Changes

Jump to navigation Jump to search
16 bytes added ,  19:44, 24 March 2018
Line 136: Line 136:  
रूक्षशीतकषायाल्पप्रमितानशनं स्त्रियः |  
 
रूक्षशीतकषायाल्पप्रमितानशनं स्त्रियः |  
 
वेगधारणमायासो वातकासप्रवर्तकाः ||१०||  
 
वेगधारणमायासो वातकासप्रवर्तकाः ||१०||  
 +
 
हृत्पार्श्वोरःशिरःशूलस्वरभेदकरो भृशम् |  
 
हृत्पार्श्वोरःशिरःशूलस्वरभेदकरो भृशम् |  
 
शुष्कोरःकण्ठवक्रस्य हृष्टलोम्नः प्रताम्यतः ||११||  
 
शुष्कोरःकण्ठवक्रस्य हृष्टलोम्नः प्रताम्यतः ||११||  
 +
 
निर्घोषदैन्यस्तननदौर्बल्यक्षोभमोहकृत् |  
 
निर्घोषदैन्यस्तननदौर्बल्यक्षोभमोहकृत् |  
 
शुष्ककासः कफं शुष्कं कृच्छ्रान्मुक्त्वाऽल्पतां व्रजेत् ||१२||  
 
शुष्ककासः कफं शुष्कं कृच्छ्रान्मुक्त्वाऽल्पतां व्रजेत् ||१२||  
 +
 
स्निग्धाम्ललवणोष्णैश्च भुक्तपीतैः प्रशाम्यति |  
 
स्निग्धाम्ललवणोष्णैश्च भुक्तपीतैः प्रशाम्यति |  
 
ऊर्ध्ववातस्य जीर्णेऽन्ने वेगवान्मारुतो भवेत् ||१३||  
 
ऊर्ध्ववातस्य जीर्णेऽन्ने वेगवान्मारुतो भवेत् ||१३||  
 +
 
rūkṣaśītakaṣāyālpapramitānaśanaṁ striyaḥ|  
 
rūkṣaśītakaṣāyālpapramitānaśanaṁ striyaḥ|  
 
vēgadhāraṇamāyāsō vātakāsapravartakāḥ||10||  
 
vēgadhāraṇamāyāsō vātakāsapravartakāḥ||10||  
 +
 
hr̥tpārśvōraḥśiraḥśūlasvarabhēdakarō bhr̥śam|  
 
hr̥tpārśvōraḥśiraḥśūlasvarabhēdakarō bhr̥śam|  
 
śuṣkōraḥkaṇṭhavakrasya hr̥ṣṭalōmnaḥ pratāmyataḥ||11||  
 
śuṣkōraḥkaṇṭhavakrasya hr̥ṣṭalōmnaḥ pratāmyataḥ||11||  
 +
 
nirghōṣadainyastananadaurbalyakṣōbhamōhakr̥t|  
 
nirghōṣadainyastananadaurbalyakṣōbhamōhakr̥t|  
śuṣkakāsaḥ kaphaṁ śuṣkaṁ kr̥cchrānmuktvā'lpatāṁ vrajēt||12||  
+
śuṣkakāsaḥ kaphaṁ śuṣkaṁ kr̥cchrānmuktvā'lpatāṁ vrajēt||12||
 +
 
snigdhāmlalavaṇōṣṇaiśca bhuktapītaiḥ praśāmyati|  
 
snigdhāmlalavaṇōṣṇaiśca bhuktapītaiḥ praśāmyati|  
 
ūrdhvavātasya jīrṇē'nnē vēgavānmārutō bhavēt||13||  
 
ūrdhvavātasya jīrṇē'nnē vēgavānmārutō bhavēt||13||  
Line 153: Line 160:  
rUkShashItakaShAyAlpapramitAnashanaM striyaH|  
 
rUkShashItakaShAyAlpapramitAnashanaM striyaH|  
 
vegadhAraNamAyAso vAtakAsapravartakAH||10||  
 
vegadhAraNamAyAso vAtakAsapravartakAH||10||  
 +
 
hRutpArshvoraHshiraHshUlasvarabhedakaro bhRusham|  
 
hRutpArshvoraHshiraHshUlasvarabhedakaro bhRusham|  
 
shuShkoraHkaNThavakrasya hRuShTalomnaH pratAmyataH||11||  
 
shuShkoraHkaNThavakrasya hRuShTalomnaH pratAmyataH||11||  
 +
 
nirghoShadainyastananadaurbalyakShobhamohakRut|  
 
nirghoShadainyastananadaurbalyakShobhamohakRut|  
shuShkakAsaH kaphaM shuShkaM kRucchrAnmuktvA~alpatAM vrajet||12||  
+
shuShkakAsaH kaphaM shuShkaM kRucchrAnmuktvA~alpatAM vrajet||12||
 +
 
snigdhAmlalavaNoShNaishca bhuktapItaiH prashAmyati|  
 
snigdhAmlalavaNoShNaishca bhuktapItaiH prashAmyati|  
 
UrdhvavAtasya jIrNe~anne vegavAnmAruto bhavet||13||  
 
UrdhvavAtasya jIrNe~anne vegavAnmAruto bhavet||13||  
Following are the causative factors of vatika type of kasa
+
 
1. Intake of ruksha [dry], sheeta[cold], kashaya [stringent] type of food.
+
Following are the causative factors of ''vatika'' type of ''kasa'':
2. Intake of food in less quantity or much less quantity or not taking food at all.
+
 
3. Excess indulgence in vyavaya.
+
#Intake of ''ruksha'' (dry), sheeta (cold), kashaya [stringent] type of food.
4. Suppression of vega.
+
#Intake of food in less quantity or much less quantity or not taking food at all.
5. Excessive physical strain.
+
#Excess indulgence in vyavaya.
.It’s  signs and symptoms are as follows;
+
#Suppression of vega.
 +
#Excessive physical strain.
 +
 
 +
It’s  signs and symptoms are as follows;
 
1. Excruciating pain in the epigastric region, flanks, chest, and head.
 
1. Excruciating pain in the epigastric region, flanks, chest, and head.
 
2. Excessive hoarseness of the voice.
 
2. Excessive hoarseness of the voice.

Navigation menu