Changes

Jump to navigation Jump to search
24 bytes added ,  04:50, 25 March 2018
Line 194: Line 194:  
कटुकोष्णविदाह्यम्लक्षाराणामतिसेवनम् |  
 
कटुकोष्णविदाह्यम्लक्षाराणामतिसेवनम् |  
 
पित्तकासकरं क्रोधः सन्तापश्चाग्निसूर्यजः ||१४||  
 
पित्तकासकरं क्रोधः सन्तापश्चाग्निसूर्यजः ||१४||  
 +
 
पीतनिष्ठीवनाक्षित्वं तिक्तास्यत्वं स्वरामयः |  
 
पीतनिष्ठीवनाक्षित्वं तिक्तास्यत्वं स्वरामयः |  
 
उरोधूमायनं तृष्णा दाहो मोहोऽरुचिर्भ्रमः ||१५||  
 
उरोधूमायनं तृष्णा दाहो मोहोऽरुचिर्भ्रमः ||१५||  
 +
 
प्रततं कासमानश्च ज्योतींषीव च पश्यति |  
 
प्रततं कासमानश्च ज्योतींषीव च पश्यति |  
 
श्लेष्माणं पित्तसंसृष्टं निष्ठीवति च पैत्तिके ||१६||  
 
श्लेष्माणं पित्तसंसृष्टं निष्ठीवति च पैत्तिके ||१६||  
 +
 
kaṭukōṣṇavidāhyamlakṣārāṇāmatisēvanam|  
 
kaṭukōṣṇavidāhyamlakṣārāṇāmatisēvanam|  
 
pittakāsakaraṁ krōdhaḥ santāpaścāgnisūryajaḥ||14||  
 
pittakāsakaraṁ krōdhaḥ santāpaścāgnisūryajaḥ||14||  
 +
 
pītaniṣṭhīvanākṣitvaṁ tiktāsyatvaṁ svarāmayaḥ|  
 
pītaniṣṭhīvanākṣitvaṁ tiktāsyatvaṁ svarāmayaḥ|  
 
urōdhūmāyanaṁ tr̥ṣṇā dāhō mōhō'rucirbhramaḥ||15||  
 
urōdhūmāyanaṁ tr̥ṣṇā dāhō mōhō'rucirbhramaḥ||15||  
 +
 
pratataṁ kāsamānaśca jyōtīṁṣīva ca paśyati|  
 
pratataṁ kāsamānaśca jyōtīṁṣīva ca paśyati|  
 
ślēṣmāṇaṁ pittasaṁsr̥ṣṭaṁ niṣṭhīvati ca paittikē||16||  
 
ślēṣmāṇaṁ pittasaṁsr̥ṣṭaṁ niṣṭhīvati ca paittikē||16||  
 +
 
kaTukoShNavidAhyamlakShArANAmatisevanam|  
 
kaTukoShNavidAhyamlakShArANAmatisevanam|  
 
pittakAsakaraM krodhaH santApashcAgnisUryajaH||14||  
 
pittakAsakaraM krodhaH santApashcAgnisUryajaH||14||  
 +
 
pItaniShThIvanAkShitvaM tiktAsyatvaM svarAmayaH|  
 
pItaniShThIvanAkShitvaM tiktAsyatvaM svarAmayaH|  
 
urodhUmAyanaM tRuShNA dAho moho~arucirbhramaH||15||
 
urodhUmAyanaM tRuShNA dAho moho~arucirbhramaH||15||
pratataM kAsamAnashca jyotIMShIva ca pashyati|  
+
 
 +
pratataM kAsamAnashca jyotIMShIva ca pashyati|  
 
shleShmANaM pittasaMsRuShTaM niShThIvati ca paittike||16||  
 
shleShmANaM pittasaMsRuShTaM niShThIvati ca paittike||16||  
Excessive intake of ushna, katu, vidahi, amla and kshara type of ahara; krodha, santapa , exposure to the heat of the fire and sun are the causative factors of pittaja kasa.
+
 
 +
Excessive intake of ''ushna, katu, vidahi, amla'' and ''kshara'' type of ''ahara; krodha, santapa'' , exposure to the heat of the fire and sun are the causative factors of ''pittaja kasa''.
 +
 
 
Signs and symptoms of pittaja kasa are as follows;
 
Signs and symptoms of pittaja kasa are as follows;
 
1. Yellowish sputum and eyes
 
1. Yellowish sputum and eyes

Navigation menu