, kantakari, bruhati, shveta punarnava, rakta punarnava,madhuka, atmagupta, shatavari, riddhi,parushaka, bharangi, mridvika, brihati, shringataka,tamalaki, payasya'' (''kshiravidari''), ''pippali, badara, akshota, kharjura, vatama, abhishuka'' (''pista'') and such other fruits  which alleviate ''vayu'' and ''pitta''. After cooking when the the recipe is cooled, one ''prastha'' of honey, half ''tula'' of sugar, and the powder (two ''karshas'' each) of ''patra, ela, hema, tvak'' and ''maricha'' should be added to it. This medicated ghee should be taken by a person in appropriate dose regularly. This is called ''amrita prasa ghrita'' and it is like ''amrita'' (ambrosia) for human beings.  This linctus is like ''sudha'' (ambrosia worth the consumption of worldly creatures) and the ''amrita'' (ambrosia worth the consumption of the gods). It should be taken along with milk and meat soup. It promotes nourishment of persons who had depleted ''shukra'' ( as in azoospermia or oligospermia), who are suffering from ''kshatakshina'', who are weak, who are emaciated because of chronic diseases, who are cachectic and who have lost their complexion and voice. It cures cough, hiccup, fever, asthma, burning sensation, morbid thirst, ''rakta-pitta'', vomiting, fainting and diseases of the heart, female genital tract and urinary tract. It helps in the treatment of infertility. [35-43]
    
==== ''Shvadamshtradi ghee'' ====
 
==== ''Shvadamshtradi ghee'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम्|  
+
श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम्| <br />
दर्भमूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम्||४४||
+
दर्भमूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम्||४४||<br />
   −
पलिकं साधयेत्तेषां रसे क्षीरचतुर्गुणे|  
+
पलिकं साधयेत्तेषां रसे क्षीरचतुर्गुणे| <br />
कल्कः स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः||४५||
+
कल्कः स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः||४५||<br />
   −
शतावर्यृद्धिमृद्वीकाशर्कराश्रावणीबिसैः|  
+
शतावर्यृद्धिमृद्वीकाशर्कराश्रावणीबिसैः| <br />
प्रस्थः सिद्धो घृताद्वातपित्तहृद्द्र(द्भ)वशूलनुत्||४६||  
+
प्रस्थः सिद्धो घृताद्वातपित्तहृद्द्र(द्भ)वशूलनुत्||४६|| <br />
   −
मूत्रकृच्छ्रप्रमेहार्शःकासशोषक्षयापहः|  
+
मूत्रकृच्छ्रप्रमेहार्शःकासशोषक्षयापहः| <br />
धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः||४७||  
+
धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः||४७|| <br />
   −
इति श्वदंष्ट्रादिघृतम्|
+
इति श्वदंष्ट्रादिघृतम्| <br />
 +
<div class="mw-collapsible-content">
   −
śvadaṁṣṭrōśīramañjiṣṭhābalākāśmaryakattr̥ṇam|  
+
śvadaṁṣṭrōśīramañjiṣṭhābalākāśmaryakattr̥ṇam| <br />
darbhamūlaṁ pr̥thakparṇīṁ palāśarṣabhakau sthirām||44||  
+
darbhamūlaṁ pr̥thakparṇīṁ palāśarṣabhakau sthirām||44|| <br />
   −
palikaṁ sādhayēttēṣāṁ rasē kṣīracaturguṇē|  
+
palikaṁ sādhayēttēṣāṁ rasē kṣīracaturguṇē| <br />
kalkaḥ svaguptājīvantīmēdarṣabhakajīvakaiḥ||45||  
+
kalkaḥ svaguptājīvantīmēdarṣabhakajīvakaiḥ||45|| <br />
   −
śatāvaryr̥ddhimr̥dvīkāśarkarāśrāvaṇībisaiḥ|  
+
śatāvaryr̥ddhimr̥dvīkāśarkarāśrāvaṇībisaiḥ| <br />
prasthaḥ siddhō ghr̥tādvātapittahr̥ddra(dbha)vaśūlanut||46||  
+
prasthaḥ siddhō ghr̥tādvātapittahr̥ddra(dbha)vaśūlanut||46|| <br />
   −
mūtrakr̥cchrapramēhārśaḥkāsaśōṣakṣayāpahaḥ|  
+
mūtrakr̥cchrapramēhārśaḥkāsaśōṣakṣayāpahaḥ| <br />
dhanuḥstrīmadyabhārādhvakhinnānāṁ balamāṁsadaḥ||47||  
+
dhanuḥstrīmadyabhārādhvakhinnānāṁ balamāṁsadaḥ||47|| <br />
   −
iti śvadaṁṣṭrādighr̥tam
+
iti śvadaṁṣṭrādighr̥tam <br />
   −
shvadaMShTroshIrama~jjiShThAbalAkAshmaryakattRuNam|  
+
shvadaMShTroshIrama~jjiShThAbalAkAshmaryakattRuNam| <br />
darbhamUlaM pRuthakparNIM palAsharShabhakau sthirAm||44||  
+
darbhamUlaM pRuthakparNIM palAsharShabhakau sthirAm||44|| <br />
   −
palikaM sAdhayetteShAM rase kShIracaturguNe|  
+
palikaM sAdhayetteShAM rase kShIracaturguNe| <br />
kalkaH svaguptAjIvantImedarShabhakajIvakaiH||45||  
+
kalkaH svaguptAjIvantImedarShabhakajIvakaiH||45|| <br />
   −
shatAvaryRuddhimRudvIkAsharkarAshrAvaNIbisaiH|  
+
shatAvaryRuddhimRudvIkAsharkarAshrAvaNIbisaiH| <br />
prasthaH siddho ghRutAdvAtapittahRuddra(dbha)vashUlanut||46||  
+
prasthaH siddho ghRutAdvAtapittahRuddra(dbha)vashUlanut||46|| <br />
   −
mUtrakRucchrapramehArshaHkAsashoShakShayApahaH|  
+
mUtrakRucchrapramehArshaHkAsashoShakShayApahaH| <br />
dhanuHstrImadyabhArAdhvakhinnAnAM balamAMsadaH||47||  
+
dhanuHstrImadyabhArAdhvakhinnAnAM balamAMsadaH||47|| <br />
   −
iti shvadaMShTrAdighRutam|
+
iti shvadaMShTrAdighRutam| <br />
 +
</div></div>
    
One ''pala'' of each of ''shvadamshtra, ushira, manjishtha, bala, kashmarya, katrna'', the root of  ''darbha, prithak parni, palasha, rishabhaka,'' and ''sthira'' should be made to decoction. Two ''prasthas'' of ghee should be mixed with the above mentioned decoction, eight prasthas of milk, and the paste of ''svagupta, jivanti, meda, rishabhaka, jivaka, shatavari, riddhi, mridvika, sharkara, shravani'' and bias (lotus stalk), (half prastha in total) and cooked. This medicated ghee cures ''hridaya shula'' caused by ''vayu'' and ''pitta, mutrakrucchra'' (dysuria), ''prameha'' (diabetes mellitus), piles, bronchitis, and consumption and ''kshatakshina''. It promotes strength of muscles tissues of persons emaciated because of indulgence in archery, women, alcohol, carrying heavy weight and walking a long distance. [44-47]
 
One ''pala'' of each of ''shvadamshtra, ushira, manjishtha, bala, kashmarya, katrna'', the root of  ''darbha, prithak parni, palasha, rishabhaka,'' and ''sthira'' should be made to decoction. Two ''prasthas'' of ghee should be mixed with the above mentioned decoction, eight prasthas of milk, and the paste of ''svagupta, jivanti, meda, rishabhaka, jivaka, shatavari, riddhi, mridvika, sharkara, shravani'' and bias (lotus stalk), (half prastha in total) and cooked. This medicated ghee cures ''hridaya shula'' caused by ''vayu'' and ''pitta, mutrakrucchra'' (dysuria), ''prameha'' (diabetes mellitus), piles, bronchitis, and consumption and ''kshatakshina''. It promotes strength of muscles tissues of persons emaciated because of indulgence in archery, women, alcohol, carrying heavy weight and walking a long distance. [44-47]
    
==== ''Samasaktu ghee'' ====
 
==== ''Samasaktu ghee'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
मधुकाष्टपलद्राक्षाप्रस्थक्वाथे घृतं पचेत्|  
+
मधुकाष्टपलद्राक्षाप्रस्थक्वाथे घृतं पचेत्| <br />
पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले||४८||
+
पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले||४८||<br />
 
   
 
   
पृथगष्टपलं क्षौद्रशर्कराभ्यां विमिश्रयेत्|  
+
पृथगष्टपलं क्षौद्रशर्कराभ्यां विमिश्रयेत्| <br />
समसक्तु क्षतक्षीणे रक्तगुल्मे च तद्धितम्||४९||
+
समसक्तु क्षतक्षीणे रक्तगुल्मे च तद्धितम्||४९||<br />
 +
<div class="mw-collapsible-content">
   −
madhukāṣṭapaladrākṣāprasthakvāthē ghr̥taṁ pacēt|  
+
madhukāṣṭapaladrākṣāprasthakvāthē ghr̥taṁ pacēt| <br />
pippalyaṣṭapalē kalkē prasthaṁ siddhē ca śītalē||48||  
+
pippalyaṣṭapalē kalkē prasthaṁ siddhē ca śītalē||48|| <br />
   −
pr̥thagaṣṭapalaṁ kṣaudraśarkarābhyāṁ vimiśrayēt|  
+
pr̥thagaṣṭapalaṁ kṣaudraśarkarābhyāṁ vimiśrayēt| <br />
samasaktu kṣatakṣīṇē raktagulmē ca taddhitam||49||
+
samasaktu kṣatakṣīṇē raktagulmē ca taddhitam||49||<br />
   −
madhukAShTapaladrAkShAprasthakv the ghRutaM pacet|  
+
madhukAShTapaladrAkShAprasthakv the ghRutaM pacet| <br />
pippalyaShTapale kalke prasthaM siddhe ca shItale||48||  
+
pippalyaShTapale kalke prasthaM siddhe ca shItale||48|| <br />
   −
pRuthagaShTapalaM kShaudrasharkarAbhyAM vimishrayet|  
+
pRuthagaShTapalaM kShaudrasharkarAbhyAM vimishrayet| <br />
samasaktu kShatakShINe raktagulme ca taddhitam||49||
+
samasaktu kShatakShINe raktagulme ca taddhitam||49|| <br />
 +
</div></div>
    
Two ''prasthas'' of ghee should be cooked by adding the decoction of ''madhuka'' (eight ''palas'') and ''draksha'' (one ''prastha''), and the paste of ''pippali'' (eight ''palas''). After it is cooked and cooled, eight ''palas'' of each of honey and sugar should be added and mixed well. This medicated ghee should be administered by adding ''saktu'' (roasted barley flour) in equal quantity. It is useful in the treatment of ''kshatakshina'' and ''rakta gulma''. [48-49]
 
Two ''prasthas'' of ghee should be cooked by adding the decoction of ''madhuka'' (eight ''palas'') and ''draksha'' (one ''prastha''), and the paste of ''pippali'' (eight ''palas''). After it is cooked and cooled, eight ''palas'' of each of honey and sugar should be added and mixed well. This medicated ghee should be administered by adding ''saktu'' (roasted barley flour) in equal quantity. It is useful in the treatment of ''kshatakshina'' and ''rakta gulma''. [48-49]
    
==== ''Sarpi-gud'' ====
 
==== ''Sarpi-gud'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
धात्रीफलविदारीक्षुजीवनीयरसैर्घृतम्|  
+
धात्रीफलविदारीक्षुजीवनीयरसैर्घृतम्| <br />
अजागोपयसोश्चैव सप्त प्रस्थान् पचेद्भिषक्||५०||  
+
अजागोपयसोश्चैव सप्त प्रस्थान् पचेद्भिषक्||५०|| <br />
   −
सिद्धशीते सिताक्षौद्रद्विप्रस्थं  विनयेच्च तत्|  
+
सिद्धशीते सिताक्षौद्रद्विप्रस्थं  विनयेच्च तत्| <br />
यक्ष्मापस्मारपित्तासृक्कासमेहक्षयापहम्||५१||  
+
यक्ष्मापस्मारपित्तासृक्कासमेहक्षयापहम्||५१|| <br />
   −
वयःस्थापनमायुष्यं मांसशुक्रबलप्रदम्|  
+
वयःस्थापनमायुष्यं मांसशुक्रबलप्रदम्| <br />
घृतं तु पित्तेऽभ्यधिके लिह्याद्वातेऽधिके पिबेत्||५२||  
+
घृतं तु पित्तेऽभ्यधिके लिह्याद्वातेऽधिके पिबेत्||५२|| <br />
   −
लीढं निर्वापयेत् पित्तमल्पत्वाद्धन्ति नानलम्|  
+
लीढं निर्वापयेत् पित्तमल्पत्वाद्धन्ति नानलम्| <br />
आक्रामत्यनिलं पीतमूष्माणं  निरुणद्धि च||५३||  
+
आक्रामत्यनिलं पीतमूष्माणं  निरुणद्धि च||५३|| <br />
   −
क्षामक्षीणकृशाङ्गानामेतान्येव घृतानि तु|  
+
क्षामक्षीणकृशाङ्गानामेतान्येव घृतानि तु| <br />
त्वक्क्षीरीशर्करालाजचूर्णैः स्त्यानानि योजयेत्||५४||  
+
त्वक्क्षीरीशर्करालाजचूर्णैः स्त्यानानि योजयेत्||५४|| <br />
   −
सर्पिर्गुडान् समध्वंशाञ्जग्ध्वा चानु पयः पिबेत्|  
+
सर्पिर्गुडान् समध्वंशाञ्जग्ध्वा चानु पयः पिबेत्| <br />
रेतो वीर्यं बलं पुष्टिं तैराशुतरमाप्नुयात्||५५||  
+
रेतो वीर्यं बलं पुष्टिं तैराशुतरमाप्नुयात्||५५|| <br />
   −
इति सर्पिर्गुडाः|
+
इति सर्पिर्गुडाः| <br />
 +
<div class="mw-collapsible-content">
   −
dhātrīphalavidārīkṣujīvanīyarasairghr̥tam|  
+
dhātrīphalavidārīkṣujīvanīyarasairghr̥tam| <br />
ajāgōpayasōścaiva sapta prasthān pacēdbhiṣak||50||  
+
ajāgōpayasōścaiva sapta prasthān pacēdbhiṣak||50|| <br />
   −
siddhaśītē sitākṣaudradviprasthaṁ vinayēcca tat|  
+
siddhaśītē sitākṣaudradviprasthaṁ vinayēcca tat| <br />
yakṣmāpasmārapittāsr̥kkāsamēhakṣayāpaham||51||  
+
yakṣmāpasmārapittāsr̥kkāsamēhakṣayāpaham||51|| <br />
   −
vayaḥsthāpanamāyuṣyaṁ māṁsaśukrabalapradam|  
+
vayaḥsthāpanamāyuṣyaṁ māṁsaśukrabalapradam| <br />
ghr̥taṁ tu pittē'bhyadhikē lihyādvātē'dhikē pibēt||52||  
+
ghr̥taṁ tu pittē'bhyadhikē lihyādvātē'dhikē pibēt||52|| <br />
   −
līḍhaṁ nirvāpayēt pittamalpatvāddhanti nānalam|  
+
līḍhaṁ nirvāpayēt pittamalpatvāddhanti nānalam| <br />
ākrāmatyanilaṁ pītamūṣmāṇaṁ niruṇaddhi ca||53||  
+
ākrāmatyanilaṁ pītamūṣmāṇaṁ niruṇaddhi ca||53|| <br />
   −
kṣāmakṣīṇakr̥śāṅgānāmētānyēva ghr̥tāni tu|  
+
kṣāmakṣīṇakr̥śāṅgānāmētānyēva ghr̥tāni tu| <br />
tvakkṣīrīśarkarālājacūrṇaiḥ [3] styānāni yōjayēt||54||  
+
tvakkṣīrīśarkarālājacūrṇaiḥ [3] styānāni yōjayēt||54|| <br />
   −
sarpirguḍān samadhvaṁśāñjagdhvā cānu payaḥ pibēt|  
+
sarpirguḍān samadhvaṁśāñjagdhvā cānu payaḥ pibēt| <br />
rētō vīryaṁ balaṁ puṣṭiṁ tairāśutaramāpnuyāt||55||  
+
rētō vīryaṁ balaṁ puṣṭiṁ tairāśutaramāpnuyāt||55|| <br />
   −
iti sarpirguḍāḥ
+
iti sarpirguḍāḥ <br />
   −
dhAtrIphalavidArIkShujIvanIyarasairghRutam|  
+
dhAtrIphalavidArIkShujIvanIyarasairghRutam| <br />
ajAgopayasoshcaiva sapta prasthAn pacedbhiShak||50||
+
ajAgopayasoshcaiva sapta prasthAn pacedbhiShak||50||<br />
   −
siddhashIte sitAkShaudradviprasthaM vinayecca tat|
+
siddhashIte sitAkShaudradviprasthaM vinayecca tat|<br />
yakShmApasmArapittAsRukkAsamehakShayApaham||51||  
+
yakShmApasmArapittAsRukkAsamehakShayApaham||51|| <br />
   −
vayaHsthApanamAyuShyaM mAMsashukrabalapradam|  
+
vayaHsthApanamAyuShyaM mAMsashukrabalapradam| <br />
ghRutaM tu pitte~abhyadhike lihyAdvAte~adhike pibet||52||  
+
ghRutaM tu pitte~abhyadhike lihyAdvAte~adhike pibet||52|| <br />
   −
lIDhaM nirvApayet pittamalpatvAddhanti nAnalam|  
+
lIDhaM nirvApayet pittamalpatvAddhanti nAnalam| <br />
AkrAmatyanilaM pItamUShmANaM niruNaddhi ca||53||  
+
AkrAmatyanilaM pItamUShmANaM niruNaddhi ca||53|| <br />
   −
kShAmakShINakRushA~ggAnAmetAnyeva ghRutAni tu|  
+
kShAmakShINakRushA~ggAnAmetAnyeva ghRutAni tu| <br />
tvakkShIrIsharkarAlAjacUrNaiH styAnAni yojayet||54||  
+
tvakkShIrIsharkarAlAjacUrNaiH styAnAni yojayet||54|| <br />
   −
sarpirguDAn samadhvaMshA~jjagdhvA cAnu payaH pibet|  
+
sarpirguDAn samadhvaMshA~jjagdhvA cAnu payaH pibet| <br />
reto vIryaM balaM puShTiM tairAshutaramApnuyAt||55||  
+
reto vIryaM balaM puShTiM tairAshutaramApnuyAt||55|| <br />
   −
iti sarpirguDAH|
+
iti sarpirguDAH| <br />
 +
</div></div>
    
Two ''prasthas'' of ghee should be added with the juice of ''amalaka'' (two ''prasthas''), ''vidari'' (two ''prasthas'') and ''ikshu'' (two ''prasthas'') decoction of drugs belonging to ''jivaniya'' group (two ''prasthas''), goat’s milk (two ''prasthas'') and cow’s milk (two ''prasthas'') and cooked. After the cooking is over and the recipe is cooled, sugar (one ''prastha'') and honey (two ''prasthas'') should be added and mixed well. This medicated ghee is useful in the treatment of ''rajayaskshma, apasmara, raktapitta, prameha,'' and ''kshaya''. It prevents aging, promotes longevity and endows the person with muscle tissues, semen as well as strength. If the disease is caused by excess of ''pitta'', then this recipe should be used as linctus. If, however, the disease is caused by the excess of ''vayu'', then it should be taken as a drink.
 
Two ''prasthas'' of ghee should be added with the juice of ''amalaka'' (two ''prasthas''), ''vidari'' (two ''prasthas'') and ''ikshu'' (two ''prasthas'') decoction of drugs belonging to ''jivaniya'' group (two ''prasthas''), goat’s milk (two ''prasthas'') and cow’s milk (two ''prasthas'') and cooked. After the cooking is over and the recipe is cooled, sugar (one ''prastha'') and honey (two ''prasthas'') should be added and mixed well. This medicated ghee is useful in the treatment of ''rajayaskshma, apasmara, raktapitta, prameha,'' and ''kshaya''. It prevents aging, promotes longevity and endows the person with muscle tissues, semen as well as strength. If the disease is caused by excess of ''pitta'', then this recipe should be used as linctus. If, however, the disease is caused by the excess of ''vayu'', then it should be taken as a drink.
Line 661: Line 710:     
==== ''Sarpi gud'' (second recipe) ====
 
==== ''Sarpi gud'' (second recipe) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
बला विदारी ह्रस्वा च पञ्चमूली पुनर्नवा|  
+
बला विदारी ह्रस्वा च पञ्चमूली पुनर्नवा| <br />
पञ्चानां क्षीरिवृक्षाणां शुङ्गा मुष्ट्यंशका अपि||५६||  
+
पञ्चानां क्षीरिवृक्षाणां शुङ्गा मुष्ट्यंशका अपि||५६|| <br />
   −
एषां कषाये द्विक्षीरे विदार्याजरसांशिके|  
+
एषां कषाये द्विक्षीरे विदार्याजरसांशिके| <br />
जीवनीयैः पचेत् कल्कैरक्षमात्रैर्घृताढकम्||५७||  
+
जीवनीयैः पचेत् कल्कैरक्षमात्रैर्घृताढकम्||५७|| <br />
   −
सितापलानि पूते च शीते द्वात्रिंशतं क्षिपेत्|  
+
सितापलानि पूते च शीते द्वात्रिंशतं क्षिपेत्| <br />
गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य च||५८||  
+
गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य च||५८|| <br />
   −
समाक्षिकं कौडविकं तत् सर्वं खजमूर्च्छितम्|  
+
समाक्षिकं कौडविकं तत् सर्वं खजमूर्च्छितम्| <br />
स्त्यानं सर्पिर्गुडान् कृत्वा भूर्जपत्रेण वेष्टयेत्||५९||  
+
स्त्यानं सर्पिर्गुडान् कृत्वा भूर्जपत्रेण वेष्टयेत्||५९|| <br />
   −
ताञ्जग्ध्वा पलिकान् क्षीरं मद्यं वाऽनुपिबेत् कफे|  
+
ताञ्जग्ध्वा पलिकान् क्षीरं मद्यं वाऽनुपिबेत् कफे| <br />
शोषे कासे क्षते क्षीणे श्रमस्त्रीभारकर्शिते||६०||  
+
शोषे कासे क्षते क्षीणे श्रमस्त्रीभारकर्शिते||६०|| <br />
   −
रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते|  
+
रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते| <br />
शस्ताः पार्श्वशिरःशूले भेदे च स्वरवर्णयोः||६१||  
+
शस्ताः पार्श्वशिरःशूले भेदे च स्वरवर्णयोः||६१|| <br />
   −
इति द्वितीयसर्पिर्गुडाः|
+
इति द्वितीयसर्पिर्गुडाः| <br />
 +
<div class="mw-collapsible-content">
   −
balā vidārī hrasvā ca pañcamūlī punarnavā|  
+
balā vidārī hrasvā ca pañcamūlī punarnavā| <br />
pañcānāṁ kṣīrivr̥kṣāṇāṁ śuṅgā muṣṭyaṁśakā api||56||  
+
pañcānāṁ kṣīrivr̥kṣāṇāṁ śuṅgā muṣṭyaṁśakā api||56|| <br />
   −
ēṣāṁ kaṣāyē dvikṣīrē vidāryājarasāṁśikē|  
+
ēṣāṁ kaṣāyē dvikṣīrē vidāryājarasāṁśikē| <br />
jīvanīyaiḥ pacēt kalkairakṣamātrairghr̥tāḍhakam||57||  
+
jīvanīyaiḥ pacēt kalkairakṣamātrairghr̥tāḍhakam||57|| <br />
   −
sitāpalāni pūtē ca śītē dvātriṁśataṁ kṣipēt|  
+
sitāpalāni pūtē ca śītē dvātriṁśataṁ kṣipēt| <br />
gōdhūmapippalīvāṁśīcūrṇaṁ śr̥ṅgāṭakasya ca||58||  
+
gōdhūmapippalīvāṁśīcūrṇaṁ śr̥ṅgāṭakasya ca||58|| <br />
   −
samākṣikaṁ kauḍavikaṁ tat sarvaṁ khajamūrcchitam|  
+
samākṣikaṁ kauḍavikaṁ tat sarvaṁ khajamūrcchitam| <br />
styānaṁ sarpirguḍān kr̥tvā bhūrjapatrēṇa vēṣṭayēt||59||  
+
styānaṁ sarpirguḍān kr̥tvā bhūrjapatrēṇa vēṣṭayēt||59|| <br />
   −
tāñjagdhvā palikān kṣīraṁ madyaṁ vā'nupibēt kaphē|  
+
tāñjagdhvā palikān kṣīraṁ madyaṁ vā'nupibēt kaphē| <br />
śōṣē kāsē kṣatē kṣīṇē śramastrībhārakarśitē||60||  
+
śōṣē kāsē kṣatē kṣīṇē śramastrībhārakarśitē||60|| <br />
   −
raktaniṣṭhīvanē tāpē pīnasē cōrasi sthitē|  
+
raktaniṣṭhīvanē tāpē pīnasē cōrasi sthitē| <br />
śastāḥ pārśvaśiraḥśūlē bhēdē ca svaravarṇayōḥ||61||  
+
śastāḥ pārśvaśiraḥśūlē bhēdē ca svaravarṇayōḥ||61|| <br />
   −
iti dvitīyasarpirguḍāḥ
+
iti dvitīyasarpirguḍāḥ <br />
   −
balA vidArI hrasvA ca pa~jcamUlI punarnavA|  
+
balA vidArI hrasvA ca pa~jcamUlI punarnavA| <br />
pa~jcAnAM kShIrivRukShANAM shu~ggA muShTyaMshakA api||56||  
+
pa~jcAnAM kShIrivRukShANAM shu~ggA muShTyaMshakA api||56|| <br />
   −
eShAM kaShAye dvikShIre vidAryAjarasAMshike|  
+
eShAM kaShAye dvikShIre vidAryAjarasAMshike| <br />
jIvanIyaiH pacet kalkairakShamAtrairghRutADhakam||57||  
+
jIvanIyaiH pacet kalkairakShamAtrairghRutADhakam||57|| <br />
   −
sitApalAni pUte ca shIte dvAtriMshataM kShipet|  
+
sitApalAni pUte ca shIte dvAtriMshataM kShipet| <br />
godhUmapippalIvAMshIcUrNaM shRu~ggATakasya ca||58||  
+
godhUmapippalIvAMshIcUrNaM shRu~ggATakasya ca||58|| <br />
   −
samAkShikaM kauDavikaM tat sarvaM khajamUrcchitam|  
+
samAkShikaM kauDavikaM tat sarvaM khajamUrcchitam| <br />
styAnaM sarpirguDAn kRutvA bhUrjapatreNa veShTayet||59||  
+
styAnaM sarpirguDAn kRutvA bhUrjapatreNa veShTayet||59|| <br />
   −
tA~jjagdhvA palikAn kShIraM madyaM vA~anupibet kaphe|  
+
tA~jjagdhvA palikAn kShIraM madyaM vA~anupibet kaphe| <br />
shoShe kAse kShate kShINe shramastrIbhArakarshite||60||  
+
shoShe kAse kShate kShINe shramastrIbhArakarshite||60|| <br />
   −
raktaniShThIvane tApe pInase corasi sthite|  
+
raktaniShThIvane tApe pInase corasi sthite| <br />
shastAH pArshvashiraHshUle bhede ca svaravarNayoH||61||  
+
shastAH pArshvashiraHshUle bhede ca svaravarNayoH||61|| <br />
   −
iti dvitIyasarpirguDAH|
+
iti dvitIyasarpirguDAH| <br />
 +
</div></div>
    
''Bala, vidari, hrasva panchamula'' (''shalaparni, prsniparni, brihati, kantakari'' and ''gokshura''), ''punarnava'', and the ''sungas'' (terminal buds) of five ''kshirivrikshas'' (''nyagrodha, udumbara, asvattha, madhuka'' and ''plaksha'')- one ''pala'' of each of these drugs should be made to a decoction. To this, milk (two parts, i.e., double the quantity of the decoction), juice of ''vidari'' (one part), soup of goat meat (one part), ghee (two ''adhakas'') (in the text, actually one ''adhaka'' is mentioned. But in practice, it is to be taken double the quantity according to the general rule), and the paste of drugs belonging to the ''jivaniya'' group (one ''aksa'' each) should be added and cooked. When it is well cooked and cooled, thirty two ''palas'' of sugar should be added. Thereafter, one ''kudava'' of each of the powder of ''godhuma, pippali, vamsha lochana, shringataka'' and honey should be added. All of them should be stirred with the help of a stirrer. When it becomes dense, cakes (''sarpigud'') should be prepared and each of them should be wrapped with thin bark of ''bhurja'' tree. Having taken this cake one ''pala'' in weight, the patient should take milk or alcohol as post-prandial drink. These are useful in the treatment of disease caused by ''kapha, sosha, kasa'' and ''kshatakshina''. These are also helpful for persons who are emaciated because of excessive exertion, overindulgence in sex and exhaustion by lifting excessive weight. These cakes are efficacious in the treatment of ''rakta-nishthivana'' (hemoptysis), burning sensation, chronic rhinitis (''pinasa''), having residual infection in the chest, pain in the sides of the chest, headache, hoarseness of voice and loss of complexion. [56-61]
 
''Bala, vidari, hrasva panchamula'' (''shalaparni, prsniparni, brihati, kantakari'' and ''gokshura''), ''punarnava'', and the ''sungas'' (terminal buds) of five ''kshirivrikshas'' (''nyagrodha, udumbara, asvattha, madhuka'' and ''plaksha'')- one ''pala'' of each of these drugs should be made to a decoction. To this, milk (two parts, i.e., double the quantity of the decoction), juice of ''vidari'' (one part), soup of goat meat (one part), ghee (two ''adhakas'') (in the text, actually one ''adhaka'' is mentioned. But in practice, it is to be taken double the quantity according to the general rule), and the paste of drugs belonging to the ''jivaniya'' group (one ''aksa'' each) should be added and cooked. When it is well cooked and cooled, thirty two ''palas'' of sugar should be added. Thereafter, one ''kudava'' of each of the powder of ''godhuma, pippali, vamsha lochana, shringataka'' and honey should be added. All of them should be stirred with the help of a stirrer. When it becomes dense, cakes (''sarpigud'') should be prepared and each of them should be wrapped with thin bark of ''bhurja'' tree. Having taken this cake one ''pala'' in weight, the patient should take milk or alcohol as post-prandial drink. These are useful in the treatment of disease caused by ''kapha, sosha, kasa'' and ''kshatakshina''. These are also helpful for persons who are emaciated because of excessive exertion, overindulgence in sex and exhaustion by lifting excessive weight. These cakes are efficacious in the treatment of ''rakta-nishthivana'' (hemoptysis), burning sensation, chronic rhinitis (''pinasa''), having residual infection in the chest, pain in the sides of the chest, headache, hoarseness of voice and loss of complexion. [56-61]
    
==== ''Sarpi gud''(third recipe) ====
 
==== ''Sarpi gud''(third recipe) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
त्वक्क्षीरीश्रावणीद्राक्षामूर्वर्षभकजीवकैः|  
+
त्वक्क्षीरीश्रावणीद्राक्षामूर्वर्षभकजीवकैः| <br />
वीरर्धिक्षीरकाकोलीबृहतीकपिकच्छुभिः||६२||  
+
वीरर्धिक्षीरकाकोलीबृहतीकपिकच्छुभिः||६२|| <br />
   −
खर्जूरफलमेदाभिः क्षीरपिष्टैः पलोन्मितैः|  
+
खर्जूरफलमेदाभिः क्षीरपिष्टैः पलोन्मितैः| <br />
धात्रीविदारीक्षुरसप्रस्थैः प्रस्थं घृतात् पचेत्||६३||
+
धात्रीविदारीक्षुरसप्रस्थैः प्रस्थं घृतात् पचेत्||६३||<br />
 
   
 
   
शर्करार्धतुलां शीते क्षौद्रार्धप्रस्थमेव च|  
+
शर्करार्धतुलां शीते क्षौद्रार्धप्रस्थमेव च| <br />
दत्त्वा सर्पिर्गुडान् कुर्यात्कासहिक्काज्वरापहान्||६४||  
+
दत्त्वा सर्पिर्गुडान् कुर्यात्कासहिक्काज्वरापहान्||६४|| <br />
   −
यक्ष्माणं तमकं श्वासं रक्तपित्तं हलीमकम्|  
+
यक्ष्माणं तमकं श्वासं रक्तपित्तं हलीमकम्| <br />
शुक्रनिद्राक्षयं तृष्णां हन्युः कार्श्यं सकामलम्||६५||  
+
शुक्रनिद्राक्षयं तृष्णां हन्युः कार्श्यं सकामलम्||६५|| <br />
   −
इति तृतीयाः सर्पिर्गुडाः|
+
इति तृतीयाः सर्पिर्गुडाः|<br />
 +
<div class="mw-collapsible-content">
   −
tvakkṣīrīśrāvaṇīdrākṣāmūrvarṣabhakajīvakaiḥ|  
+
tvakkṣīrīśrāvaṇīdrākṣāmūrvarṣabhakajīvakaiḥ| <br />
vīrardhikṣīrakākōlībr̥hatīkapikacchubhiḥ||62||  
+
vīrardhikṣīrakākōlībr̥hatīkapikacchubhiḥ||62|| <br />
   −
kharjūraphalamēdābhiḥ kṣīrapiṣṭaiḥ palōnmitaiḥ|  
+
kharjūraphalamēdābhiḥ kṣīrapiṣṭaiḥ palōnmitaiḥ| <br />
dhātrīvidārīkṣurasaprasthaiḥ prasthaṁ ghr̥tāt pacēt||63||  
+
dhātrīvidārīkṣurasaprasthaiḥ prasthaṁ ghr̥tāt pacēt||63|| <br />
   −
śarkarārdhatulāṁ śītē kṣaudrārdhaprasthamēva ca|  
+
śarkarārdhatulāṁ śītē kṣaudrārdhaprasthamēva ca| <br />
dattvā sarpirguḍān kuryātkāsahikkājvarāpahān||64||  
+
dattvā sarpirguḍān kuryātkāsahikkājvarāpahān||64|| <br />
   −
yakṣmāṇaṁ tamakaṁ śvāsaṁ raktapittaṁ halīmakam|  
+
yakṣmāṇaṁ tamakaṁ śvāsaṁ raktapittaṁ halīmakam| <br />
śukranidrākṣayaṁ tr̥ṣṇāṁ hanyuḥ kārśyaṁ sakāmalam||65||  
+
śukranidrākṣayaṁ tr̥ṣṇāṁ hanyuḥ kārśyaṁ sakāmalam||65||<br />
   −
iti tr̥tīyāḥ sarpirguḍāḥ
+
iti tr̥tīyāḥ sarpirguḍāḥ <br />
   −
tvakkShIrIshrAvaNIdrAkShAmUrvarShabhakajIvakaiH|
+
tvakkShIrIshrAvaNIdrAkShAmUrvarShabhakajIvakaiH|<br />
vIrardhikShIrakAkolIbRuhatIkapikacchubhiH||62||  
+
vIrardhikShIrakAkolIbRuhatIkapikacchubhiH||62|| <br />
   −
kharjUraphalamedAbhiH kShIrapiShTaiH palonmitaiH|  
+
kharjUraphalamedAbhiH kShIrapiShTaiH palonmitaiH| <br />
dhAtrIvidArIkShurasaprasthaiH prasthaM ghRutAt pacet||63||
+
dhAtrIvidArIkShurasaprasthaiH prasthaM ghRutAt pacet||63||<br />
 
   
 
   
sharkarArdhatulAM shIte kShaudrArdhaprasthameva ca|
+
sharkarArdhatulAM shIte kShaudrArdhaprasthameva ca|<br />
dattvA sarpirguDAn kuryAtkAsahikkAjvarApahAn||64||  
+
dattvA sarpirguDAn kuryAtkAsahikkAjvarApahAn||64|| <br />
   −
yakShmANaM tamakaM shvAsaM raktapittaM halImakam|  
+
yakShmANaM tamakaM shvAsaM raktapittaM halImakam| <br />
shukranidrAkShayaM tRuShNAM hanyuH kArshyaM sakAmalam||65||  
+
shukranidrAkShayaM tRuShNAM hanyuH kArshyaM sakAmalam||65|| <br />
   −
iti tRutIyAH sarpirguDAH|
+
iti tRutIyAH sarpirguDAH| <br />
 +
</div></div>
    
One ''pala'' of each of ''tvak-kshiri, shravani'' (''munditika''), ''draksha, murva, rushabhaka, jivaka, vira'' (''vidarikanda''), ''riddhi, kshirakakoli, brihati, kapikacchu,'' fruit of ''kharjura'' and ''meda'' should be made into paste by triturating with milk. This paste, juice of ''dhatri'' (two ''prasthas''), juice of ''vidari'' (two ''prasthas''), sugarcane juice (two ''prasthas''), and ghee (two ''prasthas'') should be cooked together. After the ghee is well cooked and cooled, half ''tulas'' of sugar and one ''prastha'' of honey should be added, out of which cakes (''sarpi gud'') should be prepared. These cakes cures cough, hiccup, fever, ''rajayakshma, tamaka svasa, rakta-pitta, halimaka'' ( a serious type of jaundice), ''shukra kshaya'' (diminution of ''shukra''), insomnia, ''trishna'' (morbid thirst), ''karshya'' (emaciation) and ''kamala'' (jaundice). (In transalation liquids, ghee and honey are taken double the prescribed quantity according to the rule) [ 62-65]
 
One ''pala'' of each of ''tvak-kshiri, shravani'' (''munditika''), ''draksha, murva, rushabhaka, jivaka, vira'' (''vidarikanda''), ''riddhi, kshirakakoli, brihati, kapikacchu,'' fruit of ''kharjura'' and ''meda'' should be made into paste by triturating with milk. This paste, juice of ''dhatri'' (two ''prasthas''), juice of ''vidari'' (two ''prasthas''), sugarcane juice (two ''prasthas''), and ghee (two ''prasthas'') should be cooked together. After the ghee is well cooked and cooled, half ''tulas'' of sugar and one ''prastha'' of honey should be added, out of which cakes (''sarpi gud'') should be prepared. These cakes cures cough, hiccup, fever, ''rajayakshma, tamaka svasa, rakta-pitta, halimaka'' ( a serious type of jaundice), ''shukra kshaya'' (diminution of ''shukra''), insomnia, ''trishna'' (morbid thirst), ''karshya'' (emaciation) and ''kamala'' (jaundice). (In transalation liquids, ghee and honey are taken double the prescribed quantity according to the rule) [ 62-65]
    
==== ''Sarpi gud'' (fourth recipe) ====
 
==== ''Sarpi gud'' (fourth recipe) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
नवमामलकं द्राक्षामात्मगुप्तां पुनर्नवाम्|  
+
नवमामलकं द्राक्षामात्मगुप्तां पुनर्नवाम्| <br />
शतावरीं विदारीं च समङ्गां पिप्पलीं तथा||६६||  
+
शतावरीं विदारीं च समङ्गां पिप्पलीं तथा||६६|| <br />
   −
पृथग्दशपलान् भागान् पलान्यष्टौ  च नागरात्|  
+
पृथग्दशपलान् भागान् पलान्यष्टौ  च नागरात्| <br />
यष्ट्याह्वसौवर्चलयोर्द्विपलं मरिचस्य च||६७||  
+
यष्ट्याह्वसौवर्चलयोर्द्विपलं मरिचस्य च||६७|| <br />
   −
क्षीरतैलघृतानां च त्र्याढके शर्कराशते|  
+
क्षीरतैलघृतानां च त्र्याढके शर्कराशते| <br />
क्वथिते तानि चूर्णानि दत्त्वा बिल्वसमान् गुडान्||६८||  
+
क्वथिते तानि चूर्णानि दत्त्वा बिल्वसमान् गुडान्||६८|| <br />
   −
कुर्यात्तान् भक्षयेत् क्षीणः क्षतः शुष्कश्च मानवः|  
+
कुर्यात्तान् भक्षयेत् क्षीणः क्षतः शुष्कश्च मानवः| <br />
तेन सद्यो रसादीनां वृद्ध्या पुष्टिं स विन्दति||६९||  
+
तेन सद्यो रसादीनां वृद्ध्या पुष्टिं स विन्दति||६९|| <br />
   −
इति चतुर्थसर्पिर्गुडाः|
+
इति चतुर्थसर्पिर्गुडाः| <br />
 +
<div class="mw-collapsible-content">
   −
navamāmalakaṁ drākṣāmātmaguptāṁ punarnavām|  
+
navamāmalakaṁ drākṣāmātmaguptāṁ punarnavām| <br />
śatāvarīṁ vidārīṁ ca samaṅgāṁ pippalīṁ tathā||66||  
+
śatāvarīṁ vidārīṁ ca samaṅgāṁ pippalīṁ tathā||66|| <br />
   −
pr̥thagdaśapalān bhāgān palānyaṣṭau ca nāgarāt|  
+
pr̥thagdaśapalān bhāgān palānyaṣṭau ca nāgarāt| <br />
yaṣṭyāhvasauvarcalayōrdvipalaṁ maricasya ca||67||  
+
yaṣṭyāhvasauvarcalayōrdvipalaṁ maricasya ca||67|| <br />
   −
kṣīratailaghr̥tānāṁ ca tryāḍhakē śarkarāśatē|  
+
kṣīratailaghr̥tānāṁ ca tryāḍhakē śarkarāśatē| <br />
kvathitē tāni cūrṇāni dattvā bilvasamān guḍān||68||  
+
kvathitē tāni cūrṇāni dattvā bilvasamān guḍān||68|| <br />
   −
kuryāttān bhakṣayēt kṣīṇaḥ kṣataḥ śuṣkaśca mānavaḥ|  
+
kuryāttān bhakṣayēt kṣīṇaḥ kṣataḥ śuṣkaśca mānavaḥ| <br />
tēna sadyō rasādīnāṁ vr̥ddhyā puṣṭiṁ sa vindati||69||
+
tēna sadyō rasādīnāṁ vr̥ddhyā puṣṭiṁ sa vindati||69|| <br />
 
   
 
   
iti caturthasarpirguḍāḥ
+
iti caturthasarpirguḍāḥ <br />
   −
navamAmalakaM drAkShAmAtmaguptAM punarnavAm|  
+
navamAmalakaM drAkShAmAtmaguptAM punarnavAm| <br />
shatAvarIM vidArIM ca sama~ggAM pippalIM tathA||66||
+
shatAvarIM vidArIM ca sama~ggAM pippalIM tathA||66||<br />
 
   
 
   
pRuthagdashapalAn bhAgAn palAnyaShTau ca nAgarAt|  
+
pRuthagdashapalAn bhAgAn palAnyaShTau ca nAgarAt| <br />
yaShTyAhvasauvarcalayordvipalaM maricasya ca||67||  
+
yaShTyAhvasauvarcalayordvipalaM maricasya ca||67|| <br />
   −
kShIratailaghRutAnAM ca tryADhake sharkarAshate|  
+
kShIratailaghRutAnAM ca tryADhake sharkarAshate| <br />
kvathite tAni cUrNAni dattvA bilvasamAn guDAn||68||  
+
kvathite tAni cUrNAni dattvA bilvasamAn guDAn||68|| <br />
   −
kuryAttAn bhakShayet kShINaH kShataH shuShkashca mAnavaH|  
+
kuryAttAn bhakShayet kShINaH kShataH shuShkashca mAnavaH| <br />
tena sadyo rasAdInAM vRuddhyA puShTiM sa vindati||69||  
+
tena sadyo rasAdInAM vRuddhyA puShTiM sa vindati||69|| <br />
   −
iti caturthasarpirguDAH|
+
iti caturthasarpirguDAH| <br />
 +
</div></div>
    
Freshly collected and dried ''amalaki'' (ten ''palas''), ''draksha'' (ten ''palas''), ''atmagupta'' (ten ''palas''), ''punarnava'' (ten ''palas''), ''shatavari'' (ten ''palas''), ''vidari'' (ten ''palas''), ''samanga'' (ten ''palas''), ''pippali'' (ten ''palas''), ''nagara'' (eight ''palas''), ''madhuyashti'' (one ''palas''), ''saurvachala'' (one ''pala'') and ''maricha'' (two ''palas'') – all these drugs should be made to powders. Milk (two ''adhakas''), ''tila taila'' (two ''adhakas''), ghee (two ''adhakas'') and sugar (one hundred ''palas'') should be cooked together. Thereafter, the above mentioned powder should be added to it. Out of this, cakes of one ''bilva'' or ''pala'' each should be prepared. These cakes should be taken by the person suffering from ''kshatakshina'' and consumption. Intake of these cakes instantaneously promote tissues elements like ''rasa'' etc. as a result of which the individual gets nourished.  [66-69]
 
Freshly collected and dried ''amalaki'' (ten ''palas''), ''draksha'' (ten ''palas''), ''atmagupta'' (ten ''palas''), ''punarnava'' (ten ''palas''), ''shatavari'' (ten ''palas''), ''vidari'' (ten ''palas''), ''samanga'' (ten ''palas''), ''pippali'' (ten ''palas''), ''nagara'' (eight ''palas''), ''madhuyashti'' (one ''palas''), ''saurvachala'' (one ''pala'') and ''maricha'' (two ''palas'') – all these drugs should be made to powders. Milk (two ''adhakas''), ''tila taila'' (two ''adhakas''), ghee (two ''adhakas'') and sugar (one hundred ''palas'') should be cooked together. Thereafter, the above mentioned powder should be added to it. Out of this, cakes of one ''bilva'' or ''pala'' each should be prepared. These cakes should be taken by the person suffering from ''kshatakshina'' and consumption. Intake of these cakes instantaneously promote tissues elements like ''rasa'' etc. as a result of which the individual gets nourished.  [66-69]
    
==== ''Sarpi modaka'' (fifth recipe) ====
 
==== ''Sarpi modaka'' (fifth recipe) ====
 +
<div class="mw-collapsible mw-collapsed">
   −
गोक्षीरार्धाढकं सर्पिः प्रस्थमिक्षुरसाढकम्|  
+
गोक्षीरार्धाढकं सर्पिः प्रस्थमिक्षुरसाढकम्| <br />
विदार्याः स्वरसात्प्रस्थं रसात्प्रस्थं च तैत्तिरात्||७०||  
+
विदार्याः स्वरसात्प्रस्थं रसात्प्रस्थं च तैत्तिरात्||७०|| <br />
   −
दद्यात्  सिध्यति तस्मिंस्तु पिष्टानिक्षुरसैरिमान्|  
+
दद्यात्  सिध्यति तस्मिंस्तु पिष्टानिक्षुरसैरिमान्| <br />
मधूकपुष्पकुडवं  प्रियालकुडवं तथा||७१||  
+
मधूकपुष्पकुडवं  प्रियालकुडवं तथा||७१|| <br />
   −
कुडवार्धं तुगाक्षीर्याः खर्जूराणां च  विंशतिम्|  
+
कुडवार्धं तुगाक्षीर्याः खर्जूराणां च  विंशतिम्| <br />
पृथग्बिभीतकानां च पिप्पल्याश्च चतुर्थिकाम्||७२||  
+
पृथग्बिभीतकानां च पिप्पल्याश्च चतुर्थिकाम्||७२|| <br />
   −
त्रिंशत्पलानि खण्डाच्च मधुकात् कर्षमेव च|  
+
त्रिंशत्पलानि खण्डाच्च मधुकात् कर्षमेव च| <br />
तथाऽर्धपलिकान्यत्र जीवनीयानि दापयेत्||७३||  
+
तथाऽर्धपलिकान्यत्र जीवनीयानि दापयेत्||७३|| <br />
   −
सिद्धेऽस्मिन् कुडवं क्षौद्रं शीते क्षिप्त्वाऽथ मोदकान्|  
+
सिद्धेऽस्मिन् कुडवं क्षौद्रं शीते क्षिप्त्वाऽथ मोदकान्| <br />
कारयेन्मरिचाजाजीपलचूर्णावचूर्णितान्||७४||  
+
कारयेन्मरिचाजाजीपलचूर्णावचूर्णितान्||७४|| <br />
   −
वातासृक्पित्तरोगेषु क्षतकासक्षयेषु च|  
+
वातासृक्पित्तरोगेषु क्षतकासक्षयेषु च| <br />
शुष्यतां क्षीणशुक्राणां रक्ते चोरसि संस्थिते||७५||  
+
शुष्यतां क्षीणशुक्राणां रक्ते चोरसि संस्थिते||७५|| <br />
   −
कृशदुर्बलवृद्धानां पुष्टिवर्णबलार्थिनाम्|  
+
कृशदुर्बलवृद्धानां पुष्टिवर्णबलार्थिनाम्| <br />
योनिदोषकृतस्रावहतानां चापि योषिताम्||७६||  
+
योनिदोषकृतस्रावहतानां चापि योषिताम्||७६|| <br />
   −
गर्भार्थिनीनां गर्भश्च स्रवेद्यासां म्रियेत वा|  
+
गर्भार्थिनीनां गर्भश्च स्रवेद्यासां म्रियेत वा| <br />
धन्या बल्या हितास्ताभ्यः शुक्रशोणितवर्धनाः||७७||  
+
धन्या बल्या हितास्ताभ्यः शुक्रशोणितवर्धनाः||७७|| <br />
   −
इति पञ्चमसर्पिर्मोदकाः|
+
इति पञ्चमसर्पिर्मोदकाः| <br />
 +
<div class="mw-collapsible-content">
   −
gōkṣīrārdhāḍhakaṁ sarpiḥ prasthamikṣurasāḍhakam|  
+
gōkṣīrārdhāḍhakaṁ sarpiḥ prasthamikṣurasāḍhakam| <br />
vidāryāḥ svarasātprasthaṁ rasātprasthaṁ ca taittirāt||70||  
+
vidāryāḥ svarasātprasthaṁ rasātprasthaṁ ca taittirāt||70|| <br />
   −
dadyāt sidhyati tasmiṁstu piṣṭānikṣurasairimān|  
+
dadyāt sidhyati tasmiṁstu piṣṭānikṣurasairimān| <br />
madhūkapuṣpakuḍavaṁ priyālakuḍavaṁ tathā||71||  
+
madhūkapuṣpakuḍavaṁ priyālakuḍavaṁ tathā||71|| <br />
   −
kuḍavārdhaṁ tugākṣīryāḥ kharjūrāṇāṁ ca viṁśatim|  
+
kuḍavārdhaṁ tugākṣīryāḥ kharjūrāṇāṁ ca viṁśatim| <br />
pr̥thagbibhītakānāṁ ca pippalyāśca caturthikām||72||  
+
pr̥thagbibhītakānāṁ ca pippalyāśca caturthikām||72|| <br />
   −
triṁśatpalāni khaṇḍācca madhukāt karṣamēva ca|  
+
triṁśatpalāni khaṇḍācca madhukāt karṣamēva ca| <br />
tathā'rdhapalikānyatra jīvanīyāni dāpayēt||73||  
+
tathā'rdhapalikānyatra jīvanīyāni dāpayēt||73|| <br />
   −
siddhē'smin kuḍavaṁ kṣaudraṁ śītē kṣiptvā'tha mōdakān|  
+
siddhē'smin kuḍavaṁ kṣaudraṁ śītē kṣiptvā'tha mōdakān| <br />
kārayēnmaricājājīpalacūrṇāvacūrṇitān||74||  
+
kārayēnmaricājājīpalacūrṇāvacūrṇitān||74|| <br />
   −
vātāsr̥kpittarōgēṣu kṣatakāsakṣayēṣu ca|  
+
vātāsr̥kpittarōgēṣu kṣatakāsakṣayēṣu ca| <br />
śuṣyatāṁ kṣīṇaśukrāṇāṁ raktē cōrasi saṁsthitē||75||  
+
śuṣyatāṁ kṣīṇaśukrāṇāṁ raktē cōrasi saṁsthitē||75|| <br />
   −
kr̥śadurbalavr̥ddhānāṁ puṣṭivarṇabalārthinām|  
+
kr̥śadurbalavr̥ddhānāṁ puṣṭivarṇabalārthinām| <br />
yōnidōṣakr̥tasrāvahatānāṁ cāpi yōṣitām||76||  
+
yōnidōṣakr̥tasrāvahatānāṁ cāpi yōṣitām||76|| <br />
   −
garbhārthinīnāṁ garbhaśca sravēdyāsāṁ mriyēta vā|  
+
garbhārthinīnāṁ garbhaśca sravēdyāsāṁ mriyēta vā| <br />
dhanyā balyā hitāstābhyaḥ śukraśōṇitavardhanāḥ||77||  
+
dhanyā balyā hitāstābhyaḥ śukraśōṇitavardhanāḥ||77|| <br />
   −
iti pañcamasarpirmōdakāḥ
+
iti pañcamasarpirmōdakāḥ <br />
   −
gokShIrArdhADhakaM sarpiH prasthamikShurasADhakam|  
+
gokShIrArdhADhakaM sarpiH prasthamikShurasADhakam| <br />
vidAryAH svarasAtprasthaM rasAtprasthaM ca taittirAt||70||  
+
vidAryAH svarasAtprasthaM rasAtprasthaM ca taittirAt||70|| <br />
   −
dadyAt sidhyati tasmiMstu piShTAnikShurasairimAn|  
+
dadyAt sidhyati tasmiMstu piShTAnikShurasairimAn| <br />
madhUkapuShpakuDavaM priyAlakuDavaM tathA||71||  
+
madhUkapuShpakuDavaM priyAlakuDavaM tathA||71|| <br />
   −
kuDavArdhaM tugAkShIryAH kharjUrANAM ca viMshatim|  
+
kuDavArdhaM tugAkShIryAH kharjUrANAM ca viMshatim| <br />
pRuthagbibhItakAnAM ca pippalyAshca caturthikAm||72||   
+
pRuthagbibhItakAnAM ca pippalyAshca caturthikAm||72||  <br />
 
    
 
    
triMshatpalAni  khaNDAcca madhukAt karShameva ca|  
+
triMshatpalAni  khaNDAcca madhukAt karShameva ca| <br />
tathA~ardhapalikAnyatra jIvanIyAni dApayet||73||  
+
tathA~ardhapalikAnyatra jIvanIyAni dApayet||73|| <br />
   −
siddhe~asmin kuDavaM kShaudraM shIte kShiptvA~atha modakAn|  
+
siddhe~asmin kuDavaM kShaudraM shIte kShiptvA~atha modakAn| <br />
kArayenmaricAjAjIpalacUrNAvacUrNitAn||74||  
+
kArayenmaricAjAjIpalacUrNAvacUrNitAn||74|| <br />
   −
vAtAsRukpittarogeShu kShatakAsakShayeShu ca|  
+
vAtAsRukpittarogeShu kShatakAsakShayeShu ca| <br />
shuShyatAM kShINashukrANAM rakte corasi saMsthite||75||  
+
shuShyatAM kShINashukrANAM rakte corasi saMsthite||75|| <br />
   −
kRushadurbalavRuddhAnAM puShTivarNabalArthinAm|  
+
kRushadurbalavRuddhAnAM puShTivarNabalArthinAm| <br />
yonidoShakRutasrAvahatAnAM cApi yoShitAm||76||  
+
yonidoShakRutasrAvahatAnAM cApi yoShitAm||76|| <br />
   −
garbhArthinInAM garbhashca sravedyAsAM mriyeta vA|  
+
garbhArthinInAM garbhashca sravedyAsAM mriyeta vA| <br />
dhanyA balyA hitAstAbhyaH shukrashoNitavardhanAH||77||  
+
dhanyA balyA hitAstAbhyaH shukrashoNitavardhanAH||77|| <br />
   −
iti pa~jcamasarpirmodakAH|
+
iti pa~jcamasarpirmodakAH| <br />
 +
</div></div>
    
Cow’s milk (one ''adhaka''), ghee (two ''prasthas''), sugar cane juice (two ''adhakas''), juice of ''vidari'' (two ''prasthas'') and soup of meat of ''tittira'' (two ''prasthas'') should be cooked together. During the final stage of cooking, the paste of ''madhuka pushpa'' (one ''kudava''), ''priyala'' (one ''kudava''), ''tugakshiri'' (half ''kudava''), ''kharjura'' (twenty fruits), ''bibhitaki'' (twenty fruits), ''pippali'' (one ''pala''), sugar (thirty ''palas''), ''madhuka'' (one ''karsa'') and drugs belonging to ''jivaniya'' group (half ''pala'' each) should be added. The above mentioned drugs should be made to a paste by triturating with sugarcane juice before adding to the recipe. After the recipe is fully cooked and cooled, honey (two ''kudavas'') should be added and from it, ''modaka'' (large size pills) should be prepared. Over these ''modakas'', one pala of the powder of ''maricha'' and ''ajaji'' should be sprinkled. These ''modakas'' cure ''vatasruka'', diseases caused by ''pitta, kshatakshina, kasa'' and ''kshaya''. These are useful for persons suffering from emaciation, who have reduced semen, whose blood is blocked in the chest, who are thin, weak and old, and also for those desirous of having nourishment, complexion and strength. These ''modakas'' are also helpful for ladies suffering from exudations through the vitiated genital tract, who desire conception and who suffer from miscarriages and death of the fetus in the womb. By the use of these pills, ladies are endowed with auspiciousness strength and wholesomeness. These are promoters of ''shukra'' (sperm) and ''shonita'' (ovum). [70-77]
 
Cow’s milk (one ''adhaka''), ghee (two ''prasthas''), sugar cane juice (two ''adhakas''), juice of ''vidari'' (two ''prasthas'') and soup of meat of ''tittira'' (two ''prasthas'') should be cooked together. During the final stage of cooking, the paste of ''madhuka pushpa'' (one ''kudava''), ''priyala'' (one ''kudava''), ''tugakshiri'' (half ''kudava''), ''kharjura'' (twenty fruits), ''bibhitaki'' (twenty fruits), ''pippali'' (one ''pala''), sugar (thirty ''palas''), ''madhuka'' (one ''karsa'') and drugs belonging to ''jivaniya'' group (half ''pala'' each) should be added. The above mentioned drugs should be made to a paste by triturating with sugarcane juice before adding to the recipe. After the recipe is fully cooked and cooled, honey (two ''kudavas'') should be added and from it, ''modaka'' (large size pills) should be prepared. Over these ''modakas'', one pala of the powder of ''maricha'' and ''ajaji'' should be sprinkled. These ''modakas'' cure ''vatasruka'', diseases caused by ''pitta, kshatakshina, kasa'' and ''kshaya''. These are useful for persons suffering from emaciation, who have reduced semen, whose blood is blocked in the chest, who are thin, weak and old, and also for those desirous of having nourishment, complexion and strength. These ''modakas'' are also helpful for ladies suffering from exudations through the vitiated genital tract, who desire conception and who suffer from miscarriages and death of the fetus in the womb. By the use of these pills, ladies are endowed with auspiciousness strength and wholesomeness. These are promoters of ''shukra'' (sperm) and ''shonita'' (ovum). [70-77]
    
==== Recipes ====
 
==== Recipes ====
 +
<div class="mw-collapsible mw-collapsed">
   −
बस्तिदेशे विकुर्वाणे स्त्रीप्रसक्तस्य  मारुते|  
+
बस्तिदेशे विकुर्वाणे स्त्रीप्रसक्तस्य  मारुते| <br />
वातघ्नान् बृंहणान् वृष्यान् योगांस्तस्य प्रयोजयेत्||७८||  
+
वातघ्नान् बृंहणान् वृष्यान् योगांस्तस्य प्रयोजयेत्||७८|| <br />
   −
शर्करापिप्पलीचूर्णैः सर्पिषा माक्षिकेण च|  
+
शर्करापिप्पलीचूर्णैः सर्पिषा माक्षिकेण च| <br />
संयुक्तं वा शृतं क्षीरं पिबेत् कासज्वरापहम्||७९||  
+
संयुक्तं वा शृतं क्षीरं पिबेत् कासज्वरापहम्||७९|| <br />
   −
फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे शृतम्|  
+
फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे शृतम्| <br />
स्त्रीषु क्षीणः पिबेद्यूषं जीवनं बृंहणं परम्||८०||  
+
स्त्रीषु क्षीणः पिबेद्यूषं जीवनं बृंहणं परम्||८०|| <br />
   −
सक्तूनां वस्त्रपूतानां मन्थं क्षौद्रघृतान्वितम्|  
+
सक्तूनां वस्त्रपूतानां मन्थं क्षौद्रघृतान्वितम्| <br />
यवान्नसात्म्यो दीप्ताग्निः क्षतक्षीणः पिबेन्नरः||८१||  
+
यवान्नसात्म्यो दीप्ताग्निः क्षतक्षीणः पिबेन्नरः||८१|| <br />
   −
जीवनीयोपसिद्धं वा जाङ्गलं घृतभर्जितम्|  
+
जीवनीयोपसिद्धं वा जाङ्गलं घृतभर्जितम्| <br />
रसं प्रयोजयेत् क्षीणे व्यञ्जनार्थं सशर्करम्||८२||  
+
रसं प्रयोजयेत् क्षीणे व्यञ्जनार्थं सशर्करम्||८२|| <br />
   −
गोमहिष्यश्वनागाजैः क्षीरैर्मांसरसैस्तथा|  
+
गोमहिष्यश्वनागाजैः क्षीरैर्मांसरसैस्तथा| <br />
यवान्नं भोजयेद्यूषैः फलाम्लैर्घृतसंस्कृतैः||८३||  
+
यवान्नं भोजयेद्यूषैः फलाम्लैर्घृतसंस्कृतैः||८३|| <br />
   −
दीप्तेऽग्नौ विधिरेषः स्यान्मन्दे दीपनपाचनः|  
+
दीप्तेऽग्नौ विधिरेषः स्यान्मन्दे दीपनपाचनः| <br />
यक्ष्मिणां विहितो ग्राही भिन्ने शकृति चेष्यते||८४||
+
यक्ष्मिणां विहितो ग्राही भिन्ने शकृति चेष्यते||८४|| <br />
 +
<div class="mw-collapsible-content">
   −
bastidēśē vikurvāṇē strīprasaktasya mārutē|  
+
bastidēśē vikurvāṇē strīprasaktasya mārutē| <br />
vātaghnān br̥ṁhaṇān vr̥ṣyān yōgāṁstasya prayōjayēt||78||  
+
vātaghnān br̥ṁhaṇān vr̥ṣyān yōgāṁstasya prayōjayēt||78|| <br />
   −
śarkarāpippalīcūrṇaiḥ sarpiṣā mākṣikēṇa ca|  
+
śarkarāpippalīcūrṇaiḥ sarpiṣā mākṣikēṇa ca| <br />
saṁyuktaṁ vā śr̥taṁ kṣīraṁ pibēt kāsajvarāpaham||79||  
+
saṁyuktaṁ vā śr̥taṁ kṣīraṁ pibēt kāsajvarāpaham||79|| <br />
   −
phalāmlaṁ sarpiṣā bhr̥ṣṭaṁ vidārīkṣurasē śr̥tam|  
+
phalāmlaṁ sarpiṣā bhr̥ṣṭaṁ vidārīkṣurasē śr̥tam| <br />
strīṣu kṣīṇaḥ pibēdyūṣaṁ jīvanaṁ br̥ṁhaṇaṁ param||80||  
+
strīṣu kṣīṇaḥ pibēdyūṣaṁ jīvanaṁ br̥ṁhaṇaṁ param||80|| <br />
   −
saktūnāṁ vastrapūtānāṁ manthaṁ kṣaudraghr̥tānvitam|  
+
saktūnāṁ vastrapūtānāṁ manthaṁ kṣaudraghr̥tānvitam| <br />
yavānnasātmyō [4] dīptāgniḥ kṣatakṣīṇaḥ pibēnnaraḥ||81||  
+
yavānnasātmyō [4] dīptāgniḥ kṣatakṣīṇaḥ pibēnnaraḥ||81|| <br />
   −
jīvanīyōpasiddhaṁ vā jāṅgalaṁ ghr̥tabharjitam|  
+
jīvanīyōpasiddhaṁ vā jāṅgalaṁ ghr̥tabharjitam| <br />
rasaṁ prayōjayēt kṣīṇē vyañjanārthaṁ saśarkaram||82||  
+
rasaṁ prayōjayēt kṣīṇē vyañjanārthaṁ saśarkaram||82|| <br />
   −
gōmahiṣyaśvanāgājaiḥ kṣīrairmāṁsarasaistathā|  
+
gōmahiṣyaśvanāgājaiḥ kṣīrairmāṁsarasaistathā| <br />
yavānnaṁ [5] bhōjayēdyūṣaiḥ phalāmlairghr̥tasaṁskr̥taiḥ||83||  
+
yavānnaṁ [5] bhōjayēdyūṣaiḥ phalāmlairghr̥tasaṁskr̥taiḥ||83|| <br />
   −
dīptē'gnau vidhirēṣaḥ syānmandē dīpanapācanaḥ|  
+
dīptē'gnau vidhirēṣaḥ syānmandē dīpanapācanaḥ| <br />
yakṣmiṇāṁ vihitō grāhī bhinnē śakr̥ti cēṣyatē||84||
+
yakṣmiṇāṁ vihitō grāhī bhinnē śakr̥ti cēṣyatē||84||<br />
   −
Bastideshe vikurvANe strIprasaktasya mArute|  
+
Bastideshe vikurvANe strIprasaktasya mArute| <br />
vAtaghnAn bRuMhaNAn vRuShyAn yogAMstasya prayojayet||78||  
+
vAtaghnAn bRuMhaNAn vRuShyAn yogAMstasya prayojayet||78|| <br />
   −
sharkarApippalIcUrNaiH sarpiShA mAkShikeNa ca|  
+
sharkarApippalIcUrNaiH sarpiShA mAkShikeNa ca| <br />
saMyuktaM vA shRutaM kShIraM pibet kAsajvarApaham||79||  
+
saMyuktaM vA shRutaM kShIraM pibet kAsajvarApaham||79|| <br />
   −
phalAmlaM sarpiShA bhRuShTaM vidArIkShurase shRutam|  
+
phalAmlaM sarpiShA bhRuShTaM vidArIkShurase shRutam| <br />
strIShu kShINaH pibedyUShaM jIvanaM bRuMhaNaM param||80||  
+
strIShu kShINaH pibedyUShaM jIvanaM bRuMhaNaM param||80|| <br />
   −
saktUnAM vastrapUtAnAM manthaM kShaudraghRutAnvitam|  
+
saktUnAM vastrapUtAnAM manthaM kShaudraghRutAnvitam| <br />
yavAnnasAtmyo dIptAgniH kShatakShINaH pibennaraH||81||  
+
yavAnnasAtmyo dIptAgniH kShatakShINaH pibennaraH||81|| <br />
   −
jIvanIyopasiddhaM vA jA~ggalaM ghRutabharjitam|  
+
jIvanIyopasiddhaM vA jA~ggalaM ghRutabharjitam| <br />
rasaM prayojayet kShINe vya~jjanArthaM sasharkaram||82||  
+
rasaM prayojayet kShINe vya~jjanArthaM sasharkaram||82|| <br />
   −
gomahiShyashvanAgAjaiH kShIrairmAMsarasaistathA|  
+
gomahiShyashvanAgAjaiH kShIrairmAMsarasaistathA| <br />
yavAnnaM bhojayedyUShaiH phalAmlairghRutasaMskRutaiH||83||  
+
yavAnnaM bhojayedyUShaiH phalAmlairghRutasaMskRutaiH||83|| <br />
   −
dIpte~agnau vidhireShaH syAnmande dIpanapAcanaH|  
+
dIpte~agnau vidhireShaH syAnmande dIpanapAcanaH| <br />
yakShmiNAM vihito grAhI bhinne shakRuti ceShyate||84||
+
yakShmiNAM vihito grAhI bhinne shakRuti ceShyate||84||<br />
 +
</div></div>
    
In person induging in excess sexual intercourse with women, (vitiated) ''vayu'' afflicts pelvic region. To such patients, recipes which are alleviators of ''vayu,'' promoters of nourishment and aphrodisiacs are to be administered.
 
In person induging in excess sexual intercourse with women, (vitiated) ''vayu'' afflicts pelvic region. To such patients, recipes which are alleviators of ''vayu,'' promoters of nourishment and aphrodisiacs are to be administered.
Line 978: Line 1,042:     
==== ''Saindhavadi churna'' ====
 
==== ''Saindhavadi churna'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
पलिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात् पले|  
+
पलिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात् पले| <br />
कुडवांशानि वृक्षाम्लं दाडिमं पत्रमर्जकात्||८५||  
+
कुडवांशानि वृक्षाम्लं दाडिमं पत्रमर्जकात्||८५|| <br />
   −
एकैकं मरिचाजाज्योर्धान्यकाद्द्वे चतुर्थिके|  
+
एकैकं मरिचाजाज्योर्धान्यकाद्द्वे चतुर्थिके| <br />
शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत्||८६||
+
शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत्||८६||<br />
 
   
 
   
कृत्वा चूर्णमतो मात्रामन्नपाने प्रयोजयेत्|  
+
कृत्वा चूर्णमतो मात्रामन्नपाने प्रयोजयेत्| <br />
रोचनं दीपनं बल्यं पार्श्वार्तिश्वासकासनुत्||८७||  
+
रोचनं दीपनं बल्यं पार्श्वार्तिश्वासकासनुत्||८७|| <br />
   −
इति सैन्धवादिचूर्णम्|
+
इति सैन्धवादिचूर्णम्| <br />
 +
<div class="mw-collapsible-content">
   −
palikaṁ saindhavaṁ śuṇṭhī dvē ca sauvarcalāt palē|  
+
palikaṁ saindhavaṁ śuṇṭhī dvē ca sauvarcalāt palē|<br />
kuḍavāṁśāni vr̥kṣāmlaṁ dāḍimaṁ patramarjakāt||85||  
+
kuḍavāṁśāni vr̥kṣāmlaṁ dāḍimaṁ patramarjakāt||85|| <br />
   −
ēkaikaṁ maricājājyōrdhānyakāddvē caturthikē|  
+
ēkaikaṁ maricājājyōrdhānyakāddvē caturthikē| <br />
śarkarāyāḥ palānyatra daśa dvē ca pradāpayēt||86||  
+
śarkarāyāḥ palānyatra daśa dvē ca pradāpayēt||86|| <br />
   −
kr̥tvā cūrṇamatō mātrāmannapānē prayōjayēt|  
+
kr̥tvā cūrṇamatō mātrāmannapānē prayōjayēt| <br />
rōcanaṁ dīpanaṁ balyaṁ pārśvārtiśvāsakāsanut||87||  
+
rōcanaṁ dīpanaṁ balyaṁ pārśvārtiśvāsakāsanut||87|| <br />
   −
iti saindhavādicūrṇam
+
iti saindhavādicūrṇam <br />
   −
palikaM saindhavaM shuNThI dve ca sauvarcalAt pale|  
+
palikaM saindhavaM shuNThI dve ca sauvarcalAt pale| <br />
kuDavAMshAni vRukShAmlaM dADimaM patramarjakAt||85||  
+
kuDavAMshAni vRukShAmlaM dADimaM patramarjakAt||85|| <br />
   −
ekaikaM maricAjAjyordhAnyakAddve caturthike|  
+
ekaikaM maricAjAjyordhAnyakAddve caturthike| <br />
sharkarAyAH palAnyatra dasha dve ca pradApayet||86||
+
sharkarAyAH palAnyatra dasha dve ca pradApayet||86||<br />
   −
kRutvA cUrNamato mAtrAmannapAne prayojayet|  
+
kRutvA cUrNamato mAtrAmannapAne prayojayet| <br />
rocanaM dIpanaM balyaM pArshvArtishvAsakAsanut||87||  
+
rocanaM dIpanaM balyaM pArshvArtishvAsakAsanut||87|| <br />
   −
iti saindhavAdicUrNam|
+
iti saindhavAdicUrNam| <br />
 +
</div></div>
    
''Saindhava'' (one ''pala''), ''shunthi'' (one ''pala''), ''sauvarchala'' (two ''palas''), ''vrikshamla'' (one ''kudava''), ''dadima'' (one ''kudava''), leaf of ''arjaka'' (one ''kudava''), ''maricha'' (one ''pala''), ''ajaji'' (one ''pala''), ''dhanyaka'' (two ''palas'') and sugar (twelve ''palas'') should be made in to powder and mixed together. In appropriate quantity, this powder should be added to food and drinks. It is appetizer, stimulant of digestion and promoter of strength. It cures ''parshvashula'' (pain in the sides of the chest), ''shvasa'' (respiratory disorders including asthma) and ''kasa'' (cough).  [85-87]
 
''Saindhava'' (one ''pala''), ''shunthi'' (one ''pala''), ''sauvarchala'' (two ''palas''), ''vrikshamla'' (one ''kudava''), ''dadima'' (one ''kudava''), leaf of ''arjaka'' (one ''kudava''), ''maricha'' (one ''pala''), ''ajaji'' (one ''pala''), ''dhanyaka'' (two ''palas'') and sugar (twelve ''palas'') should be made in to powder and mixed together. In appropriate quantity, this powder should be added to food and drinks. It is appetizer, stimulant of digestion and promoter of strength. It cures ''parshvashula'' (pain in the sides of the chest), ''shvasa'' (respiratory disorders including asthma) and ''kasa'' (cough).  [85-87]
    
==== ''Shadava'' recipe ====
 
==== ''Shadava'' recipe ====
 +
<div class="mw-collapsible mw-collapsed">
   −
एका षोडशिका धान्याद्द्वे द्वेऽजाज्यजमोदयोः|  
+
एका षोडशिका धान्याद्द्वे द्वेऽजाज्यजमोदयोः| <br />
ताभ्यां दाडिमवृक्षाम्लं द्विर्द्विः सौवर्चलात्पलम्||८८||
+
ताभ्यां दाडिमवृक्षाम्लं द्विर्द्विः सौवर्चलात्पलम्||८८|| <br />
   −
शुण्ठ्याः कर्षं दधित्थस्य मध्यात् पञ्च पलानि च|  
+
शुण्ठ्याः कर्षं दधित्थस्य मध्यात् पञ्च पलानि च| <br />
तच्चूर्णं षोडशपले शर्कराया विमिश्रयेत्||८९||  
+
तच्चूर्णं षोडशपले शर्कराया विमिश्रयेत्||८९|| <br />
   −
षाडवोऽयं प्रदेयः स्यादन्नपानेषु पूर्ववत्|  
+
षाडवोऽयं प्रदेयः स्यादन्नपानेषु पूर्ववत्| <br />
मन्दानले शकृद्भेदे यक्ष्मिणामग्निवर्धनः||९०||  
+
मन्दानले शकृद्भेदे यक्ष्मिणामग्निवर्धनः||९०|| <br />
   −
इति षाडवः|
+
इति षाडवः| <br />
 +
<div class="mw-collapsible-content">
   −
ēkā ṣōḍaśikā dhānyāddvē dvē'jājyajamōdayōḥ|  
+
ēkā ṣōḍaśikā dhānyāddvē dvē'jājyajamōdayōḥ| <br />
tābhyāṁ dāḍimavr̥kṣāmlaṁ dvirdviḥ sauvarcalātpalam||88||  
+
tābhyāṁ dāḍimavr̥kṣāmlaṁ dvirdviḥ sauvarcalātpalam||88|| <br />
   −
śuṇṭhyāḥ karṣaṁ dadhitthasya madhyāt pañca palāni ca|  
+
śuṇṭhyāḥ karṣaṁ dadhitthasya madhyāt pañca palāni ca| <br />
taccūrṇaṁ ṣōḍaśapalē śarkarāyā vimiśrayēt||89||  
+
taccūrṇaṁ ṣōḍaśapalē śarkarāyā vimiśrayēt||89|| <br />
   −
ṣāḍavō'yaṁ pradēyaḥ syādannapānēṣu pūrvavat|  
+
ṣāḍavō'yaṁ pradēyaḥ syādannapānēṣu pūrvavat| <br />
mandānalē śakr̥dbhēdē yakṣmiṇāmagnivardhanaḥ||90||  
+
mandānalē śakr̥dbhēdē yakṣmiṇāmagnivardhanaḥ||90|| <br />
   −
iti ṣāḍavaḥ
+
iti ṣāḍavaḥ <br />
   −
ekA ShoDashikA dhAnyAddve dve~ajAjyajamodayoH|
+
ekA ShoDashikA dhAnyAddve dve~ajAjyajamodayoH|<br />
tAbhyAM dADimavRukShAmlaM dvirdviH sauvarcalAtpalam||88||  
+
tAbhyAM dADimavRukShAmlaM dvirdviH sauvarcalAtpalam||88|| <br />
   −
shuNThyAH karShaM dadhitthasya madhyAt pa~jca palAni ca|
+
shuNThyAH karShaM dadhitthasya madhyAt pa~jca palAni ca|<br />
taccUrNaM ShoDashapale sharkarAyA vimishrayet||89||  
+
taccUrNaM ShoDashapale sharkarAyA vimishrayet||89|| <br />
   −
ShADavo~ayaM pradeyaH syAdannapAneShu pUrvavat|  
+
ShADavo~ayaM pradeyaH syAdannapAneShu pUrvavat| <br />
mandAnale shakRudbhede yakShmiNAmagnivardhanaH||90||  
+
mandAnale shakRudbhede yakShmiNAmagnivardhanaH||90|| <br />
   −
iti ShADavaH|
+
iti ShADavaH| <br />
 +
</div></div>
    
Powders of ''dhanyaka'' (one ''pala''), ''ajaji'' (two ''palas''), ''ajamoda'' (two ''palas''), ''dadima'' (four ''palas''), ''vrikshamla'' (four ''palas''), ''sauvarchala'' (one ''pala''), ''shunthi'' (one ''karsa''), pulp of ''kapittha'' (five ''palas'') and sugar (sixteen ''palas'') should be mixed together. Like the other recipe, the present ''shadava'' (delicious recipe having sweet and sour tastes) should be administered along with food and drinks for the treatment of ''mandanala'' (suppression of the power of digestion) and diarrhea. It promotes the digestive power of patients suffering from ''rajayakshma''. [88-90]
 
Powders of ''dhanyaka'' (one ''pala''), ''ajaji'' (two ''palas''), ''ajamoda'' (two ''palas''), ''dadima'' (four ''palas''), ''vrikshamla'' (four ''palas''), ''sauvarchala'' (one ''pala''), ''shunthi'' (one ''karsa''), pulp of ''kapittha'' (five ''palas'') and sugar (sixteen ''palas'') should be mixed together. Like the other recipe, the present ''shadava'' (delicious recipe having sweet and sour tastes) should be administered along with food and drinks for the treatment of ''mandanala'' (suppression of the power of digestion) and diarrhea. It promotes the digestive power of patients suffering from ''rajayakshma''. [88-90]
    
==== ''Nagabala kalpa'' ====
 
==== ''Nagabala kalpa'' ====
 +
<div class="mw-collapsible mw-collapsed">
   −
पिबेन्नागबलामूलमर्धकर्षविवर्धितम्[ |  
+
पिबेन्नागबलामूलमर्धकर्षविवर्धितम्[ | <br />
पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक्||९१||  
+
पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक्||९१|| <br />
   −
एष प्रयोगः पुष्ट्यायुर्बलारोग्यकरः परः|  
+
एष प्रयोगः पुष्ट्यायुर्बलारोग्यकरः परः| <br />
मण्डूकपर्ण्याः कल्पोऽयं शुण्ठीमधुकयोस्तथा||९२||
+
मण्डूकपर्ण्याः कल्पोऽयं शुण्ठीमधुकयोस्तथा||९२||<br />
 +
<div class="mw-collapsible-content">
   −
pibēnnāgabalāmūlamardhakarṣavivardhitam [6] |  
+
pibēnnāgabalāmūlamardhakarṣavivardhitam [6] | <br />
palaṁ kṣīrayutaṁ māsaṁ kṣīravr̥ttiranannabhuk||91||  
+
palaṁ kṣīrayutaṁ māsaṁ kṣīravr̥ttiranannabhuk||91|| <br />
   −
ēṣa prayōgaḥ puṣṭyāyurbalārōgyakaraḥ paraḥ|  
+
ēṣa prayōgaḥ puṣṭyāyurbalārōgyakaraḥ paraḥ| <br />
maṇḍūkaparṇyāḥ kalpō'yaṁ śuṇṭhīmadhukayōstathā||92||
+
maṇḍūkaparṇyāḥ kalpō'yaṁ śuṇṭhīmadhukayōstathā||92||<br />
   −
pibennAgabalAmUlamardhakarShavivardhitam|  
+
pibennAgabalAmUlamardhakarShavivardhitam| <br />
palaM kShIrayutaM mAsaM kShIravRuttiranannabhuk||91||  
+
palaM kShIrayutaM mAsaM kShIravRuttiranannabhuk||91|| <br />
   −
eSha prayogaH puShTyAyurbalArogyakaraH paraH|  
+
eSha prayogaH puShTyAyurbalArogyakaraH paraH| <br />
maNDUkaparNyAH kalpo~ayaM shuNThImadhukayostathA||92||
+
maNDUkaparNyAH kalpo~ayaM shuNThImadhukayostathA||92||<br />
 +
</div></div>
    
Half ''karsha'' of the root (bark) of ''nagabala'' should be boiled with milk and given to the patient on the first day. Thereafter, the powder of ''nagabala'' root (bark) should be increased by half ''karsha'' every day, and given by boiling with milk. On eighth day, the quantity of ''nagabala''- root will be one ''pala''. Thereafter the patient should continue to take this drug in the dose of one ''pala'' for one month. While taking this drug boiled with milk, the patient should refrain from taking any cereals. Whenever he feels hungry, he should take only milk. The recipe is excellent for the promotion of nourishment, longevity, strength and immunity to diseases.
 
Half ''karsha'' of the root (bark) of ''nagabala'' should be boiled with milk and given to the patient on the first day. Thereafter, the powder of ''nagabala'' root (bark) should be increased by half ''karsha'' every day, and given by boiling with milk. On eighth day, the quantity of ''nagabala''- root will be one ''pala''. Thereafter the patient should continue to take this drug in the dose of one ''pala'' for one month. While taking this drug boiled with milk, the patient should refrain from taking any cereals. Whenever he feels hungry, he should take only milk. The recipe is excellent for the promotion of nourishment, longevity, strength and immunity to diseases.
Line 1,076: Line 1,149:     
==== Diet and Drinks ====
 
==== Diet and Drinks ====
 +
<div class="mw-collapsible mw-collapsed">
   −
यद्यत् सन्तर्पणं शीतमविदाहि हितं लघु|  
+
यद्यत् सन्तर्पणं शीतमविदाहि हितं लघु| <br />
अन्नपानं निषेव्यं तत्क्षतक्षीणैः सुखार्थिभिः||९३||  
+
अन्नपानं निषेव्यं तत्क्षतक्षीणैः सुखार्थिभिः||९३|| <br />
   −
यच्चोक्तं यक्ष्मिणां पथ्यं कासिनां रक्तपित्तिनाम्|  
+
यच्चोक्तं यक्ष्मिणां पथ्यं कासिनां रक्तपित्तिनाम्| <br />
तच्च कुर्यादवेक्ष्याग्निं व्याधिं सात्म्यं बलं तथा||९४||
+
तच्च कुर्यादवेक्ष्याग्निं व्याधिं सात्म्यं बलं तथा||९४||<br />
 +
<div class="mw-collapsible-content">
   −
yadyat santarpaṇaṁ śītamavidāhi hitaṁ laghu|  
+
yadyat santarpaṇaṁ śītamavidāhi hitaṁ laghu| <br />
annapānaṁ niṣēvyaṁ tatkṣatakṣīṇaiḥ sukhārthibhiḥ||93||  
+
annapānaṁ niṣēvyaṁ tatkṣatakṣīṇaiḥ sukhārthibhiḥ||93|| <br />
   −
yaccōktaṁ yakṣmiṇāṁ pathyaṁ kāsināṁ raktapittinām|  
+
yaccōktaṁ yakṣmiṇāṁ pathyaṁ kāsināṁ raktapittinām| <br />
tacca kuryādavēkṣyāgniṁ vyādhiṁ sātmyaṁ balaṁ tathā||94||
+
tacca kuryādavēkṣyāgniṁ vyādhiṁ sātmyaṁ balaṁ tathā||94||<br />
   −
Yadyat santarpaNaM shItamavidAhi hitaM laghu|  
+
Yadyat santarpaNaM shItamavidAhi hitaM laghu| <br />
annapAnaM niShevyaM tatkShatakShINaiH sukhArthibhiH||93||
+
annapAnaM niShevyaM tatkShatakShINaiH sukhArthibhiH||93||<br />
 
   
 
   
yaccoktaM yakShmiNAM pathyaM kAsinAM raktapittinAm|  
+
yaccoktaM yakShmiNAM pathyaM kAsinAM raktapittinAm| <br />
tacca kuryAdavekShyAgniM vyAdhiM sAtmyaM balaM tathA||94||
+
tacca kuryAdavekShyAgniM vyAdhiM sAtmyaM balaM tathA||94||<br />
 +
</div></div>
    
Food and drinks which are nourishing, cooling, ''avidahi'' (which do not cause burning sensation), wholesome and light to digest, should be used by the patient suffering from ''kshatakshina'' and who is desirous of regaining health. With due regard to the ''agni'' (power of digestion), nature of disease, wholesomeness of diet, and regimens prescribed for ''rajayakshma, kasa'' and ''raktapitta''.[93-94]
 
Food and drinks which are nourishing, cooling, ''avidahi'' (which do not cause burning sensation), wholesome and light to digest, should be used by the patient suffering from ''kshatakshina'' and who is desirous of regaining health. With due regard to the ''agni'' (power of digestion), nature of disease, wholesomeness of diet, and regimens prescribed for ''rajayakshma, kasa'' and ''raktapitta''.[93-94]
    
==== Need for prompt attention ====
 
==== Need for prompt attention ====
 +
<div class="mw-collapsible mw-collapsed">
   −
उपेक्षिते भवेत्तस्मिन्ननुबन्धो हि यक्ष्मणः|  
+
उपेक्षिते भवेत्तस्मिन्ननुबन्धो हि यक्ष्मणः| <br />
प्रागेवागमनात्तस्य तस्मात्तं त्वरया जयेत्||९५||
+
प्रागेवागमनात्तस्य तस्मात्तं त्वरया जयेत्||९५||<br />
 +
<div class="mw-collapsible-content">
   −
upēkṣitē bhavēttasminnanubandhō hi yakṣmaṇaḥ|  
+
upēkṣitē bhavēttasminnanubandhō hi yakṣmaṇaḥ| <br />
prāgēvāgamanāttasya tasmāttaṁ tvarayā jayēt||95||
+
prāgēvāgamanāttasya tasmāttaṁ tvarayā jayēt||95||<br />
   −
upekShite bhavettasminnanubandho hi yakShmaNaH|  
+
upekShite bhavettasminnanubandho hi yakShmaNaH| <br />
prAgevAgamanAttasya tasmAttaM tvarayA jayet||95||
+
prAgevAgamanAttasya tasmAttaM tvarayA jayet||95||<br />
 +
</div></div>
    
If the patient suffering from ''kshatakshina'' is not given appropriate treatment on time, then this may lead to ''rajayakshma''. Therefore well before the appearance of ''rajayakshma'', the ''kshatakhsina'' should be treated, subdued (cured). [95]
 
If the patient suffering from ''kshatakshina'' is not given appropriate treatment on time, then this may lead to ''rajayakshma''. Therefore well before the appearance of ''rajayakshma'', the ''kshatakhsina'' should be treated, subdued (cured). [95]
    
==== Summary ====
 
==== Summary ====
 +
<div class="mw-collapsible mw-collapsed">
   −
तत्र श्लोकौ-  
+
तत्र श्लोकौ- <br />
   −
क्षतक्षयसमुत्थानं सामान्यपृथगाकृतिम्|  
+
क्षतक्षयसमुत्थानं सामान्यपृथगाकृतिम्| <br />
असाध्ययाप्यसाध्यत्वं साध्यानां सिद्धिमेव च||९६||
+
असाध्ययाप्यसाध्यत्वं साध्यानां सिद्धिमेव च||९६||<br />
   −
उक्तवाञ्ज्येष्ठशिष्याय क्षतक्षीणचिकित्सिते|  
+
उक्तवाञ्ज्येष्ठशिष्याय क्षतक्षीणचिकित्सिते| <br />
तत्त्वार्थविद्वीतरजस्तमोदोषः[१] पुनर्वसुः||९७||
+
तत्त्वार्थविद्वीतरजस्तमोदोषः[१] पुनर्वसुः||९७||<br />
 +
<div class="mw-collapsible-content">
   −
tatra ślōkau-  
+
tatra ślōkau- <br />
   −
kṣatakṣayasamutthānaṁ sāmānyapr̥thagākr̥tim|  
+
kṣatakṣayasamutthānaṁ sāmānyapr̥thagākr̥tim| <br />
asādhyayāpyasādhyatvaṁ sādhyānāṁ siddhimēva ca||96||  
+
asādhyayāpyasādhyatvaṁ sādhyānāṁ siddhimēva ca||96|| <br />
   −
uktavāñjyēṣṭhaśiṣyāya kṣatakṣīṇacikitsitē|  
+
uktavāñjyēṣṭhaśiṣyāya kṣatakṣīṇacikitsitē| <br />
tattvārthavidvītarajastamōdōṣaḥ [7] punarvasuḥ||97||
+
tattvārthavidvītarajastamōdōṣaḥ [7] punarvasuḥ||97||<br />
   −
tatra shlokau-  
+
tatra shlokau- <br />
   −
kShatakShayasamutthAnaM sAmAnyapRuthagAkRutim|  
+
kShatakShayasamutthAnaM sAmAnyapRuthagAkRutim| <br />
asAdhyayApyasAdhyatvaM sAdhyAnAM siddhimeva ca||96||
+
asAdhyayApyasAdhyatvaM sAdhyAnAM siddhimeva ca||96||<br />
   −
uktavA~jjyeShThashiShyAya kShatakShINacikitsite|  
+
uktavA~jjyeShThashiShyAya kShatakShINacikitsite| <br />
tattvArthavidvItarajastamodoShaH punarvasuH||97||
+
tattvArthavidvItarajastamodoShaH punarvasuH||97||<br />
 +
</div></div>
    
To sum up:
 
To sum up:
Line 1,143: Line 1,225:  
#Incurability, palliability and curability of ''kshatakshina''; and
 
#Incurability, palliability and curability of ''kshatakshina''; and
 
#Successful treatment of curable variety of ''kshatakshina''. [96-97]
 
#Successful treatment of curable variety of ''kshatakshina''. [96-97]
 +
<div class="mw-collapsible mw-collapsed">
    
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलपूरिते चिकित्सितस्थाने क्षतक्षीणचिकित्सितं नामैकादशोऽध्यायः||११||
 
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलपूरिते चिकित्सितस्थाने क्षतक्षीणचिकित्सितं नामैकादशोऽध्यायः||११||
 +
<div class="mw-collapsible-content">
    
ityagnivēśakr̥tē tantrē'prāptē dr̥ḍhabalapūritē cikitsitasthānē  
 
ityagnivēśakr̥tē tantrē'prāptē dr̥ḍhabalapūritē cikitsitasthānē  
Line 1,150: Line 1,234:     
ityagniveshakRute tantre~aprApte dRuDhabalapUrite cikitsitasthAne kShatakShINacikitsitaM nAmaikAdasho~adhyAyaH||11||
 
ityagniveshakRute tantre~aprApte dRuDhabalapUrite cikitsitasthAne kShatakShINacikitsitaM nAmaikAdasho~adhyAyaH||11||
 +
</div></div>
   −
Thus, ends the eleventh chapter (on the treatment of ''Kshatakshina'') of the [[Chikitsa Sthana]]; in the section on the therapeutics of Agnivesha’s work as redacted by Charaka and not being available, restored by Dridhabala.
+
Thus, ends the eleventh chapter (on the treatment of ''Kshatakshina'') of the [[Chikitsa Sthana]]; in the section on the therapeutics of Agnivesha’s work as redacted by Charak and not being available, restored by Dridhabala.
   −
===''Tattva Vimarsha'' ===
+
===''Tattva Vimarsha'' / Fundamental Principles===
    
*In ''Kshatakshina, kshata'' (injury) is caused due to indulgence in various physical activities beyond one’s capacity. ''Kshina'' is a consequence of that injury with improper dietary habit and excess sexual intercourse.  
 
*In ''Kshatakshina, kshata'' (injury) is caused due to indulgence in various physical activities beyond one’s capacity. ''Kshina'' is a consequence of that injury with improper dietary habit and excess sexual intercourse.  
Line 1,164: Line 1,249:  
*''Kshatakshina'' , if untreated, results in ''rajayakshma''. Therefore, treatment at appropriate time is necessary to prevent ''rajayakshma''.
 
*''Kshatakshina'' , if untreated, results in ''rajayakshma''. Therefore, treatment at appropriate time is necessary to prevent ''rajayakshma''.
   −
=== ''Vidhi Vimarsha'' ===
+
=== ''Vidhi Vimarsha'' / Applied Inferences===
    
''Kshatakshina'' is a disease characterized by depletion of body tissues due to chest injury. In present era, the condition occurs due to over exertion, strenuous work  beyond one’s capacity, direct or indirect injury to the chest. The conditions like pneumothorax, pleural effusion and related respiratory conditions need to be addressed simultaneously by the surgical team to prevent progression of emaciation and complications of injury to vital lung tissues.  
 
''Kshatakshina'' is a disease characterized by depletion of body tissues due to chest injury. In present era, the condition occurs due to over exertion, strenuous work  beyond one’s capacity, direct or indirect injury to the chest. The conditions like pneumothorax, pleural effusion and related respiratory conditions need to be addressed simultaneously by the surgical team to prevent progression of emaciation and complications of injury to vital lung tissues.  

Navigation menu