Changes

Jump to navigation Jump to search
33 bytes added ,  06:00, 19 November 2018
Line 4,833: Line 4,833:     
असञ्जातबलो यस्तु ज्वरमुक्तो निषेवते|  
 
असञ्जातबलो यस्तु ज्वरमुक्तो निषेवते|  
 +
 
वर्ज्यमेतन्नरस्तस्य पुनरावर्तते ज्वरः||३३३||  
 
वर्ज्यमेतन्नरस्तस्य पुनरावर्तते ज्वरः||३३३||  
    
दुर्हृतेषु च दोषेषु यस्य वा विनिवर्तते|  
 
दुर्हृतेषु च दोषेषु यस्य वा विनिवर्तते|  
 +
 
स्वल्पेनप्यपचारेण तस्य व्यावर्तते पुनः||३३४||  
 
स्वल्पेनप्यपचारेण तस्य व्यावर्तते पुनः||३३४||  
    
चिरकालपरिक्लिष्टं दुर्बलं हीनतेजसम् [१] |  
 
चिरकालपरिक्लिष्टं दुर्बलं हीनतेजसम् [१] |  
 +
 
अचिरेणैव कालेन स हन्ति पुनरागतः||३३५||  
 
अचिरेणैव कालेन स हन्ति पुनरागतः||३३५||  
    
अथवाऽपि  परीपाकं धातुष्वेव क्रमान्मलाः|  
 
अथवाऽपि  परीपाकं धातुष्वेव क्रमान्मलाः|  
 +
 
यान्ति ज्वरमकुर्वन्तस्ते तथाऽप्यपकुर्वते||३३६||  
 
यान्ति ज्वरमकुर्वन्तस्ते तथाऽप्यपकुर्वते||३३६||  
    
दीनतां श्वयथुं ग्लानिं पाण्डुतां नान्नकामताम्|  
 
दीनतां श्वयथुं ग्लानिं पाण्डुतां नान्नकामताम्|  
 +
 
कण्डूरुत्कोठपिडकाः कुर्वन्त्यग्निं च ते मृदुम्||३३७||  
 
कण्डूरुत्कोठपिडकाः कुर्वन्त्यग्निं च ते मृदुम्||३३७||  
    
एवमन्येऽपि च गदा व्यावर्तन्ते पुनर्गताः|  
 
एवमन्येऽपि च गदा व्यावर्तन्ते पुनर्गताः|  
 +
 
अनिर्घातेन दोषाणामल्पैरप्यहितैर्नृणाम्||३३८||  
 
अनिर्घातेन दोषाणामल्पैरप्यहितैर्नृणाम्||३३८||  
    
निर्वृत्तेऽपि ज्वरे तस्माद्यथावस्थं यथाबलम्|  
 
निर्वृत्तेऽपि ज्वरे तस्माद्यथावस्थं यथाबलम्|  
 +
 
यथाप्राणं हरेद्दोषं प्रयोगैर्वा शमं नयेत्||३३९||  
 
यथाप्राणं हरेद्दोषं प्रयोगैर्वा शमं नयेत्||३३९||  
    
मृदुभिः शोधनैः शुद्धिर्यापना बस्तयो हिताः|  
 
मृदुभिः शोधनैः शुद्धिर्यापना बस्तयो हिताः|  
 +
 
हिताश्च लघवो यूषा जाङ्गलामिषजा रसाः||३४०||  
 
हिताश्च लघवो यूषा जाङ्गलामिषजा रसाः||३४०||  
    
अभ्यङ्गोद्वर्तनस्नानधूपनान्यञ्जनानि च|  
 
अभ्यङ्गोद्वर्तनस्नानधूपनान्यञ्जनानि च|  
 +
 
हितानि पुनरावृत्ते ज्वरे तिक्तघृतानि च||३४१||  
 
हितानि पुनरावृत्ते ज्वरे तिक्तघृतानि च||३४१||  
    
गुर्व्यभिष्यन्द्यसात्म्यानां भोजनात् पुनरागते|  
 
गुर्व्यभिष्यन्द्यसात्म्यानां भोजनात् पुनरागते|  
 +
 
लङ्घनोष्णोपचारादिः क्रमः कार्यश्च पूर्ववत्||३४२||  
 
लङ्घनोष्णोपचारादिः क्रमः कार्यश्च पूर्ववत्||३४२||  
    
किराततिक्तकं तिक्ता मुस्तं पर्पटकोऽमृता|  
 
किराततिक्तकं तिक्ता मुस्तं पर्पटकोऽमृता|  
 +
 
घ्नन्ति पीतानि चाभ्यासात् पुनरावर्तकं ज्वरम्||३४३||  
 
घ्नन्ति पीतानि चाभ्यासात् पुनरावर्तकं ज्वरम्||३४३||  
    
asañjātabalō yastu jvaramuktō niṣēvatē|  
 
asañjātabalō yastu jvaramuktō niṣēvatē|  
 +
 
varjyamētannarastasya punarāvartatē jvaraḥ||333||  
 
varjyamētannarastasya punarāvartatē jvaraḥ||333||  
    
durhr̥tēṣu ca dōṣēṣu yasya vā vinivartatē|  
 
durhr̥tēṣu ca dōṣēṣu yasya vā vinivartatē|  
 +
 
svalpēnapyapacārēṇa tasya vyāvartatē punaḥ||334||  
 
svalpēnapyapacārēṇa tasya vyāvartatē punaḥ||334||  
    
cirakālaparikliṣṭaṁ durbalaṁ hīnatējasam  |  
 
cirakālaparikliṣṭaṁ durbalaṁ hīnatējasam  |  
 +
 
acirēṇaiva kālēna sa hanti punarāgataḥ||335||  
 
acirēṇaiva kālēna sa hanti punarāgataḥ||335||  
    
athavā'pi  parīpākaṁ dhātuṣvēva kramānmalāḥ|  
 
athavā'pi  parīpākaṁ dhātuṣvēva kramānmalāḥ|  
 +
 
yānti jvaramakurvantastē tathā'pyapakurvatē||336||  
 
yānti jvaramakurvantastē tathā'pyapakurvatē||336||  
    
dīnatāṁ śvayathuṁ glāniṁ pāṇḍutāṁ nānnakāmatām|  
 
dīnatāṁ śvayathuṁ glāniṁ pāṇḍutāṁ nānnakāmatām|  
 +
 
kaṇḍūrutkōṭhapiḍakāḥ kurvantyagniṁ ca tē mr̥dum||337||  
 
kaṇḍūrutkōṭhapiḍakāḥ kurvantyagniṁ ca tē mr̥dum||337||  
    
ēvamanyē'pi ca gadā vyāvartantē punargatāḥ|  
 
ēvamanyē'pi ca gadā vyāvartantē punargatāḥ|  
 +
 
anirghātēna dōṣāṇāmalpairapyahitairnr̥ṇām||338||  
 
anirghātēna dōṣāṇāmalpairapyahitairnr̥ṇām||338||  
    
nirvr̥ttē'pi jvarē tasmādyathāvasthaṁ yathābalam|  
 
nirvr̥ttē'pi jvarē tasmādyathāvasthaṁ yathābalam|  
 +
 
yathāprāṇaṁ harēddōṣaṁ prayōgairvā śamaṁ nayēt||339||  
 
yathāprāṇaṁ harēddōṣaṁ prayōgairvā śamaṁ nayēt||339||  
    
mr̥dubhiḥ śōdhanaiḥ śuddhiryāpanā bastayō hitāḥ|  
 
mr̥dubhiḥ śōdhanaiḥ śuddhiryāpanā bastayō hitāḥ|  
 +
 
hitāśca laghavō yūṣā jāṅgalāmiṣajā rasāḥ||340||  
 
hitāśca laghavō yūṣā jāṅgalāmiṣajā rasāḥ||340||  
    
abhyaṅgōdvartanasnānadhūpanānyañjanāni ca|  
 
abhyaṅgōdvartanasnānadhūpanānyañjanāni ca|  
 +
 
hitāni punarāvr̥ttē jvarē tiktaghr̥tāni ca||341||  
 
hitāni punarāvr̥ttē jvarē tiktaghr̥tāni ca||341||  
    
gurvyabhiṣyandyasātmyānāṁ bhōjanāt punarāgatē|  
 
gurvyabhiṣyandyasātmyānāṁ bhōjanāt punarāgatē|  
 +
 
laṅghanōṣṇōpacārādiḥ kramaḥ kāryaśca pūrvavat||342||  
 
laṅghanōṣṇōpacārādiḥ kramaḥ kāryaśca pūrvavat||342||  
    
kirātatiktakaṁ tiktā mustaṁ parpaṭakō'mr̥tā|  
 
kirātatiktakaṁ tiktā mustaṁ parpaṭakō'mr̥tā|  
 +
 
ghnanti pītāni cābhyāsāt punarāvartakaṁ jvaram||343||  
 
ghnanti pītāni cābhyāsāt punarāvartakaṁ jvaram||343||  
    
asa~jjAtabalo yastu jvaramukto niShevate|  
 
asa~jjAtabalo yastu jvaramukto niShevate|  
 +
 
varjyametannarastasya punarAvartate jvaraH||333||  
 
varjyametannarastasya punarAvartate jvaraH||333||  
    
durhRuteShu ca doSheShu yasya vA vinivartate|  
 
durhRuteShu ca doSheShu yasya vA vinivartate|  
 +
 
svalpenapyapacAreNa tasya vyAvartate punaH||334||  
 
svalpenapyapacAreNa tasya vyAvartate punaH||334||  
    
cirakAlaparikliShTaM durbalaM hInatejasam [1] |  
 
cirakAlaparikliShTaM durbalaM hInatejasam [1] |  
 +
 
acireNaiva kAlena sa hanti punarAgataH||335||  
 
acireNaiva kAlena sa hanti punarAgataH||335||  
    
athavA~api [2] parIpAkaM dhAtuShveva kramAnmalAH|  
 
athavA~api [2] parIpAkaM dhAtuShveva kramAnmalAH|  
 +
 
yAnti jvaramakurvantaste tathA~apyapakurvate||336||  
 
yAnti jvaramakurvantaste tathA~apyapakurvate||336||  
    
dInatAM shvayathuM glAniM pANDutAM nAnnakAmatAm|  
 
dInatAM shvayathuM glAniM pANDutAM nAnnakAmatAm|  
 +
 
kaNDUrutkoThapiDakAH kurvantyagniM ca te mRudum||337||  
 
kaNDUrutkoThapiDakAH kurvantyagniM ca te mRudum||337||  
    
evamanye~api ca gadA vyAvartante punargatAH|  
 
evamanye~api ca gadA vyAvartante punargatAH|  
 +
 
anirghAtena doShANAmalpairapyahitairnRuNAm||338||  
 
anirghAtena doShANAmalpairapyahitairnRuNAm||338||  
    
nirvRutte~api jvare tasmAdyathAvasthaM yathAbalam|  
 
nirvRutte~api jvare tasmAdyathAvasthaM yathAbalam|  
 +
 
yathAprANaM hareddoShaM prayogairvA shamaM nayet||339||  
 
yathAprANaM hareddoShaM prayogairvA shamaM nayet||339||  
    
mRudubhiH shodhanaiH shuddhiryApanA bastayo hitAH|  
 
mRudubhiH shodhanaiH shuddhiryApanA bastayo hitAH|  
 +
 
hitAshca laghavo yUShA jA~ggalAmiShajA rasAH||340||  
 
hitAshca laghavo yUShA jA~ggalAmiShajA rasAH||340||  
    
abhya~ggodvartanasnAnadhUpanAnya~jjanAni ca|  
 
abhya~ggodvartanasnAnadhUpanAnya~jjanAni ca|  
 +
 
hitAni punarAvRutte jvare tiktaghRutAni ca||341||  
 
hitAni punarAvRutte jvare tiktaghRutAni ca||341||  
    
gurvyabhiShyandyasAtmyAnAM bhojanAt punarAgate|  
 
gurvyabhiShyandyasAtmyAnAM bhojanAt punarAgate|  
 +
 
la~gghanoShNopacArAdiH kramaH kAryashca pUrvavat||342||  
 
la~gghanoShNopacArAdiH kramaH kAryashca pUrvavat||342||  
    
kirAtatiktakaM tiktA mustaM parpaTako~amRutA|  
 
kirAtatiktakaM tiktA mustaM parpaTako~amRutA|  
 +
 
ghnanti pItAni cAbhyAsAt punarAvartakaM jvaram||343||  
 
ghnanti pItAni cAbhyAsAt punarAvartakaM jvaram||343||  
  

Navigation menu