Changes

Jump to navigation Jump to search
29 bytes added ,  04:47, 28 March 2018
Line 1,718: Line 1,718:  
सम्पूर्णरूपं क्षयजं दुर्बलस्य विवर्जयेत् |  
 
सम्पूर्णरूपं क्षयजं दुर्बलस्य विवर्जयेत् |  
 
नवोत्थितं बलवतः प्रत्याख्यायाचरेत् क्रियाम् ||१४९||  
 
नवोत्थितं बलवतः प्रत्याख्यायाचरेत् क्रियाम् ||१४९||  
 +
 
तस्मै बृंहणमेवादौ कुर्यादग्नेश्च दीपनम् |  
 
तस्मै बृंहणमेवादौ कुर्यादग्नेश्च दीपनम् |  
 
बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम् ||१५०||  
 
बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम् ||१५०||  
 +
 
शम्पाकेन त्रिवृतया मृद्वीकारसयुक्तया |  
 
शम्पाकेन त्रिवृतया मृद्वीकारसयुक्तया |  
 
तिल्वकस्य कषायेण विदारीस्वरसेन च ||१५१||  
 
तिल्वकस्य कषायेण विदारीस्वरसेन च ||१५१||  
 +
 
सर्पिः सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम् |  
 
सर्पिः सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम् |  
 
(हितं तद्देहबलयोरस्य संरक्षणं मतम् ) ||१५२||  
 
(हितं तद्देहबलयोरस्य संरक्षणं मतम् ) ||१५२||  
 +
 
पित्ते कफे च सङ्क्षीणे परिक्षीणेषु धातुषु |  
 
पित्ते कफे च सङ्क्षीणे परिक्षीणेषु धातुषु |  
 
घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत् ||१५३||  
 
घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत् ||१५३||  
 +
 
विदारीभिः कदम्बैर्वा तालसस्यैस्तथा शृतम् |  
 
विदारीभिः कदम्बैर्वा तालसस्यैस्तथा शृतम् |  
 
घृतं पयश्च मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे ||१५४||  
 
घृतं पयश्च मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे ||१५४||  
 +
 
शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्क्षणे |  
 
शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्क्षणे |  
 
घृतमण्डेन मधुनाऽनुवास्यो मिश्रकेण वा ||१५५||  
 
घृतमण्डेन मधुनाऽनुवास्यो मिश्रकेण वा ||१५५||  
 +
 
जाङ्गलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः |  
 
जाङ्गलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः |  
 
क्रमशः प्रसहाश्चैव प्रयोज्याः पिशिताशिनः ||१५६||  
 
क्रमशः प्रसहाश्चैव प्रयोज्याः पिशिताशिनः ||१५६||  
 +
 
औष्ण्यात् प्रमाथिभावाच्च स्रोतोभ्यश्च्यावयन्ति ते |  
 
औष्ण्यात् प्रमाथिभावाच्च स्रोतोभ्यश्च्यावयन्ति ते |  
 
कफं, शुद्धैश्च तैः पुष्टिं कुर्यात्सम्यग्वहन्रसः ||१५७||  
 
कफं, शुद्धैश्च तैः पुष्टिं कुर्यात्सम्यग्वहन्रसः ||१५७||  
 +
 
sampūrṇarūpaṁ kṣayajaṁ durbalasya vivarjayēt|  
 
sampūrṇarūpaṁ kṣayajaṁ durbalasya vivarjayēt|  
 
navōtthitaṁ balavataḥ pratyākhyāyācarēt kriyām||149||  
 
navōtthitaṁ balavataḥ pratyākhyāyācarēt kriyām||149||  
 +
 
tasmai br̥ṁhaṇamēvādau kuryādagnēśca dīpanam|  
 
tasmai br̥ṁhaṇamēvādau kuryādagnēśca dīpanam|  
 
bahudōṣāya sasnēhaṁ mr̥du dadyādvirēcanam||150||  
 
bahudōṣāya sasnēhaṁ mr̥du dadyādvirēcanam||150||  
 +
 
śampākēna trivr̥tayā mr̥dvīkārasayuktayā|  
 
śampākēna trivr̥tayā mr̥dvīkārasayuktayā|  
 
tilvakasya kaṣāyēṇa vidārīsvarasēna ca||151||  
 
tilvakasya kaṣāyēṇa vidārīsvarasēna ca||151||  
 +
 
sarpiḥ siddhaṁ pibēdyuktyā kṣīṇadēhō viśōdhanam|  
 
sarpiḥ siddhaṁ pibēdyuktyā kṣīṇadēhō viśōdhanam|  
 
(hitaṁ taddēhabalayōrasya saṁrakṣaṇaṁ matam [1] )||152||  
 
(hitaṁ taddēhabalayōrasya saṁrakṣaṇaṁ matam [1] )||152||  
 +
 
pittē kaphē ca saṅkṣīṇē parikṣīṇēṣu dhātuṣu|  
 
pittē kaphē ca saṅkṣīṇē parikṣīṇēṣu dhātuṣu|  
 
ghr̥taṁ karkaṭakīkṣīradvibalāsādhitaṁ pibēt||153||  
 
ghr̥taṁ karkaṭakīkṣīradvibalāsādhitaṁ pibēt||153||  
 +
 
vidārībhiḥ kadambairvā tālasasyaistathā śr̥tam|  
 
vidārībhiḥ kadambairvā tālasasyaistathā śr̥tam|  
 
ghr̥taṁ payaśca mūtrasya vaivarṇyē kr̥cchranirgamē||154||  
 
ghr̥taṁ payaśca mūtrasya vaivarṇyē kr̥cchranirgamē||154||  
 +
 
śūnē savēdanē mēḍhrē pāyau saśrōṇivaṅkṣaṇē|  
 
śūnē savēdanē mēḍhrē pāyau saśrōṇivaṅkṣaṇē|  
 
ghr̥tamaṇḍēna madhunā'nuvāsyō [2] miśrakēṇa vā||155||  
 
ghr̥tamaṇḍēna madhunā'nuvāsyō [2] miśrakēṇa vā||155||  
 +
 
jāṅgalaiḥ pratibhuktasya vartakādyā bilēśayāḥ|  
 
jāṅgalaiḥ pratibhuktasya vartakādyā bilēśayāḥ|  
 
kramaśaḥ prasahāścaiva prayōjyāḥ piśitāśinaḥ||156||  
 
kramaśaḥ prasahāścaiva prayōjyāḥ piśitāśinaḥ||156||  
 +
 
auṣṇyāt pramāthibhāvācca srōtōbhyaścyāvayanti tē|  
 
auṣṇyāt pramāthibhāvācca srōtōbhyaścyāvayanti tē|  
 
kaphaṁ, śuddhaiśca taiḥ puṣṭiṁ kuryātsamyagvahanrasaḥ||1
 
kaphaṁ, śuddhaiśca taiḥ puṣṭiṁ kuryātsamyagvahanrasaḥ||1
Line 1,756: Line 1,773:  
sampUrNarUpaM kShayajaM durbalasya vivarjayet|  
 
sampUrNarUpaM kShayajaM durbalasya vivarjayet|  
 
navotthitaM balavataH pratyAkhyAyAcaret kriyAm||149||  
 
navotthitaM balavataH pratyAkhyAyAcaret kriyAm||149||  
 +
 
tasmai bRuMhaNamevAdau kuryAdagneshca dIpanam|  
 
tasmai bRuMhaNamevAdau kuryAdagneshca dIpanam|  
 
bahudoShAya sasnehaM mRudu dadyAdvirecanam||150||  
 
bahudoShAya sasnehaM mRudu dadyAdvirecanam||150||  
 +
 
shampAkena trivRutayA mRudvIkArasayuktayA|  
 
shampAkena trivRutayA mRudvIkArasayuktayA|  
 
tilvakasya kaShAyeNa vidArIsvarasena ca||151||  
 
tilvakasya kaShAyeNa vidArIsvarasena ca||151||  
 +
 
sarpiH siddhaM pibedyuktyA kShINadeho vishodhanam|  
 
sarpiH siddhaM pibedyuktyA kShINadeho vishodhanam|  
 
(hitaM taddehabalayorasya saMrakShaNaM matam [1] )||152||  
 
(hitaM taddehabalayorasya saMrakShaNaM matam [1] )||152||  
 +
 
pitte kaphe ca sa~gkShINe parikShINeShu dhAtuShu|  
 
pitte kaphe ca sa~gkShINe parikShINeShu dhAtuShu|  
 
ghRutaM karkaTakIkShIradvibalAsAdhitaM pibet||153||  
 
ghRutaM karkaTakIkShIradvibalAsAdhitaM pibet||153||  
 +
 
vidArIbhiH kadambairvA tAlasasyaistathA shRutam|  
 
vidArIbhiH kadambairvA tAlasasyaistathA shRutam|  
 
ghRutaM payashca mUtrasya vaivarNye kRucchranirgame||154||  
 
ghRutaM payashca mUtrasya vaivarNye kRucchranirgame||154||  
 +
 
shUne savedane meDhre pAyau sashroNiva~gkShaNe|  
 
shUne savedane meDhre pAyau sashroNiva~gkShaNe|  
 
ghRutamaNDena madhunA~anuvAsyo [2] mishrakeNa vA||155||  
 
ghRutamaNDena madhunA~anuvAsyo [2] mishrakeNa vA||155||  
 +
 
jA~ggalaiH pratibhuktasya vartakAdyA bileshayAH|  
 
jA~ggalaiH pratibhuktasya vartakAdyA bileshayAH|  
 
kramashaH prasahAshcaiva prayojyAH pishitAshinaH||156||  
 
kramashaH prasahAshcaiva prayojyAH pishitAshinaH||156||  
 +
 
auShNyAt pramAthibhAvAcca srotobhyashcyAvayanti te|  
 
auShNyAt pramAthibhAvAcca srotobhyashcyAvayanti te|  
 
kaphaM, shuddhaishca taiH puShTiM kuryAtsamyagvahanrasaH||157||  
 
kaphaM, shuddhaishca taiH puShTiM kuryAtsamyagvahanrasaH||157||  
    
If kshayaja kasa is manifested with all the signs and symptoms, and if the patient is weak, then he should not be treated. However if the disease has recently occurred and if the patient is strong enough, then he may be treated even though the disease is incurable. In the beginning the person should be given brihmana therapy along with agni deepana. If dosha aggravation is more, then he can be given mild purgation therapy along with snigdha dravyas.
 
If kshayaja kasa is manifested with all the signs and symptoms, and if the patient is weak, then he should not be treated. However if the disease has recently occurred and if the patient is strong enough, then he may be treated even though the disease is incurable. In the beginning the person should be given brihmana therapy along with agni deepana. If dosha aggravation is more, then he can be given mild purgation therapy along with snigdha dravyas.
 +
 
Ghee cooked with the decoction of shamapaka(fruit pulp of aragwadha), trivrit, mridvika rasa, tilvaka kashaya and vidari swarasa should be given in appropriate dosage for the shodhana of ksheena person. It protects the body as well as gives strength for the uras.  
 
Ghee cooked with the decoction of shamapaka(fruit pulp of aragwadha), trivrit, mridvika rasa, tilvaka kashaya and vidari swarasa should be given in appropriate dosage for the shodhana of ksheena person. It protects the body as well as gives strength for the uras.  
 
When pitta and kapha are reduced in quantity, along emaciation of dhatu, then the person should take the ghrita prepared out of karkatashringi, milk, bala and atibala.
 
When pitta and kapha are reduced in quantity, along emaciation of dhatu, then the person should take the ghrita prepared out of karkatashringi, milk, bala and atibala.
 +
 
If there is association of mutra vaivarnyata or krichcchrata, then he should be given the milk boiled with vidari, kadamba or with tender fruits of tala.
 
If there is association of mutra vaivarnyata or krichcchrata, then he should be given the milk boiled with vidari, kadamba or with tender fruits of tala.
 +
 
If there is swelling and pain in the medhra, payu, shroni and Vankshana, then the person should be given the anuvasana prepared out of ghritamanda, madhu or with mishraka sneha.
 
If there is swelling and pain in the medhra, payu, shroni and Vankshana, then the person should be given the anuvasana prepared out of ghritamanda, madhu or with mishraka sneha.
 +
 
After anuvasana the person should be fed with mamsa rasa prepared out of jangala, prasaha, bileshaya, and vartakas. Because of their ushnata, pramathi bhava these move properly in all srotas and cause dryness of kapha and simultaneously they nourish the srotas.(149-157)
 
After anuvasana the person should be fed with mamsa rasa prepared out of jangala, prasaha, bileshaya, and vartakas. Because of their ushnata, pramathi bhava these move properly in all srotas and cause dryness of kapha and simultaneously they nourish the srotas.(149-157)
  

Navigation menu