Changes

Jump to navigation Jump to search
44 bytes added ,  05:31, 28 March 2018
Line 2,215: Line 2,215:     
तत्र श्लोकः-  
 
तत्र श्लोकः-  
 +
 
सङ्ख्या निमित्तं रूपाणि साध्यासाध्यत्वमेव च |  
 
सङ्ख्या निमित्तं रूपाणि साध्यासाध्यत्वमेव च |  
 
कासानां भेषजं प्रोक्तं गरीयस्त्वं च कासिनः ||१९१||  
 
कासानां भेषजं प्रोक्तं गरीयस्त्वं च कासिनः ||१९१||  
 +
 
tatra ślōkaḥ-  
 
tatra ślōkaḥ-  
 +
 
saṅkhyā nimittaṁ rūpāṇi sādhyāsādhyatvamēva ca|  
 
saṅkhyā nimittaṁ rūpāṇi sādhyāsādhyatvamēva ca|  
 
kāsānāṁ bhēṣajaṁ prōktaṁ garīyastvaṁ ca kāsinaḥ||191||  
 
kāsānāṁ bhēṣajaṁ prōktaṁ garīyastvaṁ ca kāsinaḥ||191||  
 +
 
tatra shlokaH-  
 
tatra shlokaH-  
 +
 
sa~gkhyA nimittaM rUpANi sAdhyAsAdhyatvameva ca|  
 
sa~gkhyA nimittaM rUpANi sAdhyAsAdhyatvameva ca|  
 
kAsAnAM bheShajaM proktaM garIyastvaM ca kAsinaH||191||  
 
kAsAnAM bheShajaM proktaM garIyastvaM ca kAsinaH||191||  
   −
Sankhya (types of kasa), nimitta (etiological factors), rupa (signs and symptoms), sadhya-asadhyata (curability and incurability), kasa bheshaja (medicinal formulations), gariyastva (comparative seriousness of the disease) – have been discussed under this chapter. (191)
+
''Sankhya'' (types of ''kasa''), ''nimitta'' (etiological factors), ''rupa'' (signs and symptoms), ''sadhya-asadhyata'' (curability and incurability), ''kasa bheshaja'' (medicinal formulations), ''gariyastva'' (comparative seriousness of the disease) – have been discussed under this chapter. [191]
    
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते  
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते  
Line 2,231: Line 2,236:  
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē'prāptē dr̥ḍhabalasampūritē  
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē'prāptē dr̥ḍhabalasampūritē  
 
cikitsāsthānē kāsacikitsitaṁ nāmāṣṭādaśō'dhyāyaḥ||18||  
 
cikitsāsthānē kāsacikitsitaṁ nāmāṣṭādaśō'dhyāyaḥ||18||  
 +
 
cikitsAsthAne kAsacikitsitaM nAmAShTAdasho~adhyAyaH||18||  
 
cikitsAsthAne kAsacikitsitaM nAmAShTAdasho~adhyAyaH||18||  
Thus ends the eighteenth chapter in Chkitsa-sthana dealing with treatment of kasa in the work of Agnivesha which was redacted by Charaka and because of non-availability supplemented by Dridhabala.
+
 
 +
Thus ends the eighteenth chapter in [[Chikitsa Sthana]] dealing with treatment of ''kasa'' in the work of Agnivesha which was redacted by Charaka and because of non-availability supplemented by Dridhabala.
    
=== ''Tattva Vimarsha'' ===
 
=== ''Tattva Vimarsha'' ===

Navigation menu