Changes

Jump to navigation Jump to search
10 bytes added ,  05:10, 25 March 2018
Line 262: Line 262:     
The signs and symptoms of ''kaphaja'' type of ''kasa'' are as follows:
 
The signs and symptoms of ''kaphaja'' type of ''kasa'' are as follows:
1. Lowered digestion process, anorexia, vomitng, nasal discharge, nausea and heaviness
+
#Lowered digestion process, anorexia, vomitng, nasal discharge, nausea and heaviness
2. Horripilation, stickiness and sweetness of the mouth
+
#Horripilation, stickiness and sweetness of the mouth
3. Expectoration of thick, sweet, slimy, phlegm in large quantity
+
#Expectoration of thick, sweet, slimy, phlegm in large quantity
4. Not feeling of pain in the chest while coughing
+
#Not feeling of pain in the chest while coughing
5. Feeling of fullness in the chest(17-19)
+
#Feeling of fullness in the chest [17-19]
Kshataja kasa:
+
 
 +
==== ''Kshataja kasa'' ====
 +
 
 
अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहैः |  
 
अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहैः |  
 
रूक्षस्योरः क्षतं वायुर्गृहीत्वा कासमावहेत् ||२०||  
 
रूक्षस्योरः क्षतं वायुर्गृहीत्वा कासमावहेत् ||२०||  
 +
 
स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् |  
 
स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् |  
 
कण्ठेन रुजताऽत्यर्थं विरुग्णेनेव चोरसा ||२१||  
 
कण्ठेन रुजताऽत्यर्थं विरुग्णेनेव चोरसा ||२१||  
 +
 
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना |  
 
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना |  
 
दुःखस्पर्शेन शूलेन भेदपीडाभितापिना ||२२||  
 
दुःखस्पर्शेन शूलेन भेदपीडाभितापिना ||२२||  
 +
 
पर्वभेदज्वरश्वासतृष्णावैस्वर्यपीडितः |  
 
पर्वभेदज्वरश्वासतृष्णावैस्वर्यपीडितः |  
 
पारावत इवाकूजन् कासवेगात्क्षतोद्भवात् ||२३||  
 
पारावत इवाकूजन् कासवेगात्क्षतोद्भवात् ||२३||  
 +
 
ativyavāyabhārādhvayuddhāśvagajavigrahaiḥ|  
 
ativyavāyabhārādhvayuddhāśvagajavigrahaiḥ|  
 
rūkṣasyōraḥ kṣataṁ vāyurgr̥hītvā kāsamāvahēt||20||  
 
rūkṣasyōraḥ kṣataṁ vāyurgr̥hītvā kāsamāvahēt||20||  

Navigation menu