Changes

Jump to navigation Jump to search
Line 1,113: Line 1,113:     
तत्र श्लोकौ-  
 
तत्र श्लोकौ-  
 +
 
क्षतक्षयसमुत्थानं सामान्यपृथगाकृतिम्|  
 
क्षतक्षयसमुत्थानं सामान्यपृथगाकृतिम्|  
 
असाध्ययाप्यसाध्यत्वं साध्यानां सिद्धिमेव च||९६||
 
असाध्ययाप्यसाध्यत्वं साध्यानां सिद्धिमेव च||९६||
 +
 
उक्तवाञ्ज्येष्ठशिष्याय क्षतक्षीणचिकित्सिते|  
 
उक्तवाञ्ज्येष्ठशिष्याय क्षतक्षीणचिकित्सिते|  
 
तत्त्वार्थविद्वीतरजस्तमोदोषः[१] पुनर्वसुः||९७||
 
तत्त्वार्थविद्वीतरजस्तमोदोषः[१] पुनर्वसुः||९७||
    
tatra ślōkau-  
 
tatra ślōkau-  
 +
 
kṣatakṣayasamutthānaṁ sāmānyapr̥thagākr̥tim|  
 
kṣatakṣayasamutthānaṁ sāmānyapr̥thagākr̥tim|  
 
asādhyayāpyasādhyatvaṁ sādhyānāṁ siddhimēva ca||96||  
 
asādhyayāpyasādhyatvaṁ sādhyānāṁ siddhimēva ca||96||  
 +
 
uktavāñjyēṣṭhaśiṣyāya kṣatakṣīṇacikitsitē|  
 
uktavāñjyēṣṭhaśiṣyāya kṣatakṣīṇacikitsitē|  
 
tattvārthavidvītarajastamōdōṣaḥ [7] punarvasuḥ||97||
 
tattvārthavidvītarajastamōdōṣaḥ [7] punarvasuḥ||97||
    
tatra shlokau-  
 
tatra shlokau-  
 +
 
kShatakShayasamutthAnaM sAmAnyapRuthagAkRutim|  
 
kShatakShayasamutthAnaM sAmAnyapRuthagAkRutim|  
 
asAdhyayApyasAdhyatvaM sAdhyAnAM siddhimeva ca||96||
 
asAdhyayApyasAdhyatvaM sAdhyAnAM siddhimeva ca||96||
 +
 
uktavA~jjyeShThashiShyAya kShatakShINacikitsite|  
 
uktavA~jjyeShThashiShyAya kShatakShINacikitsite|  
 
tattvArthavidvItarajastamodoShaH punarvasuH||97||
 
tattvArthavidvItarajastamodoShaH punarvasuH||97||
    
To sum up:
 
To sum up:
In this chapter, on the treatment of kshatakshina, Lord Punarvasu who is conversant with truth and who is free from rajas (one of the three attributes representing fickle mindedness including passion) and tamas (one of the three attributes representing slackness including ignorance) imparted instincts to the senior disciple on the following points:
+
 
i) Etiology of kshatakshina;
+
In this chapter, on the treatment of ''kshatakshina'', Lord Punarvasu who is conversant with truth and who is free from ''rajas'' (one of the three attributes representing fickle mindedness including passion) and ''tamas'' (one of the three attributes representing slackness including ignorance) imparted instincts to the senior disciple on the following points:
ii)  Signs and symptoms of kshatakshina in general and of each variety;
+
#Etiology of ''kshatakshina'';
iii) Incurability, palliability and curability of kshatakshina; and
+
#Signs and symptoms of ''kshatakshina'' in general and of each variety;
iv) Successful treatment of curable variety of kshatakshina.   [96-97]
+
#Incurability, palliability and curability of ''kshatakshina''; and
 +
#Successful treatment of curable variety of ''kshatakshina''. [96-97]
    
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलपूरिते चिकित्सितस्थाने क्षतक्षीणचिकित्सितं नामैकादशोऽध्यायः||११||
 
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलपूरिते चिकित्सितस्थाने क्षतक्षीणचिकित्सितं नामैकादशोऽध्यायः||११||
 +
 
ityagnivēśakr̥tē tantrē'prāptē dr̥ḍhabalapūritē cikitsitasthānē  
 
ityagnivēśakr̥tē tantrē'prāptē dr̥ḍhabalapūritē cikitsitasthānē  
 
kṣatakṣīṇacikitsitaṁ nāmaikādaśō'dhyāyaḥ||11||
 
kṣatakṣīṇacikitsitaṁ nāmaikādaśō'dhyāyaḥ||11||
Line 1,143: Line 1,151:  
ityagniveshakRute tantre~aprApte dRuDhabalapUrite cikitsitasthAne kShatakShINacikitsitaM nAmaikAdasho~adhyAyaH||11||
 
ityagniveshakRute tantre~aprApte dRuDhabalapUrite cikitsitasthAne kShatakShINacikitsitaM nAmaikAdasho~adhyAyaH||11||
   −
Thus, ends the eleventh chapter dealing with the treatment of kshatakshina; in the section on the therapeutics of Agnivesha’s work as redacted by Charaka and not being available, restored by Dridhabala.
+
Thus, ends the eleventh chapter dealing with the treatment of ''kshatakshina''; in the section on the therapeutics of Agnivesha’s work as redacted by Charaka and not being available, restored by Dridhabala.
    
===Tattva Vimarsha ===
 
===Tattva Vimarsha ===

Navigation menu