Changes

Jump to navigation Jump to search
Line 1,079: Line 1,079:  
यद्यत् सन्तर्पणं शीतमविदाहि हितं लघु|  
 
यद्यत् सन्तर्पणं शीतमविदाहि हितं लघु|  
 
अन्नपानं निषेव्यं तत्क्षतक्षीणैः सुखार्थिभिः||९३||  
 
अन्नपानं निषेव्यं तत्क्षतक्षीणैः सुखार्थिभिः||९३||  
 +
 
यच्चोक्तं यक्ष्मिणां पथ्यं कासिनां रक्तपित्तिनाम्|  
 
यच्चोक्तं यक्ष्मिणां पथ्यं कासिनां रक्तपित्तिनाम्|  
 
तच्च कुर्यादवेक्ष्याग्निं व्याधिं सात्म्यं बलं तथा||९४||
 
तच्च कुर्यादवेक्ष्याग्निं व्याधिं सात्म्यं बलं तथा||९४||
 +
 
yadyat santarpaṇaṁ śītamavidāhi hitaṁ laghu|  
 
yadyat santarpaṇaṁ śītamavidāhi hitaṁ laghu|  
 
annapānaṁ niṣēvyaṁ tatkṣatakṣīṇaiḥ sukhārthibhiḥ||93||  
 
annapānaṁ niṣēvyaṁ tatkṣatakṣīṇaiḥ sukhārthibhiḥ||93||  
 +
 
yaccōktaṁ yakṣmiṇāṁ pathyaṁ kāsināṁ raktapittinām|  
 
yaccōktaṁ yakṣmiṇāṁ pathyaṁ kāsināṁ raktapittinām|  
 
tacca kuryādavēkṣyāgniṁ vyādhiṁ sātmyaṁ balaṁ tathā||94||
 
tacca kuryādavēkṣyāgniṁ vyādhiṁ sātmyaṁ balaṁ tathā||94||
    
Yadyat santarpaNaM shItamavidAhi hitaM laghu|  
 
Yadyat santarpaNaM shItamavidAhi hitaM laghu|  
annapAnaM niShevyaM tatkShatakShINaiH sukhArthibhiH||93||  
+
annapAnaM niShevyaM tatkShatakShINaiH sukhArthibhiH||93||
 +
 
yaccoktaM yakShmiNAM pathyaM kAsinAM raktapittinAm|  
 
yaccoktaM yakShmiNAM pathyaM kAsinAM raktapittinAm|  
 
tacca kuryAdavekShyAgniM vyAdhiM sAtmyaM balaM tathA||94||
 
tacca kuryAdavekShyAgniM vyAdhiM sAtmyaM balaM tathA||94||
   −
Food and drinks which are nourishing, cooling, avidahi (which do not cause burning sensation), wholesome and light to digest, should be used by the patient suffering from kshata- kshina and who is desirous of regaining health. With due regard to the agni (power of digestion), nature of disease, wholesomeness of diet, and regimens prescribed for rajayakshma, kasa and raktapitta.[93-94]
+
Food and drinks which are nourishing, cooling, ''avidahi'' (which do not cause burning sensation), wholesome and light to digest, should be used by the patient suffering from ''kshatakshina'' and who is desirous of regaining health. With due regard to the ''agni'' (power of digestion), nature of disease, wholesomeness of diet, and regimens prescribed for ''rajayakshma, kasa'' and ''raktapitta''.[93-94]
    
==== Need for prompt attention ====
 
==== Need for prompt attention ====

Navigation menu